समाचारं

विदेशीयमाध्यमाः : जर्मनीदेशस्य कृते यूरोपदेशस्य प्रति "विशेषदायित्वं" ग्रहीतुं कठिनम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीसङ्घीयसांख्यिकीयकार्यालयेन २७ तमे स्थानीयसमये प्रकाशितस्य अन्तिमपुष्टदत्तांशस्य अनुसारं जर्मनीदेशस्य सकलघरेलुउत्पादः (gdp) अस्मिन् वर्षे द्वितीयत्रिमासे पूर्वत्रिमासे तुलने ०.१% संकुचितः।
△जर्मन संघीयसांख्यिकीयकार्यालयस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
पूर्वदिने जर्मनीदेशस्य इफो अर्थशास्त्रसंस्थायाः प्रकाशितदत्तांशैः ज्ञातं यत् जर्मनीदेशस्य व्यापारिकवायुमण्डलसूचकाङ्कः अगस्तमासे चतुर्थमासपर्यन्तं क्रमशः पतितः।
△"वाल स्ट्रीट जर्नल" रिपोर्ट् इत्यस्य स्क्रीनशॉट्
संस्थायाः निदेशकः फिस्टर् इत्यस्य मतं यत् एतेन "जर्मन-अर्थव्यवस्था अधिकाधिकं संकटग्रस्ता अस्ति" इति ज्ञायते ।
संस्थायाः विशेषज्ञः वोल् राबे इत्यनेन विश्लेषितं यत् सर्वेषु उद्योगेषु आदेशानां अभावात्, निवेशस्य उपभोगस्य च दुर्बलतायाः कारणेन जर्मनीदेशस्य अर्थव्यवस्था स्थगितवती अस्ति। द्वितीयत्रिमासे जर्मनीदेशस्य सकलराष्ट्रीयउत्पादस्य अप्रत्याशितरूपेण ०.१% न्यूनतायाः अनन्तरं वोल्रेबे इत्यनेन भविष्यवाणी कृता यत् तृतीयत्रिमासे सकलराष्ट्रीयउत्पादस्य अधिकं न्यूनता भवितुम् अर्हति इति ।
"अस्मिन् क्षणे आशावादस्य बहु कारणं नास्ति" इति बाडेन्-वुर्टेम्बर्ग्-बैङ्कस्य वरिष्ठः विश्लेषकः वोल्करः अवदत् । सः वैश्विक-आर्थिक-अशान्तिः, भू-राजनैतिक-जोखिमाः, नवम्बर-मासे अमेरिकी-राष्ट्रपति-निर्वाचनम् इत्यादीन् कारकान् उद्धृत्य, एते कारकाः वर्षस्य समाप्तेः पूर्वं जर्मनी-अर्थव्यवस्था परिवर्तते इति जनानां आशां क्षीणं कर्तुं शक्नुवन्ति इति बोधयन्
△रायटर्स् प्रतिवेदनस्य स्क्रीनशॉट्
“जर्मनीदेशः सम्पूर्णस्य यूरोपीय-अर्थव्यवस्थायाः कर्षणम् अस्ति”
जर्मनीदेशः यूरोपदेशस्य आर्थिकनेता अस्ति, यूरोपीयशान्तिसमृद्धेः च दर्पणं चिरकालात् अस्ति । परन्तु अद्यत्वे अयं दर्पणः अधिकाधिकं बिन्दुयुक्तः अभवत् ।
यतः युक्रेन-संकटः सर्वतोमुखीरूपेण वर्धितः, यतः पश्चिमेषु रूस-देशे प्रतिबन्धाः वर्धन्ते, तदा आरभ्य अमेरिका-देशस्य सर्वदा अनुसरणं कुर्वन् जर्मनी-देशः तस्य प्रतिक्रियायाः भारं वहति
केचन माध्यमाः विशेषतया "ऊर्जाकारकस्य" उपरि बलं दत्तवन्तः: जर्मनीदेशस्य रूसीप्राकृतिकवायुविषये ऐतिहासिकनिर्भरता तस्य अकिलेस्-एड़ित्वेन सिद्धा अभवत्, २०२२ तमे वर्षे आरब्धस्य रूसी ऊर्जाप्रतिबन्धस्य कारणेन ऊर्जासंकटेन जर्मन-उद्योगस्य भृशं क्षतिः अभवत्
△cnn: समग्रतया जर्मनीदेशस्य औद्योगिकं उत्पादनं यस्मिन् विनिर्माणस्य प्रधानता वर्तते, तत् गतवर्षे २% संकुचितं जातम्।
