समाचारं

icbc इत्यस्य पूर्वोपाध्यक्षः झाङ्ग होङ्गली इत्यस्य विरुद्धं अभियोगः कृतः! सः एकदा डॉक्टरेट् उपाधिं प्राप्तुं वञ्चनं कृतवान्, "अधिकारिणां विषये आकृष्टः" इति आलोचितः च अभवत् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

zhengyi.com इत्यस्य एकः संवाददाता सर्वोच्चजनानाम् अभियोजकालयात् अगस्तमासस्य २९ दिनाङ्के ज्ञातवान् यत् पार्टीसमितेः पूर्वसदस्यः, औद्योगिकव्यापारिकबैङ्कस्य चाइनाकम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः च झाङ्ग होङ्गली इत्यस्य घूसग्रहणस्य शङ्का आसीत् राष्ट्रीयपर्यवेक्षकआयोगेन समाप्तम् अभवत् तथा च झेजियांग प्रान्तस्य हाङ्गझौनगरात् सर्वोच्चजनअभियोजकालयेन निर्दिष्टः जनअभियोजकालयः समीक्षां करोति अभियोगं च करोति। अधुना एव हाङ्गझौ नगरपालिकाजनअभियोजकालयेन हाङ्गझौ मध्यवर्तीजनन्यायालये सार्वजनिकाभियोजनं दाखिलम् अस्ति।

समीक्षा-अभियोजन-पदे अभियोजक-अङ्गेन प्रतिवादीं झाङ्ग-होङ्ग्ली-इत्यस्मै कानूनानुसारं स्वस्य मुकदम-अधिकारस्य विषये सूचितं, प्रतिवादीं पृच्छति, रक्षकस्य मतं च श्रुतम् अभियोजकीय-अङ्गेन आरोपः कृतः यत् : प्रतिवादी झाङ्ग होङ्गली इत्यनेन पार्टीसमितेः सदस्यत्वेन स्वस्य पदस्य लाभं गृहीत्वा औद्योगिक-वाणिज्यिकबैङ्कस्य चीन-कम्पनी-लिमिटेडस्य उपाध्यक्षत्वेन प्रासंगिक-इकायानां व्यक्तिनां च लाभं प्राप्तुं, तथा च अवैधरूपेण सम्पत्तिः स्वीकृता अन्ये।

झांग होंगली सूचना मानचित्र

राज्यस्वामित्वयुक्ताः बैंककार्यकारी विदेशीयबैङ्केभ्यः "शिकारं" कृतवन्तः

सार्वजनिक रिज्यूमे दर्शयति यत् झाङ्ग होङ्गली इत्यस्य जन्म १९६५ तमे वर्षे जनवरीमासे हेइलोङ्गजियाङ्ग-नगरस्य हार्बिन्-नगरे अभवत् ।सः बहुवर्षेभ्यः विदेशीय-कम्पनीषु विदेशीय-बैङ्केषु च कार्यं कृतवान् यूनाइटेड् किङ्ग्डम् इत्यस्मिन् श्रोडर्स् इन्टरनेशनल् मर्चेंट् बैंक् इत्यत्र चीनव्यापारस्य प्रमुखः, तथा च अमेरिकादेशे गोल्डमैन् सैच्स् इत्यत्र एशियाकार्यकारी, बीजिंगप्रतिनिधिकार्यालयस्य निदेशकः मुख्यप्रतिनिधिः च, ड्यूशबैङ्क (चीन) कम्पनी लिमिटेड् इत्यस्य अध्यक्षः इत्यादि

२०१० तमे वर्षे झाङ्ग होङ्गली इत्यनेन औद्योगिकव्यापारिकबैङ्कस्य चीनकम्पनी लिमिटेड् इत्यस्य उपाध्यक्षत्वेन कार्यं कृतम् ।

मीडिया-समाचार-अनुसारं झाङ्ग-होङ्गली प्रथमः विदेशीयः बैंक-कार्यकारी अस्ति यः प्रत्यक्षतया राज्यनियन्त्रित-चतुर्णां प्रमुखानां वाणिज्यिक-बैङ्कानां उपाध्यक्षत्वेन भर्तीद्वारा कार्यं करोति

२०१८ तमस्य वर्षस्य जुलैमासे अष्टवर्षीयस्य अनुबन्धस्य समाप्तेः अनन्तरं झाङ्ग होङ्गली इत्यनेन राजीनामा दत्तः । तस्मिन् समये आईसीबीसी इत्यनेन घोषणा कृता यत् झाङ्ग होङ्गली इत्यनेन पारिवारिककारणात् राजीनामा प्रदत्तः इति ।

