समाचारं

वाणिज्यमन्त्रालयः : यूरोपीयसङ्घस्य आयातितस्य ब्राण्डी इत्यस्य डम्पिंगस्य प्रारम्भिकनिर्धारणं, तावत्पर्यन्तं डम्पिंगविरोधी उपायाः न क्रियन्ते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयस्य जालपुटे २९ तमे दिनाङ्के “यूरोपीयसङ्घस्य उत्पद्यमानस्य आयातसम्बद्धस्य ब्राण्डी-विरोधी-अनुसन्धानस्य प्रारम्भिक-निर्णयस्य घोषणा” इति प्रकाशिता, यत् दर्शयति यत् अन्वेषण-संस्थायाः प्रारम्भे एव निर्धारितं यत् आयात-सम्बद्धस्य डम्पिंग-विरोधी-अनुसन्धानस्य विषये यूरोपीयसङ्घतः उत्पन्नः ब्राण्डी ।

पूर्णः पाठः यथा- १.

चीनगणराज्यस्य (अतः परं "डम्पिंगविरोधी नियमाः" इति उच्यते) इत्यस्य प्रावधानानाम् अनुसारं, २०२४ तमस्य वर्षस्य जनवरी-मासस्य ५ दिनाङ्के वाणिज्यमन्त्रालयेन (अतः परं अन्वेषण-एजेन्सी इति उच्यते) जारीकृतम् 2024 तमस्य वर्षस्य घोषणा संख्या 1, यूरोपीयसङ्घतः उत्पद्यमानस्य आयातस्य उपरि प्रतिबन्धं स्थापयितुं निर्णयः, 200 लीटरात् न्यूनस्य पात्रेषु (अतः परं अन्वेषणस्य अन्तर्गतं वा तत्सम्बद्धं उत्पादं इति उच्यते) पैक् कृत्वा आसुत-मद्येन निर्मितस्य स्प्रिटस्य उपरि डम्पिंग-विरोधी अन्वेषणं क्रियते ब्राण्डी)।

अन्वेषणसंस्थायाः अन्वेषणं कृतम् यत् अन्वेषणीयानाम् उत्पादानाम् डम्पिंग-डम्पिंग-मार्जिनम् अस्ति वा, अन्वेषण-अन्तर्गत-उत्पादानाम् आन्तरिक-उद्योगस्य क्षतिः अभवत् वा, क्षति-विस्तारः च, डम्पिंग्-क्षति-योः कारणसम्बन्धः च अन्वेषणपरिणामानां आधारेण तथा डम्पिंगविरोधीविनियमस्य अनुच्छेदस्य २४ प्रावधानानाम् आधारेण अन्वेषणसंस्थायाः प्रारम्भिकनिर्णयः कृतः (परिशिष्टं १ पश्यन्तु) प्रासंगिकविषयाणि अत्रैव घोष्यन्ते- १.

1. प्रारम्भिक निर्णय

अन्वेषणसंस्थायाः प्रारम्भिकरूपेण निर्धारितं यत् यूरोपीयसङ्घतः उत्पन्नस्य आयातितस्य ब्राण्डी-उद्योगस्य क्षेपणं भवति, घरेलुब्राण्डी-उद्योगस्य कृते पर्याप्तक्षतिः भवितुं शक्नोति, तथा च क्षेपणस्य पर्याप्तक्षति-धमकी च मध्ये कारणसम्बन्धः अस्ति इति

2. अन्वेषणस्य अधीनाः उत्पादाः अन्वेषणस्य व्याप्तिः च

अन्वेषणस्य व्याप्तिः : यूरोपीयसङ्घतः उत्पन्नाः आसुतमद्येन निर्मिताः स्प्रिटाः २०० लीटरात् न्यूनपात्रेषु आयाताः च ।

अन्वेषणस्य उत्पादस्य नाम : आसुत-मद्येन (सामान्यतया ब्राण्डी इति उच्यते) निर्मिताः स्प्रिटाः २०० लीटरात् न्यूनेषु पात्रेषु पैक् कृताः ।

英文名称:200 लीटरात् न्यूनं धारणं युक्तेषु पात्रेषु द्राक्षामद्यस्य आस्वादनं कृत्वा प्राप्ताः आत्माः。

उत्पादविवरणम् : द्राक्षाफलस्य, द्राक्षारसस्य (गूदा), द्राक्षाचर्मस्य अवशेषस्य, मद्यस्य इत्यादिभ्यः निर्मितं प्रबलं मद्यं।

उपयोगः : मुख्यतया मानवसेवनार्थं पेयमद्यरूपेण उपयुज्यते ।

इदं उत्पादं "चीनगणराज्यस्य आयातनिर्यातशुल्केषु" वर्गीकृतम् अस्ति: 22082000. अस्याः शुल्कसङ्ख्यायाः अन्तर्गतं २०० लीटरपर्यन्तं पात्रेषु पैक् कृत्वा आसुतमद्येन निर्मिताः स्प्रिट् अस्य अन्वेषणस्य व्याप्तेः अन्तः न सन्ति ।

3. डम्पिंग मार्जिनस्य प्रारम्भिकनिर्धारणम्

प्रारम्भिकनिर्धारणे निर्धारितस्य प्रत्येकस्य कम्पनीयाः डम्पिंग मार्जिनाः अस्याः घोषणायाः परिशिष्टे २ सूचीबद्धाः सन्ति । अस्मिन् सन्दर्भे अस्थायी-डम्पिंग-विरोधी उपायाः न क्रियन्ते ।

4. टिप्पण्यानि

सर्वे इच्छुकाः पक्षाः अस्याः घोषणायाः तिथ्याः १० दिवसेषु अन्वेषणसंस्थायाः समक्षं लिखितटिप्पणीं दातुं शक्नुवन्ति।

चीनगणराज्यस्य वाणिज्यमन्त्रालयः

यूरोपीयसङ्घतः उत्पन्नस्य आयातसम्बद्धस्य ब्राण्डी इत्यस्य डम्पिंगविरोधी अन्वेषणस्य विषये चीनगणराज्यस्य वाणिज्यमन्त्रालयस्य प्रारम्भिकनिर्णयः