जर्मनीदेशस्य सकलराष्ट्रीयउत्पादः यूरोक्षेत्रस्य २८.५% भागं भवति, जर्मनीदेशस्य औद्योगिकनिर्माणं तु देशस्य सकलराष्ट्रीयउत्पादस्य प्रायः २७% भागं भवति ।
केचन यूरोपीयमाध्यमाः तीक्ष्णतया दर्शितवन्तः यत् यद्यपि यूरोपीय-अर्थव्यवस्था वर्धमाना अस्ति तथापि जर्मनी-देशस्य तस्य सम्पूर्णस्य औद्योगिकक्षेत्रस्य च मन्दप्रदर्शनेन यूरोपीय-अर्थव्यवस्थायाः अधः कर्षणं कृतम् इति कारणेन गतिः मन्दः अस्ति
स्पेनदेशस्य एल पेस् इति पत्रिकायां एकस्मिन् लेखे उक्तं यत् यूरोपस्य इञ्जिनत्वात् अद्यत्वे पश्चात्तापं यावत् जर्मनीदेशस्य अर्थव्यवस्था विगतवर्षद्वये स्थगितस्य अथवा प्रतिगमनस्य अवस्थायां वर्तते।
“इदं विविधपरिवर्तनानां संकटानाञ्च मध्ये गृहीतम् अस्ति तेषु मुख्यः रूसीगैसस्य त्यागं कर्तुं बाध्यः अस्ति, यत् जर्मनीदेशस्य महत्त्वपूर्णविनिर्माणउद्योगे गम्भीरं कर्षणम् अस्ति।”.
△स्पेनिशपत्रस्य el país’ इति प्रतिवेदनस्य स्क्रीनशॉट्
किं अधिकं भयंकरं यत् यथा यथा युक्रेन-संकटः दीर्घः भवति तथा च अमेरिका-देशस्य राजनैतिक-दिशा अधिकाधिकं अनिश्चिता भवति तथा तथा जर्मनी-देशः अन्ये च यूरोपीय-देशाः, ये क्रमेण "युक्रेन-देशस्य समर्थनं, रूस-नियन्त्रणं च" इति विषये अग्रणीः सन्ति, तेषां सम्मुखीभवन्ति युक्रेनदेशाय दीर्घकालीनसहायता तथा च स्वस्य सैन्यव्ययस्य निरन्तरक्षयः आरोहणेन आनिताः द्वयात्मकाः आर्थिकदबावाः।
अमेरिकादेशस्य पश्चात् युक्रेनदेशस्य द्वितीयः बृहत्तमः साहाय्यस्य स्रोतः जर्मनीदेशः अस्ति । परन्तु नवम्बरमासस्य निर्वाचनस्य सम्भावनायाः अनिश्चिततायाः कारणात् न केवलं युक्रेनदेशस्य कृते अमेरिकादेशस्य दीर्घकालीनसमर्थनं संकटग्रस्तम् आसीत्, अपितु आर्थिकदबावस्य आकस्मिकवृद्ध्या जर्मनीदेशः अपि युक्रेनदेशाय आर्थिकसैन्यसहायतां रात्रौ एव स्थगितुम् अभवत्
अस्मिन् मासे १६ दिनाङ्के जर्मन सोशल डेमोक्रेटिक पार्टी, ग्रीन पार्टी, फ्री डेमोक्रेटिक पार्टी च इति त्रिपक्षीयशासकसङ्घटनेन २०२५ तमस्य वर्षस्य बजटस्य मसौदे अन्तिमसमझौता कृता, युक्रेनदेशाय जर्मनीदेशस्य सहायतायाः आर्धेन कटौतीं कर्तुं निर्णयः कृतः मूल ८ अरब यूरो तः ४० अरब यूरो यावत् घरेलुव्ययस्य आवश्यकतां प्राथमिकताम् अददात् ।
△एएफपी प्रतिवेदनस्य स्क्रीनशॉट्
केचन जर्मन-माध्यमाः अवदन् यत् अस्मिन् वर्षे युक्रेन-देशाय सहायता-बजटं क्षीणं जातम्, आगामिवर्षस्य युक्रेन-देशाय सहायतायोजना कोटाम् अतिक्रान्तवती इति दृष्ट्वा, प्रधानमन्त्रिणः श्कोल्ज्-महोदयस्य अनुरोधेन जर्मनी-देशस्य रक्षा-मन्त्रालयस्य अतिरिक्त-व्यय-अनुरोधाः पुनः अनुमोदिताः न भविष्यन्ति | .
