समाचारं

जर्मनीदेशस्य राइनलैण्ड्-पैलेटिनेट्-राज्ये फुजियान्-प्रान्तेन सह सम्बन्धस्य ३५ वर्षस्य उत्सवः भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : जर्मनीदेशस्य राइनलैण्ड्-पैलेटिनेट्-देशे फूजियान्-प्रान्तेन सह सम्बन्धस्य ३५ वर्षस्य उत्सवः भवति

(फुजियान् दैनिकस्य संवाददाता सु यिजी) अगस्तमासस्य २६ दिनाङ्के जर्मनीदेशस्य राइनलैण्ड्-पैलेटिनेट्-राज्ये फुजियान्-प्रान्तेन सह स्वस्य सम्बन्धस्य ३५ वर्षस्य उत्सवः आयोजितः, तथा च फुजियान्-प्रान्तीय-प्रतिनिधिमण्डलस्य भ्रमणार्थं स्वागतं कृतवान् राइनलैण्ड्-पैलेटिनेट्-कैंटनस्य राज्यसचिवः हेइके राबः, फ्रैंकफर्ट्-नगरे चीनी-महावाणिज्यदूतावासस्य कार्यवाहक-महावाणिज्यदूतस्य वू पेङ्गफेइ, राइनलैण्ड्-पैलेटिनेट्-फुजियान्-मैत्रीप्रवर्धनसङ्घस्य मानद-अध्यक्षः काउण्ट् डेलेफ् वॉन् ब्लिसः तथा च "के मानदनागरिकः फुजियान् प्रान्ते", तथा च ३० तः अधिकाः प्रतिनिधिः ये द्वयोः प्रान्तयोः राज्ययोः च मैत्रीपूर्णविनिमययोः सक्रियरूपेण भागं गृहीतवन्तः, येषु जर्मनीदेशस्य चतुर्णां भगिनीनगरानां ज़ियामेन्, क्वान्झौ, निङ्गडे च नेतारः, अनेकेषां जर्मनविश्वविद्यालयानाम् नेतारः च सन्ति येषां सह मैत्रीपूर्णं सहकार्यं कृतम् अस्ति फुजियान्, आयोजने उपस्थितः आसीत् ।

हैके राबः द्वयोः प्रान्तयोः राज्ययोः च ३५ वर्षाणां आदानप्रदानस्य उपलब्धीनां च स्मरणं कृत्वा भविष्ये पक्षद्वयस्य आदानप्रदानं सहकार्यं च अधिकं गभीरं कर्तुं स्वस्य सद् आशां प्रकटितवान् वू पेङ्गफेई इत्यनेन उक्तं यत् फुजियान्-राइनलैण्ड्-पैलेटिनेट्-देशयोः मैत्रीपूर्णाः आदानप्रदानाः वुयी-पर्वतान् व्याप्नुवन्ति, राइन-नदीं च पारयन्ति, येन द्वयोः स्थानयोः जनानां यथार्थतया लाभः अभवत्, चीन-जर्मन-स्थानीय-आदान-प्रदानस्य आदर्शः च अभवत् आयोजनस्य कालखण्डे द्वयोः प्रान्तयोः राज्ययोः मैत्रीयाः ३५ वर्षस्य पूर्ववृत्तस्य विडियो वादितः आसीत्, यत् फूजिया-देशस्य मैत्रीपूर्णस्य सहकारीसंस्थायाः मोंटबौर-संगीतविद्यालयस्य स्नातकाः लाइव्-प्रदर्शनं कृतवन्तः । उभौ पक्षौ आरामेन मैत्रीपूर्णे च वातावरणे आसन् मैत्रीसहकार्यस्य विषये चर्चां कुर्वन्तु। फुजियान् प्रान्तीयप्रतिनिधिमण्डलेन हरितविकास, व्यावसायिकशिक्षा, डिजिटलरूपान्तरणं इत्यादिषु क्षेत्रेषु सहकार्यं गहनं कर्तुं राई-पैलेटिनेट् राज्यसर्वकारेण सह गहनविनिमयः अपि अभवत्

कथ्यते यत् यदा १९८९ तमे वर्षे फूजियान्-प्रान्तः लाफायेट्-कैण्टनः च भगिनी-प्रान्त-राज्य-सम्बन्धं स्थापितवन्तौ, तदा आरभ्य अर्थव्यवस्था-व्यापार-संस्कृति-शिक्षा, पर्यावरण-संरक्षण-प्रतिभा-प्रशिक्षणयोः क्षेत्रेषु व्यापकं फलप्रदं च आदान-प्रदानं सहकार्यं च कृतवन्तः

(सु यिजिए) २.

(दक्षिणपूर्वजालम्) २.

प्रतिवेदन/प्रतिक्रिया