समाचारं

सुप्रसिद्धः विश्वविद्यालयस्य प्राध्यापकः : टेस्ला विद्युत्करणक्षेत्रे byd इत्यनेन सह तुलनां कर्तुं न शक्नोति तथा च बुद्धिविषये huawei इत्यनेन सह तुलनां कर्तुं न शक्नोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २९ अगस्त दिनाङ्के ज्ञापितं यत् टोङ्गजी विश्वविद्यालयस्य स्कूल् आफ् ऑटोमोटिव् इन्जिनियरिङ्ग् इत्यस्य प्राध्यापकः झू ज़िचान् इत्यनेन अद्यैव टेनसेण्ट् इत्यस्य "हाई बीम्" इत्यनेन सह अनन्यवार्तालापेन बुद्धिमान् वाहनचालनस्य क्षेत्रे उष्णविषयाणां गहनं विश्लेषणं कृतम्

प्रोफेसर झू इत्यनेन स्पष्टतया सूचितं यत् टेस्ला विद्युत्करणस्य दृष्ट्या byd इत्यस्य सङ्गतिं कर्तुं न शक्नोति, बुद्धिविषये च हुवावे इत्यस्य सङ्गतिं कर्तुं न शक्नोति।

प्रोफेसर झू ज़िचान् इत्यस्य मतं यत् चीनदेशे टेस्ला-संस्थायाः पूर्णस्वायत्तवाहनप्रणाल्याः (fsd) कार्यान्वयनम् अनेकानां चुनौतीनां सामनां करोति, यत्र आँकडानां अनुपालनं, बहुराष्ट्रीयविभागानाम् अनुमोदनं च सन्ति

प्रोफेसर झू इत्यनेन दर्शितं यत् यद्यपि चीनीयविपण्ये टेस्ला इत्यस्य निष्ठावान् प्रशंसकवर्गः निष्ठावान् अस्ति तथापि तस्य परिमाणं सीमितम् अस्ति तदपेक्षया byd इत्यस्य मासिकविक्रयः टेस्ला इत्यस्य विक्रयात् दूरम् अतिक्रमति, येन विद्युत्करणक्षेत्रे तस्य प्रबलं बलं दृश्यते

तस्मिन् एव काले हुवावे इत्यस्य स्मार्ट-काकपिट्-स्मार्ट-ड्राइविंग्-चिप्स्-इत्यत्र स्पष्टाः लाभाः सन्ति, तस्य औद्योगिकशृङ्खलायाः अखण्डता परिपक्वता च टेस्ला-शृङ्खलायाः अपेक्षया दूरम् अतिक्रमति

प्रोफेसर झू इत्यनेन इदमपि उल्लेखितम् यत् हुवावे इत्यस्य स्मार्टड्राइविंग् समाधानं अधिकं लचीलं, व्यय-प्रभावी च भवति, तस्य उत्पादाः उच्च-अन्ततः मध्यम-परिधिपर्यन्तं बहुमूल्य-खण्डान् आच्छादयन्ति, यदा तु टेस्ला-नगरे एतादृशी विविध-बाजार-रणनीत्याः अभावः अस्ति

सः भविष्यवाणीं कृतवान् यत् समृद्धा उत्पादपङ्क्तौ, दृढतया तकनीकीबलेन च हुवावे इत्यस्य बुद्धिमान् वाहनचालनस्य क्षेत्रे अधिका विकासक्षमता भविष्यति।