समाचारं

२ क्रीडासु २-१ ! झेङ्ग किन्वेन् = विपर्ययस्य राज्ञी, यूएस ओपनस्य शीर्ष ३२ मध्ये त्रयः वर्षाणि यावत् क्रमशः प्रवेशं कृतवान्, प्रतिद्वन्द्वी च एतावत् क्रुद्धः आसीत् यत् सः रैकेटं क्षिप्तवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के प्रातःकाले बीजिंगसमये झेङ्ग् किन्वेन् अमेरिकी ओपन महिला एकलक्रीडायाः द्वितीयपरिक्रमे एरिका आन्द्रेवाविरुद्धं क्रीडति स्म । त्रयः कठिनयुद्धानि सेट्-अनन्तरं झेङ्ग-किन्वेन् ६-७, ६-१, ६-२ इति स्कोरेन विपर्ययः प्राप्तवान्, ततः तृतीय-परिक्रमे (शीर्ष-३२-मञ्चे) क्रमशः त्रयः वर्षाणि यावत् अगच्छत्

विगतवर्षद्वये झेङ्ग किन्वेन् न्यूनातिन्यूनं तृतीयपरिक्रमं प्राप्तुं समर्था अस्ति, यत्र गतवर्षे क्वार्टर्फाइनल् अपि अस्ति तस्याः कृते यूएस ओपनं उत्तमं स्थानम् अस्ति। अस्मिन् मासे प्रारम्भे पेरिस-ओलम्पिक-क्रीडायां महिलानां एकल-टेनिस्-विजेतृत्वं प्राप्त्वा झेङ्ग-किन्वेन्-इत्यस्य प्रभावः लोकप्रियता च बहु वर्धिता, यूएस-ओपन-क्रीडायां तस्य प्रदर्शनेन च बहु ध्यानं आकर्षितम्

यूएस ओपन-क्रीडायाः प्रथम-परिक्रमे झेङ्ग-किन्वेन्-इत्यस्य सामना स्थानीय-क्रीडक-अनिसिमोवा-इत्यस्याः सामना अभवत्, सा प्रथमं हारितवती, ततः सा विपर्यय-प्रकारेण द्वितीय-परिक्रमे अगच्छत्, प्रथम-परिक्रमे च निर्गमनं परिहरति स्म

इदानीं द्वितीयः दौरः आरभ्यते, झेङ्ग किन्वेन् इत्यस्य प्रतिद्वन्द्वी रूसस्य नूतनपीढीयाः टेनिस-प्रतिभा एरिका आन्द्रेवा अस्ति, या विश्वे ७५ तमे स्थाने अस्ति, पूर्वं द्वयोः परस्परं विरुद्धं क्रीडनस्य कोऽपि अभिलेखः नास्ति

प्रथमे सेट् मध्ये तौ अतीव उग्रतया क्रीडितवन्तौ झेङ्ग किन्वेन् इत्यस्य सर्व् भग्नस्य अनन्तरं सः एरिका आन्द्रेवा इत्यस्य सर्व् अपि भङ्गं कर्तुं समर्थः अभवत् ततः स्कोरः २-२ तः ४-४ यावत् अभवत् । यद्यपि एरिका आन्द्रेवा विश्वे ७५ तमे स्थाने अस्ति तथापि प्रथमे सेट् मध्ये झेङ्ग किन्वेन् विरुद्धं तस्याः किञ्चित् लाभः आसीत्, तथा च टाई-ब्रेक् इत्यत्र अतीव स्पष्टम् आसीत् सा आरम्भे ३-० अग्रतां प्राप्तवती, ततः झेङ्ग किन्वेन् इत्यस्य सर्व् भङ्गं कृतवती ७-७ इति स्कोरेन ३ बृहत् स्कोरः प्राप्तः, कुलः स्कोरः १-० अभवत् ।

द्वितीयसेट् मध्ये प्रवेशं कृत्वा झेङ्ग किन्वेन् प्रथमयोः क्रीडायोः सफलतया सर्व् धारितवान्, ततः चतुर्थे क्रीडायां एरिका आन्द्रेवा इत्यस्याः सर्व् सफलतया भङ्गं कृत्वा ३-१ अग्रतां प्राप्तवान् पञ्चमे निर्णायकक्रीडायां झेङ्ग किन्वेन् इत्यनेन क्रीडायां ११ एसीई कन्दुकानि प्रहारितानि आसन्, ततः सः षष्ठे क्रीडायां पुनः सर्व् भङ्गं कृत्वा ५- अग्रतां प्राप्तवान् । 1. स्वस्य सामना कृत्वा विजयी सेवाक्रीडायां झेङ्ग किन्वेन् 2 अधिकानि एसीई-कन्दुकं मारितवान् तथा च सफलतापूर्वकं सर्व्-करणं कृतवान् स्कोरः 6-1 आसीत् तथा च कुलस्कोरः 1-1 इति बराबरः अभवत्।

अन्तिमे सेट् मध्ये झेङ्ग किन्वेन् इत्यनेन आरम्भे एव सर्व्वं सफलतया भग्नं कृतम्, येन आन्द्रेवा इत्ययं स्वस्य रैकेटं क्षिप्तवती ततः सा सप्तमे क्रीडने पुनः सर्व् भङ्गं कृतवती, अन्तिमे विजयी सेवाक्रीडायां झेङ्ग् किन्वेन् इत्यनेन... अवसरः, तथा कुलस्कोरः २ -१ आसीत् विपर्ययः साधयति।

अमेरिकी ओपनस्य नियमानुसारं तृतीयपरिक्रमे प्रगतिः एकलक्रीडकः २१५,००० अमेरिकीडॉलर् (प्रायः १५४ मिलियन आरएमबी) बोनसं प्राप्स्यति मेलनं बद्धुं द्वौ गोलौ दूरम्।

पूर्वं समाप्तस्य एकस्मिन् मेलने निमेयरः मोएका उचिजिमा इत्यस्य स्कोरेन ६-४, ६-० इति स्कोरेन ऋजुतया २-० इति स्कोरेन पराजितवान्।