समाचारं

byd denza n9 छलावरणकारः उजागरः: "5 मिलियनस्य अन्तः मया सह प्रतिस्थापनं कुर्वन्तु" तथा "5 मीटर् 3" इति मुद्रिताः स्टिकर्।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् ब्लोगरः "हाई कुआइ शु चाङ्ग" इत्यनेन २६ दिनाङ्के छलावरण-स्टिकरैः आच्छादितस्य विशालस्य एसयूवी-इत्यस्य चित्रं प्रकाशितम् । अहं "स्निग्धं न", "मा मापं, ५ मीटर् ३", "प्रातःकाले उष्णं सोयादुग्धं, सायंकाले हिमयुक्तं कोकः" इत्यादयः शब्दाः परोक्षरूपेण नूतनकारस्य बहवः विशेषताः प्रकाशयन्ति, यथा बुद्धिः, डिजाइनः, स्थितिनिर्धारणं च... अपि विन्यासः (यथा कारस्य शीतलकः)।

तदनन्तरं byd denza sales division इत्यस्य महाप्रबन्धकः zhao changjiang इत्यनेन "how about this car cover?" पूर्वं उजागरितसूचनानुसारं एतत् कारं byd’s denza flagship suv new car denza n9 इति अस्ति ।

आईटी हाउसस्य पूर्वसमाचारानुसारं झाओ चाङ्गजियाङ्ग इत्यनेन फरवरीमासे नेटिजन-टिप्पणीनां उत्तरे उक्तं यत् नूतनकारः सोफा, विशालः रङ्गटीवी, रेफ्रिजरेटरः, विमाननकुर्सी च सज्जीकृतः भविष्यति। केचन नेटिजनाः आशान्ति यत् अस्य नूतनस्य कारस्य स्थानं बुद्धिमान् प्रदर्शनं च आदर्श l9 तथा wenjie m9 "तत्क्षणमेव पराजित" करिष्यति झाओ चांगजियाङ्गः एकवारं पुनः कठोरशब्दान् कृतवान्: उत्पादशक्तिः निश्चितरूपेण एतयोः अपेक्षया अधिकं प्रबलम् अस्ति। तस्य प्रकटीकरणानुसारं डेन्जा एन ९ इत्यस्य दीर्घता ५.२ मीटर् अधिका भविष्यति, अग्रे मुखं च "दाढ्य" आकारस्य प्रकाशैः सुसज्जितं न भविष्यति ये पूर्वं डेन्जा एन ७ तथा एन ८ इत्येतयोः अग्रे दृश्यन्ते स्म