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राष्ट्रियपरिवेक्षकआयोगस्य जालपुटे २०२३ तमस्य वर्षस्य नवम्बरमासस्य ४ दिनाङ्के उक्तं यत्, दलसमितेः पूर्वसदस्यः चीनस्य औद्योगिकव्यापारिकबैङ्कस्य उपाध्यक्षः च झाङ्ग होङ्गली इत्यस्य उपरि अनुशासनानाम् गम्भीर उल्लङ्घनस्य शङ्का आसीत् तथा कानूनानां विषये आसीत् तथा च अनुशासननिरीक्षणकेन्द्रीयआयोगेन राष्ट्रियपरिवेक्षकआयोगेन च अनुशासनात्मकसमीक्षायाः पर्यवेक्षकजागृतेः च अधीनः आसीत्।

राजनैतिकदलालैः सह मित्रतां कुर्वन्तु

धोखाधड़ीपूर्ण पीएच.डी.

अनुशासननिरीक्षणकेन्द्रीयआयोगस्य राज्यपरिवेक्षणआयोगस्य च जालपुटस्य अनुसारं ९ मे २०२४ दिनाङ्के पूर्वपक्षसमितेः सदस्यः चीनस्य औद्योगिकव्यापारिकबैङ्कस्य उपाध्यक्षः च झाङ्ग होङ्गली इत्यस्य गम्भीरउल्लङ्घनस्य कारणेन दलात् निष्कासितः अनुशासनं विधिश्च ।

प्रतिवेदने उक्तं यत् झाङ्ग होङ्गली स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायात्, मिशनात् च विचलितः, आधिकारिकतायाः विषये आकृष्टः, राजनैतिक-दलालैः सह मित्रतां कृतवान्, व्याज-आदान-प्रदानं कृतवान्, राजनैतिक-पूञ्जीम् प्राप्तवान्, अन्धविश्वास-क्रियासु प्रवृत्तः, गम्भीरतापूर्वकं पुस्तकानि पठितवान् राजनैतिकविषयेषु, संगठनात्मकसैन्सरशिपस्य विरोधं कृतवान्, अष्टकेन्द्रीयविनियमानाम् अवहेलनां च कृतवान्, प्रबन्धनसेवाग्राहकानाम् निजीविमानस्य उपयोगं कृतवान्, आधिकारिककर्तव्यस्य निष्पक्षनिष्पादनं प्रभावितं कर्तुं शक्नोति इति यात्राव्यवस्थां स्वीकृतवान्, नियमानाम् उल्लङ्घनेन सार्वजनिकभोजस्य आयोजनं, सार्वजनिकयात्रा च संगठनात्मकसिद्धान्तानां उल्लङ्घनं, व्यक्तिगतलाभार्थं कार्यकर्तारः नियुक्तिः समायोजनं च, व्यक्तिगतविषयेषु सत्यं प्रतिवेदनं न करणं, अवैधरूपेण उपहारं स्वीकुर्वन्, प्रबन्धनसेवाग्राहकानाम् आवासं ऋणं ग्रहणं च सार्वजनिककाराः, व्यक्तिगतव्ययस्य प्रतिपूर्तिः, तथा च त्यागपत्रस्य अनन्तरं अवैधरूपेण पदं धारयितुं, किराया-अन्वेषण-स्थापनार्थं सार्वजनिक-शक्ति-उपयोगः, तथा च धन-प्रति-धन-व्यवहारेषु संलग्नः , अन्वेषणार्थं स्वस्य पदस्य लाभं गृहीत्वा ऋणवित्तपोषणस्य, कार्यव्यवस्थायाः इत्यादीनां दृष्ट्या अन्येषां कृते लाभं, अवैधरूपेण च महतीं सम्पत्तिं प्राप्तुं।

झाङ्ग होङ्गली इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य च गम्भीरतापूर्वकं उल्लङ्घनं कृतम्, यत् गम्भीरं आधिकारिकं उल्लङ्घनं भवति स्म, चीनस्य साम्यवादी-दलस्य १८ तमे राष्ट्रिय-काङ्ग्रेसस्य अनन्तरं सः स्वं न संयमितवान्, न च स्थगितवान् प्रकृतिः गम्भीरः अस्ति तथा च प्रभावः दुष्टः अस्ति सः भृशं दण्डं प्राप्नुयात्। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रस्तूयमाणा, तस्य अवैधलाभाः अनुशासनानाम् उल्लङ्घनेन प्राप्ताः संदिग्धाः आपराधिकविषयाणि कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरिताः भविष्यन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति।

२०२४ तमस्य वर्षस्य मे-मासस्य १६ दिनाङ्के सर्वोच्चजनअभियोजकक्षेत्रेण निर्दिष्टे न्यायक्षेत्रे झेजियांग-प्रान्तीयजनअभियोजकमण्डलेन कानूनानुसारं घूसस्य शङ्कायाः ​​कारणेन झाङ्ग-होङ्गली-इत्यस्य गृहीतुं निर्णयः कृतः