समाचारं

सियोलस्य प्राथमिकमाध्यमिकविद्यालयेषु अभिभावकानां भ्रमणार्थं आरक्षणव्यवस्थायाः परीक्षणं भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २९ अगस्त (सिन्हुआ) दक्षिणकोरियादेशस्य राजधानी सियोलनगरस्य प्राथमिकमाध्यमिकविद्यालयानाम् एकेन समूहेन अभिभावकानां भ्रमणार्थं आरक्षणव्यवस्थायाः परीक्षणं कृतम् अस्ति यत् मातापितरः भ्रमणार्थं विद्यालयं गन्तुं न शक्नुवन्ति तेषां बालकाः शिक्षकाः च पूर्ववत् इच्छानुसारं तस्य स्थाने तेषां कृते दूरभाषः अथवा ऑनलाइन नियुक्तिः करणीयम् अस्ति तथा च विद्यालयात् तत् प्राप्तुं शक्यते।
२०२० तमस्य वर्षस्य मे-मासस्य २७ दिनाङ्के दक्षिणकोरियादेशस्य सियोल्-नगरस्य सैलुन्-प्राथमिकविद्यालयस्य छात्राः स्वमातापितृभिः सह विद्यालयं प्रत्यागतवन्तः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ली ज़ियान्घाओ)दक्षिणकोरियादेशस्य "केन्द्रीयदैनिकसमाचारः" इति वृत्तपत्रेण ज्ञापितं यत् एषा प्रायोगिकपरियोजना गतवर्षस्य नवम्बरमासे आरब्धा, सियोलनगरस्य ६८ प्राथमिकमाध्यमिकविद्यालयाः च समाविष्टाः। अस्मिन् वर्षे अक्टोबर्-मासात् आरभ्य सियोल-देशस्य प्रायः १३०० प्राथमिक-माध्यमिक-विद्यालयाः अपि अभिभावक-भ्रमणार्थं आरक्षण-व्यवस्थां कार्यान्विष्यन्ति |.
पूर्वी सियोल्-देशस्य एकः प्राथमिकविद्यालयः अस्मिन् प्रायोगिक-परियोजने भागं गृहीतवान् । विद्यालयस्य उपाध्यापकः अवदत् यत्, “पूर्वं केचन मातापितरः स्वसन्ततिं अनुसृत्य विद्यालयं प्रविशन्ति स्म, अपि च कक्षायाः आरम्भात् परं कक्षायां दृष्टिपातं कर्तुं काचजालकैः अपि दृष्टिपातं कुर्वन्ति स्म, एषा घटना अधुना नास्ति, परिसरे च क्रमः तथा कक्षासु सुधारः अभवत्।
गतवर्षस्य जुलैमासस्य १८ दिनाङ्के सियोल्-देशस्य सिओचो-मण्डलस्य प्राथमिकविद्यालये २० वर्षीयः एकः शिक्षकः आत्महत्यां कृतवान्, येन कोरिया-देशस्य समाजः आश्चर्यचकितः अभवत् । दक्षिणकोरियादेशस्य माध्यमैः उक्तं यत् छात्राणां मातापितृभिः अध्यापकस्य उत्पीडनं कृतम् इति विश्वासः अस्ति। अनेके शिक्षकाः नागरिकाः च स्वस्थतरं सुरक्षितं परिसरवातावरणं निर्मातुं विषये सम्यक् अन्वेषणं कर्तुं आह्वयन्ति स्म।
मातापितृणां भ्रमणार्थं आरक्षणव्यवस्थायाः कारणात् उष्णचर्चा उत्पन्ना अस्ति, केचन जनाः तस्य पक्षे सन्ति, केचन तु विशिष्टप्रक्रियायाः अनुकूलनार्थं आह्वानं कुर्वन्ति, अन्ये तु प्रश्नं कुर्वन्ति, विरोधं च कुर्वन्ति।
सियोलनगरस्य शिक्षाविभागेन अद्यैव पायलट् विद्यालयेषु शिक्षकाणां मध्ये प्रश्नावलीसर्वक्षणं प्रारब्धम्। २५२ उत्तरदातृषु प्रायः ७२% जनाः मातापितृणां भ्रमणार्थं आरक्षणव्यवस्थां पूर्णतया कार्यान्वितुं आशां कुर्वन्ति । सियोल-शिक्षक-सङ्घः ५१-शिक्षकाणां मध्ये प्रश्नावली-सर्वक्षणं कृतवान्, तथा च परिणामेषु ज्ञातं यत् तेषु ३६-जनानाम् मतं यत् अभिभावक-भ्रमणार्थं आरक्षण-व्यवस्थायाः कार्यान्वयनेन शिक्षण-क्रियाकलापयोः लाभप्रदः प्रभावः "संभावना" अस्ति
केचन शिक्षकाः प्रायोगिकप्रक्रियायाः कालखण्डे काश्चन समस्याः उत्पन्नाः इति अवदन्, तदनन्तरं समायोजनस्य सुधारस्य च आशां कृतवन्तः । यथा, केषाञ्चन विद्यालयानां आरक्षणव्यवस्था कक्षाशिक्षकं अनुमोदकरूपेण स्थापयति फलतः, ​​बहूनां आरक्षणानुप्रयोगाः सर्वे कक्षाशिक्षकं प्रति "प्लावनं" कुर्वन्ति, येन तस्य सेलफोनः अविरामं ध्वनिं करोति, कक्षाशिक्षकं च अभिभूतः दुःखी च अस्ति, केचन मातापितरः कस्यचित् शिक्षकस्य दर्शनार्थं नियुक्तिम् अकुर्वन् परन्तु यदा सः वास्तवतः विद्यालयम् आगतः तदा सः अन्यस्य शिक्षकस्य दर्शनार्थं गतः, येन किञ्चित् दुर्बोधता अभवत्, दृश्यं च अराजकम् अभवत्
केचन मातापितरः आक्रोशन्ति यत् यदा पितामहपितामहीभ्यः विद्यालये स्वसन्ततिं द्रष्टुं वा शिक्षकैः सह संवादं कर्तुं वा आवश्यकता भवति तदा तेषां मोबाईलफोनस्य उपयोगं कर्तुं न शक्यते इति कारणेन आरक्षणव्यवस्थायाः संचालने बहवः बाधाः भवन्ति।
एकः अभिभावकः अन्तर्जालद्वारा लिखितवान् यत् "मातापितरौ खतरनाकाः जनाः न सन्ति। विद्यालयः अतीव निरुद्धः अस्ति।"
तथापि बहवः मातापितरः आरक्षणव्यवस्थां अवगच्छन्ति । षष्ठश्रेणीयाः प्राथमिकविद्यालयस्य छात्रस्य एकः अभिभावकः स्मरणं कृतवान् यत् एकदा एकः विचित्रः पुरुषः मातापितृणां मध्ये सम्मिलितः भूत्वा अनेकेषां छात्राणां मातृणां समीपं गन्तुं प्रयतते स्म अभिभावकः अवदत् यत् - "आशासे अभिभावकाः अवगच्छन्ति यत् यद्यपि नियुक्तिव्यवस्था असुविधां जनयति तथापि शिक्षकाणां छात्राणां च कृते सुरक्षितं परिसरवातावरणं निर्मातुं उद्देश्यम् अस्ति" इति।
प्रतिवेदन/प्रतिक्रिया