अस्य अर्थः अस्ति यत् स्वस्य वित्तस्य उपरि अवलम्ब्य जर्मनी-सर्वकारः अल्पकालीनतः मध्यमकालपर्यन्तं युक्रेन-देशाय नूतनं साहाय्यं दातुं न शक्नोति।
△जर्मनीदेशस्य फ्रैंकफर्टर् allgemeine zeitung इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्
“जर्मनीराजनीतेः अकार्यात्मकाः प्रभावाः सम्पूर्णे यूरोपे प्रसृताः सन्ति” इति ।
गतमासे वाशिङ्गटननगरे नाटो-शिखरसम्मेलने युक्रेनदेशाय "दीर्घकालीनसमर्थनं" प्रदातुं प्रमुखः विषयः अभवत् ।
आँकडानुसारं रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य नाटो-देशाः प्रतिवर्षं युक्रेन-देशाय प्रायः ४० अरब-यूरो (प्रायः ४३ अब्ज-अमेरिकीय-डॉलर्) सैन्यसहायताम् अयच्छन्, यस्य अर्धं भागं अमेरिका-देशः अस्ति
परन्तु यस्मिन् नूतने परिस्थितौ नाटो-संस्थायाः अमेरिका-देशस्य "भारं निवारयितुं" भवति, तत्र अमेरिका-देशस्य यूरोपीय-सहयोगिनां "धनस्य" स्थितिः स्पष्टतया चिन्ताजनकः अस्ति
△अमेरिकादेशस्य क्विन्सी इन्स्टिट्यूट् आफ् स्टेटक्राफ्ट् इत्यनेन एकं दस्तावेजं जारीकृतं यत् यद्यपि नाटो सर्वदा एव सिद्धं कर्तुम् इच्छति यत् नवम्बरमासे अमेरिकीनिर्वाचनेन युक्रेनदेशस्य समर्थनं प्रभावितं न भविष्यति तथापि द्रष्टव्यं यत् यूरोपः अधिकं उत्तरदायित्वं स्वीकुर्वितुं शक्नोति वा इति यदि ट्रम्पः व्हाइट हाउस् प्रति आगच्छति तर्हि युक्रेनस्य सहायतां कर्तुं कठिनम्।
अन्यः चिन्ताजनकः "धन" परिदृश्यः अस्ति यत् युक्रेनदेशाय सैन्यसहायतां निर्वाहयन् नाटो-सङ्घस्य रक्षाबजटं कथं वर्धयितव्यम् इति ।
यद्यपि अमेरिकादेशं विहाय नाटोदेशानां कुलसैन्यव्ययः अस्मिन् वर्षे दशकेषु सर्वाधिकं वृद्धिं प्राप्स्यति तथापि विभिन्नदेशानां जनानां वर्धमानप्रतिरोधेन उपर्युक्तसैन्यव्ययलक्ष्याणां प्राप्तिः अधिकाधिकं कठिनं भवति वस्तुतः नाटो-सदस्यराज्यानां प्रायः एकतृतीयभागः अद्यापि सैन्यव्ययस्य सकलघरेलुउत्पादस्य (gdp) २% मानकं पूरयितुं असफलः अस्ति ।
अद्यापि महत्तराणि आव्हानानि अग्रे भवितुं शक्नुवन्ति।
