समाचारं

न्यूजीलैण्ड्-देशस्य संवाददाता अम्बर् रन् : अहम् आशासे यत् अधिकानि “बेल्ट् एण्ड् रोड्” कथाः साक्षात्कारं कृत्वा विश्वे साझां करिष्यामि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं २०२४ तमे वर्षे “बेल्ट् एण्ड् रोड्” इति मीडियासहकारमञ्चः चेङ्गडुनगरे आयोजितः । न्यूजीलैण्ड्-देशस्य पत्रकारा अम्बर् रान् सहितं ७६ देशेषु १९१ मीडिया-संस्थानां प्रभारी, सम्पादकाः, संवाददातारः, प्रासंगिकविभागानाम् प्रभारी सहचराः, विशेषज्ञाः, विद्वांसः, व्यापारप्रतिनिधिः च २०० तः अधिकाः जनाः उपस्थिताः आसन् सः शङ्घाई दैनिकपत्रिकायां विडियो सम्पादकः निर्देशकः च रूपेण कार्यं करोति तथा च "विदेशीयमाध्यमेन चीनं पश्यति" इति स्तम्भस्य आतिथ्यं करोति, तस्य देशे विदेशे च कोटिकोटिप्रशंसकाः सन्ति । "अहं वास्तविकस्य चीनस्य विषये विश्वं वक्तुं प्रयतमानोऽस्मि" इति सः अवदत् ।
एकः वीडियोनिर्देशकः इति नाम्ना अम्बर् इत्यस्याः वार्तामूल्यं गृहीतुं कुशाग्रता अस्ति । कतिपयवर्षेभ्यः पूर्वं चीन-लाओस्-रेलमार्गस्य विषये ज्ञात्वा सः तत्क्षणमेव गत्वा एकस्य वृत्तचित्रस्य शूटिंग् कर्तुं निश्चितवान् । एन् बोरान् इत्यस्य मते चीन-लाओस्-रेलमार्गस्य निर्माणे “एकमेखला, एकः मार्गः” इति उपक्रमस्य परस्परसहायतायाः, सहकार्यस्य च भावना वर्तते ।
▲अन बोरन्
"यदा भवन्तः बहिः पश्यन्ति तदा भवन्तः केवलं नूतनं रेलमार्गं द्रष्टुं शक्नुवन्ति, तथा च भवन्तः वास्तवतः व्यक्तिगतकथाः न पश्यन्ति।"
रेलयाने सः एकां लाओस-देशस्य बालिकां मिलितवान्, सा प्रथमवारं कुन्मिङ्ग्-नगरं प्रति गच्छति स्म । पश्चात् रेल-इञ्जिनीयरिङ्ग-अध्ययनार्थं शाङ्घाई-नगरं गच्छन्तं लाओस-देशस्य छात्रं मिलितवान् । सः ज्ञातवान् यत् अस्य युवकस्य वर्गः कौशलं ज्ञातुं लाओस्-देशात् चीनदेशं गतैः युवाभिः परिपूर्णः अस्ति । यदा ते स्नातकपदवीं प्राप्नुयुः तदा ते चीनीयप्रौद्योगिक्याः, रेलमार्गनिर्माणस्य विचारैः च स्वगृहनगरं प्रति आगमिष्यन्ति येन अधिकाः जनाः रेलमार्गस्य सुविधां भोक्तुं शक्नुवन्ति।
"चीनीसुभाषितम् अस्ति यत् 'पुरुषं मत्स्यपालनं शिक्षितुं श्रेयस्करम्।'
रेलमार्गस्य कारणेन असंख्यजीवनं परिवर्तितम् अस्ति, अम्बर् रन् इत्यनेन तानि सर्वाणि अभिलेखितानि । "एकवारं मीडियारूपेण एकदा भवन्तः स्थलं प्राप्य अत्रत्यानां जनानां साक्षात्कारं कृत्वा, रेलमार्गेण तेषां जीवनं कथं प्रभावितं इति ज्ञात्वा, एताः कथाः अतीव मूल्यवान् सन्ति। साइट् गमनम् एव संवाददाता भवितुं सर्वाधिकं मस्तं वस्तु अस्ति।
लाओस्-नगरस्य यात्रायाः अनन्तरं “एकमेखला, एकः मार्गः” इति उपक्रमस्य कृते एन् बोरान् अधिकाधिकं मान्यतां प्राप्तवान् । अम्बर् रान् इत्यस्य लेन्सः बेल्ट् एण्ड् रोड् देशेषु अन्येषु परियोजनासु अपि केन्द्रितः अस्ति, यथा इन्डोनेशियादेशस्य जकार्ता-बाण्डुङ्ग् उच्चगतिरेलमार्गः । साक्षात्कारस्य लाभं गृहीत्वा सः गन्तुम् इच्छति इति अनेकस्थानेषु गत्वा नूतनान् मित्राणि कृतवान्, सूक्ष्मरूपेण कालस्य नाडीं च स्पृशति स्म । सः सर्वदा स्वयमेव वदति स्म यत् सर्वं यथा यथा सत्यं भवति तथा तथा अधिकं शक्तिशाली भविष्यति।
एकः बोरान् प्रायः दशवर्षेभ्यः चीनदेशे अस्ति, सः फुडानविश्वविद्यालये अध्ययनात् आरभ्य बहुवारं चेङ्गडुनगरं गतः अस्ति । सः पाण्डा, सुन्दरदृश्यानि, भोजनं च इत्यत्र रुचिं लभते, परन्तु सः यत् अधिकं प्रतीक्षते तत् स्थानीयजनैः सह मिलित्वा वार्तालापं कृत्वा तेषां कथाः ज्ञातुं शक्नोति "मया अनेके प्रियाः उत्साहीः च चेङ्गडु-जनाः मिलिताः, मैत्री च स्थापिताः। अस्मिन् 'बेल्ट् एण्ड् रोड्' मीडिया-सहकार-मञ्चे अहं सम्पूर्ण-विश्वस्य मीडिया-मित्रैः सह मिलितुं भविष्ये तेषां देशेषु गत्वा अधिक-साक्षात्कारं कर्तुं शक्नोमि share more stories about the विश्वेन सह मेखला-मार्ग-उपक्रमः” इति ।
रेड स्टार न्यूज रिपोर्टर झांग ज़ियी फोटो पत्रकार वांग जिओ
यु माङ्गे इत्यनेन सम्पादितम्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया