समाचारं

एनवीडिया इत्यस्य "९०-बिन्दु"-वित्तीय-प्रतिवेदनेन अवधारणा-समूहाः अधः कर्षिताः, जापानी-कोरिया-विपणयः च द्वौ अपि बन्दौ अभवताम् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनवीडिया इत्यस्य वित्तीयप्रतिवेदनेन प्रभावितः जापानी-कोरिया-देशयोः शेयर-बजारयोः गुरुवासरे (अगस्त-मासस्य २९ दिनाङ्के) पतनं जातम् ।

मार्केट् इत्यनेन दर्शितं यत् एकदा निक्केई २२५ सूचकाङ्कः प्रारम्भिकव्यापारे १% अधिकं न्यूनः अभवत्, सत्रस्य समये अपि तस्य हानिः संकुचितः अभवत्, ०.०२% न्यूनः अभवत्, दक्षिणकोरिया कम्पोजिट् सूचकाङ्कः दुर्बलः एव अस्ति, १.०२% न्यूनः अभवत् विगतस्य अर्धमासस्य अन्ते बन्दं कर्तुं न्यूनतमः स्तरः, अधिकतमः अन्तर्दिवसस्य न्यूनता प्रायः १.५% भवति ।

अमेरिकी-शेयर-बजारस्य रात्रौ एव बन्दीकरणानन्तरं एनवीडिया-संस्थायाः वित्तवर्षस्य २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रदर्शनप्रतिवेदनं प्रकाशितम् ।अस्मिन् "कृत्रिमबुद्धि-फलकेन" त्रैमासिके ३०.०४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १२२% वृद्धिः अभवत् समायोजितं प्रतिशेयरं us$0.67 आसीत् , उभयम् अपि मार्केट् अपेक्षां अतिक्रान्तम् ।

हुआङ्ग जेन्क्सन् इत्यनेन प्रतिवेदने लिखितम् यत् हॉपर चिप्स् इत्यस्य माङ्गल्यं प्रबलं वर्तते तथा च ब्लैकवेल् इत्यस्य अपेक्षाः अविश्वसनीयाः सन्ति। सः आह्वानसमये अपि उक्तवान् यत् ब्लैकवेल् इत्यस्य माङ्गल्यं "आपूर्तिं दूरं अतिक्रमयिष्यति" तथा च "जनरेटिव एआइ इत्यस्य गतिः त्वरिता भवति इति वयं पश्यामः" इति ।

एनवीडिया तृतीयवित्तत्रिमासे राजस्वं ३२.५ अरब डॉलरं यावत् भविष्यति इति अपेक्षां करोति यद्यपि पूर्वमेव ३२ अरब डॉलरस्य औसतपूर्वसूचनायाः अपेक्षया अधिकम् अस्ति तथापि बर्न्स्टीन् इत्यनेन उक्तं यत् मार्केट् इत्यनेन एतस्याः संख्यायाः मूल्यं ३३ अरब डॉलरतः ३४ अरब डॉलरपर्यन्तं कृतम् अस्ति, एनवीडिया इत्यनेन एतत् न पूरयितुं उच्चतरमानकम्"।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एकदा एनवीडिया अमेरिकी-समूहेषु घण्टानां पश्चात् व्यापारे ८% अधिकं न्यूनीभूतः, येन जापानी-कोरिया-शेयर-बजारेषु तस्य सम्बद्धाः स्टॉक्-अङ्काः अधः कर्षिताः जापानी-भारित-कम्पनीषु अर्धचालक-उपकरण-निर्माण-कम्पनी टोक्यो-इलेक्ट्रॉनिक्स्-इत्यस्य १.७६% न्यूनता अभवत्, ए.आइ.

नोमुरा सिक्योरिटीज इत्यस्य इक्विटी रणनीतिकारः माकी सवादा इत्यनेन उक्तं यत् एनवीडिया इत्यस्य विक्रयस्य राजस्वस्य च पूर्वानुमानं अपेक्षां अतिक्रान्तवान्, परन्तु विपण्यां केषाञ्चन जनानां अतिशयेन अपेक्षां न पूरयति "किन्तु एनवीडिया इत्यस्य प्रदर्शनम् अद्यापि सकारात्मकं वर्तते, विक्रयस्य घटना च दीर्घकालं न स्थास्यति। " " .

आईजी विश्लेषकः टोनी साइकामोर् इत्यनेन दर्शितं यत् एनवीडिया इत्यस्य राजस्वं विगत १५ त्रैमासिकेषु १४ त्रैमासिकेषु अपेक्षां अतिक्रान्तम्, तस्य स्टॉकमूल्यं च वर्षे १५०% अधिकं वर्धितम्, येन तस्य प्रचण्डदबावस्य सामना अपि अभवत् सः मन्यते यत् एतत् भवितुम् अर्हति be the reason why investors "take a leap from nvidia" अन्यचिप् विक्रेतृभ्यः स्विच् कर्तुं उत्तमः समयः अस्ति।”

एन्विडिया इत्यस्य आपूर्तिकर्तासु अन्यतमः एड्वान्टेस्ट् इत्यस्य प्रारम्भिकव्यापारे ३.६% अधिकं पतितः, परन्तु ०.३% इत्येव समाप्तः । निक्केई सूचकाङ्के निडेक् इत्यनेन ३.३२% इत्यनेन २०० तः अधिकानां घटकानां स्टॉकानां न्यूनतायाः नेतृत्वं कृतम्, यतः तस्य जलशीतलनसाधनानाम् अनुसन्धानविकाससाझेदारः सुपर माइक्रो कम्प्यूटर् इत्यनेन २०२४ वित्तवर्षस्य कृते १०-के दाखिलीकरणस्य दाखिलीकरणं स्थगितम्

दक्षिणकोरियादेशस्य शेयरबजारे चिप्निर्माणविशालकायः द्वयोः अपि क्षयः अभवत्, यत्र सैमसंग इलेक्ट्रॉनिक्सस्य ३.१४% न्यूनता, एसके हाइनिक्सस्य ५.३५% न्यूनता च अभवत् । विश्लेषकाः सूचितवन्तः यत् सैमसंग-एसके हाइनिक्स-योः तीव्र-क्षयस्य विना कोस्पी-इत्येतत् स्थिरं भवितुम् अर्हति स्म ।

एनवीडिया इत्यस्य उत्पादानाम् निर्माणं कुर्वन् टीएसएमसी (२३३०) २.१८% न्यूनः अभवत्, न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये व्यापारात् पूर्वं टीएसएमसी-संस्थायाः प्रायः १.९% न्यूनता अभवत् ।