अनेक यूरोपीयमाध्यमानां समाचारानुसारं नवम्बरमासे अमेरिकीराष्ट्रपतिनिर्वाचने विजयं प्राप्य व्हाइट हाउसं प्रति प्रत्यागत्य ट्रम्पः आग्रहं कर्तुं शक्नोति यत् नाटोसदस्यराज्यानां सैन्यव्ययः सकलराष्ट्रीयउत्पादस्य २% तः “अमेरिकनमानक” ३% यावत् अधिकं वर्धयितव्यः .युक्रेनदेशाय वित्तपोषणं समावेशितम् अस्ति।
नाटो-सङ्घस्य यूरोपीयसदस्यानां कृते एषः संकेतः वस्तुतः चिन्ताजनकः अस्ति । भवन्तः जानन्ति, जर्मनीदेशः अपि अस्मिन् वर्षे २% इत्यस्य मूलरेखां प्राप्तवान् एव ।
△ब्रिटिश "द टाइम्स्" इति प्रतिवेदनस्य स्क्रीनशॉट्
युक्रेनदेशस्य सहायतायाः सैन्यव्ययस्य च कदापि न समाप्तस्य दबावस्य अतिरिक्तं ऊर्जासंकटेन, महङ्गानि न्यूनीकरणकानूनादिभिः अमेरिकीशैल्याः संरक्षणवादीनीतिभिः च भृशं क्षतिग्रस्तं जर्मनीदेशं एकवारं ट्रम्पस्य अनन्तरं अतिरिक्तशुल्कस्य खतरा अपि सामना करिष्यति सत्तां प्रति आगच्छति।
जर्मनीदेशस्य बृहत्तमं निर्यातगन्तव्यं इति नाम्ना यदि अमेरिकादेशः यथार्थतया तीव्रताम् अवाप्नोति तर्हि पूर्वमेव अत्यन्तं मन्दस्य जर्मन-अर्थव्यवस्थायाः कृते तस्य किं अर्थः भविष्यति इति स्वतः एव
२०२१ तमे वर्षे यदा जर्मनीदेशस्य चान्सलरः श्कोल्ज् कार्यभारं स्वीकृतवान् तदा सः आत्मविश्वासेन अवदत् यत् "जर्मनीदेशस्य यूरोपदेशस्य विशेषदायित्वम् अस्ति" इति । परन्तु ब्रिटिश-"इकोनॉमिस्ट्" पत्रिकायाः ​​अद्यैव एकः लेखः प्रकाशितः यत् जर्मनीदेशस्य कृते एतत् दायित्वं स्कन्धे ग्रहीतुं कठिनं भविष्यति इति तर्कः ।
लेखे उक्तं यत् जर्मनीदेशः कदाचित् "अन्यैः यूरोपीयदेशैः परिभ्रमितः तारा" आसीत्, परन्तु अधुना यूरोपीयसङ्घस्य मुख्यालयस्य ब्रुसेल्स्-नगरस्य जनाः केवलं जर्मनीदेशस्य "अक्षमतायाः" विषये कथाः एव शृण्वन्ति
"जर्मनीदेशस्य सत्ताधारीसङ्घस्य अन्तः कलहः दैनन्दिनविषयाणां निबन्धनं जटिलं करोति, अस्य सर्वकारस्य विकारस्य प्रभावः च सम्पूर्णे यूरोपे प्रसृतः अस्ति।
△द इकोनॉमिस्ट पत्रिकायां लेखस्य स्क्रीनशॉट्
प्रतिवेदन/प्रतिक्रिया