समाचारं

"तस्य दृष्टौ सिचुआन्" रोसिया गजेटा इत्यस्य अध्यक्षः पावेल् नेगोइत्सा : चेङ्गडु-रूसयोः मध्ये द्विपक्षीयपर्यटनस्य विकासस्य सम्भावनायाः विषये आशावादी

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं: [ta’s sichuan in the eyes] पावेल नेगोइत्सा, रोसिया गजेटा इत्यस्य अध्यक्षः: चेङ्गडु-रूसयोः मध्ये द्विपक्षीयपर्यटनस्य विकाससंभावनानां विषये आशावादी

सिचुआन न्यूज नेटवर्क-फोटोग्राफी रिपोर्ट् लियू जियाहुई, प्रथम पर्दा न्यूज रिपोर्टर

अगस्तमासस्य २८ दिनाङ्के २०२४ तमे वर्षे “बेल्ट् एण्ड् रोड्” मीडियासहकारमञ्चे भागं गृहीतवान् रूसस्य रोसिया गजेटा इत्यस्य अध्यक्षः पावेल् नेगोइत्सा इत्यनेन पत्रकारैः सह साक्षात्कारे सिचुआन् विषये स्वस्य सद्भावः प्रकटितः यत्, “it’s great here!”

रोसिया गजेटा इत्यस्य अध्यक्षस्य पावेल् नेगोइत्सा इत्यस्य साक्षात्कारः कृतः

चेङ्गडु-रूसयोः सहकार्यस्य भविष्यस्य दिशायाः विषये वदन् पावेल् नेगोइका इत्यस्य मतं यत् पर्यटनक्षेत्रे उभयोः पक्षयोः विकासस्य सम्भावना अतीव उज्ज्वला अस्ति। "यदा अहं विमानात् अवतरितवान् तदा विमानस्थानके विभिन्नदेशेभ्यः बहवः पर्यटकाः चेङ्गडुनगरम् आगच्छन्तः दृष्टवन्तः।"

तदतिरिक्तं चेङ्गडु-नगरस्य परितः नगरेषु केषाञ्चन विशेष-उद्योगानाम् विषये पावेल् निगोइका अपि अतीव आशावादी अस्ति । “एतेषु नगरेषु केचन कम्पनयः अतीव प्रतिनिधिः सन्ति” इति सः मन्यते यत् “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य संयुक्तनिर्माणं निरन्तरं गभीरं भवति इति कारणेन सिचुआन्-रूस-देशयोः सहकार्यं गभीरं भविष्यति |.

"'बेल्ट् एण्ड् रोड्' इति उपक्रमः न केवलं विश्वस्य आर्थिकसङ्घस्य विकासं प्रवर्धयति, अपितु संस्कृतिषु सभ्यतासु च परस्परं आदानप्रदानम् अपि अस्ति यत् एतावता बहवः परियोजनाः कार्यान्विताः सन्ति अस्मात् अपेक्षया "अन्तरमेव प्रफुल्लितं भविष्यति" इति ।

एकः वरिष्ठः मीडियाव्यक्तिः इति नाम्ना पावेल् निगोइका दृढतया विश्वसिति यत् “‘बेल्ट् एण्ड् रोड्’ इत्यस्य संयुक्तरूपेण निर्माणस्य प्रक्रियायां विश्वस्य सर्वेभ्यः मीडियाः एकत्र आगच्छन्ति यत् ते संवादं कुर्वन्ति तथा च वर्तमान-उपार्जनेषु सुधार-क्षेत्रेषु च ध्यानं ददति, यत् द मेखला-मार्ग-उपक्रमस्य उच्चगुणवत्ता-विकासस्य अतीव महत्त्वपूर्णा भूमिका अस्ति” इति ।

अस्मिन् वेबसाइट् (मञ्चे) प्रकाशितस्य सामग्रीयाः बौद्धिकसम्पत्त्याः अधिकाराः विशेषतया sichuan news network media (group) co., ltd. तथा/वा प्रासंगिकाधिकारधारकाणां स्वामित्वं वा धारयन्ति वा। पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिकरणं, प्रतिबिम्बीकरणं च इत्यादीनां कोऽपि उपयोगः अनुमतिं विना निषिद्धः अस्ति ।

(सिचुआन न्यूज नेटवर्क)

प्रतिवेदन/प्रतिक्रिया