समाचारं

चीनदेशः इजरायल्-देशं सीरिया-देशे आक्रमणं स्थगयितुं आग्रहं करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशः विदेशीयसैनिकानाम् आग्रहं करोति यत् ते सीरियादेशे अवैधसैन्यस्य उपस्थितिं समाप्तं कुर्वन्तु

संयुक्तराष्ट्रसङ्घस्य चीनदेशस्य उपस्थायिप्रतिनिधिः गेङ्ग शुआङ्गः २०१९ तमस्य वर्षस्य २८ दिनाङ्के सीरियादेशे राजनैतिकमानवताविषयेषु सुरक्षापरिषदः जनसभायां उक्तवान् ।चीनदेशः इजरायल्-देशं सीरिया-देशस्य आक्रमणं त्यक्तुं आग्रहं करोति, विदेशीय-सैनिकानाम् आग्रहं करोति यत् ते सीरिया-देशे स्वस्य अवैध-सैन्य-उपस्थितिं समाप्तं कुर्वन्तु, तथा च आशास्ति यत् क्षेत्रात् बहिः प्रमुखाः शक्तिः क्षेत्रीय-स्थितेः शीतलीकरणे रचनात्मक-भूमिकां निर्वहन्ति |.

चित्रैः सह सीसीटीवी-वार्ता-समाचाराः ‍‍‍

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् सीरियादेशस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च दृढतया रक्षणं करणीयम्। चीनदेशः सर्वेभ्यः सम्बन्धितपक्षेभ्यः आह्वानं करोति यत् ते अधिकतमं संयमं कुर्वन्तु, सीरियासहितानाम् क्षेत्रीयदेशानां स्थिरतां निर्वाहयितुम् व्यावहारिकप्रयत्नाः च कुर्वन्तु।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् अस्माभिः सीरिया-प्रकरणस्य राजनैतिकनिराकरणस्य सामान्यदिशायाः पालनं कर्तव्यं, अचञ्चलं च स्थातव्यम् इति। चीनदेशः संयुक्तराष्ट्रसङ्घस्य महासचिवस्य सीरियादेशस्य विशेषदूतस्य समर्थनं करोति यत् सः "सीरिया-नेतृत्वेन सीरिया-स्वामित्वयुक्तः च" इति सिद्धान्तानुसारं सर्वेषु पक्षेषु कार्यं निरन्तरं कर्तुं शक्नोति , सीरियासर्वकारेण सह संचारस्य परामर्शस्य च आधारेण, प्रदातुं राजनीतिकसमाधानं सहायतां प्रदाति। चीनदेशः सीरियासर्वकारस्य आतङ्कवादविरोधप्रयासानां वर्धनार्थं समर्थनं करोति तथा च अन्तर्राष्ट्रीयसमुदायं आह्वयति यत् अन्तर्राष्ट्रीयकानूनस्य सुरक्षापरिषदः संकल्पानां च अनुरूपं शून्यसहिष्णुतायाः मनोवृत्त्या सीरियादेशे आतङ्कवादीसैनिकानाम् निवारणाय एकत्र कार्यं कुर्वन्तु।

गेङ्ग शुआङ्ग् इत्यनेन सीरियादेशस्य मानवीयस्थितौ मौलिकसुधारं प्रवर्तयितुं आवश्यकतायाः विषये बलं दत्तम्। सीरियासर्वकारस्य संयुक्तराष्ट्रसङ्घस्य च संयुक्तप्रयत्नेन सीमापारं उद्धारतन्त्रं स्थिरं कार्यं प्राप्तवान् । चीनदेशः प्रासंगिकपक्षेभ्यः आग्रहं करोति यत् ते लचीलतां दर्शयन्तु, क्रॉस्-लाइन्-उद्धारकार्यक्रमं पुनः आरभ्य प्रयत्नशीलाः भवेयुः। चीनदेशः दातृभ्यः आह्वानं करोति यत् ते स्वसहायताप्रतिबद्धतां पूर्णं कुर्वन्तु तथा च सम्पूर्णे सीरियादेशे मानवीयपरियोजनानां पर्याप्तवित्तीयसमर्थनं भवति इति सुनिश्चितं कुर्वन्तु। एकपक्षीयप्रतिबन्धाः अवैधसम्पदां लुण्ठनं च सीरियादेशस्य पुनर्प्राप्तेः सामाजिकविकासस्य च क्षमतां गम्भीररूपेण दुर्बलं कृतवन्तः, तत्क्षणमेव स्थगितव्यम्।

स्रोतः सीसीटीवी न्यूज क्लाइंट

प्रतिवेदन/प्रतिक्रिया