समाचारं

नवीनतमः u.s.open युद्धप्रतिवेदनः : चीनस्य 2 golden flowers क्रमशः विजयैः सह अग्रेसरन्ति, प्रत्येकं 1.54 मिलियनं बोनस् जित्वा

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे यू.एस.

२९ अगस्तस्य प्रातःकाले बीजिंगसमये यूएस ओपन-एकल-क्रीडायाः द्वितीय-परिक्रमे प्रवेशः अभवत् तृतीयः गोलः ।

झेंग किनवेन बनाम एरिका आंद्रेवा

नवीनतमविश्वक्रमाङ्कने झेङ्ग किन्वेन् ७५ तमे स्थाने, एरिका आन्द्रेवा ७५ तमे स्थाने च अस्ति । प्रथमे दौरे झेङ्ग किन्वेन् इत्यनेन अनिसिमोवा इत्यस्याः २-१ इति स्कोरेन विपर्ययः कृतः, एरिका आन्द्रेवा इत्यनेन युआन् युए इत्यस्य २-० इति स्कोरेन निर्गमनं कृतम् ।

प्रथमे सेट् मध्ये झेङ्ग किन्वेन् राज्ये शनैः शनैः प्रविष्टवती विशेषतः प्रथमसेवायाः पुनरागमनस्य च सफलतायाः दरः एरिका आन्द्रेवा इत्यस्याः इव उत्तमः नासीत् यदा सा सेवां भङ्गयितुं शक्नोति स्म तदा सा अपि द्वयोः पक्षयोः मध्ये स्कोरः आसीत् गतिरोधः, २- २ तः ४-४ पर्यन्तं गृहीतवान्, ततः ६-६ पर्यन्तं बद्धः । अन्तिमे टाईब्रेकर-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन उत्तमं क्रीडनं न कृतम्, ततः सः ३-७ इति स्कोरेन पराजितः, कुल-अङ्केन ०-१ इति स्कोरेन पृष्ठतः अभवत् ।

द्वितीयसेट् मध्ये झेङ्ग किन्वेन् इत्यनेन स्वस्य सर्वाणि सर्व्-क्रीडाः धारयितुं अतिरिक्तं २ क्रीडासु एरिका-आन्द्रेवा-इत्यस्य सर्व्-इत्येतत् अपि सहजतया स्कोरं कृत्वा अन्तिम-प्लेट्-मध्ये कर्षितम्

अन्तिमे सेट्-मध्ये झेङ्ग-किन्वेन्-इत्यनेन द्वितीय-सेट्-मध्ये स्वस्य सशक्तं प्रदर्शनं निरन्तरं कृतम्, सः अपि द्विवारं सर्व्-इत्येतत् सफलतया भङ्गं कृत्वा पुनः ६-२ इति स्कोरेन विजयं प्राप्तवान्, ततः सः त्रयः वर्षाणि यावत् क्रमशः तृतीयस्थानं प्राप्तवान्, यत् यूएस ओपनस्य शीर्ष ३२ चरणम् अस्ति ।

वांग यफन वि एस पाली

नवीनतमविश्वक्रमाङ्कने वाङ्ग याफन् ८० तमे स्थाने, पाली ५८ तमे स्थाने च प्रथमवारं तौ मिलितवन्तौ । प्रथमे दौरस्य प्रथमे सेट् जित्वा वाङ्ग याफान् ९ क्रमाङ्कस्य सकरी इत्यस्मात् निवृत्ति-उपहारं प्राप्तवान् ।

झेङ्ग किन्वेन् इत्यस्य अभ्यासस्य मन्दप्रारम्भस्य तुलने वाङ्ग याफान् प्रथमे सेट् मध्ये पैरी इत्यस्य विरुद्धं उष्णरूपेण आसीत्, ६-० इति स्कोरं कृत्वा सहजतया विजयं प्राप्तवान्, येन तस्य प्रतिद्वन्द्वी प्रतियुद्धं कर्तुं असमर्थः अभवत्

द्वितीयसेट् मध्ये प्रवेशं कृत्वा वाङ्ग याफन् दशमे क्रीडायां स्वस्य सर्व् नियन्त्रयितुं संघर्षं कृत्वा सः कुलम् २-० इति स्कोरेन पैरी इत्यस्य निर्गमनं कृतवान्, झेङ्ग् इत्यनेन सह हस्तं च संयोजितवान् किन्वेन् तृतीयपरिक्रमे प्रविष्टुं।

अमेरिकी ओपनस्य नियमानुसारं ये एकलक्रीडकाः तृतीयपरिक्रमे गच्छन्ति तेषां कृते २१५,००० अमेरिकीडॉलर् (प्रायः १.५४ मिलियन आरएमबी) बोनस् प्राप्स्यति, प्रत्येकं दौरस्य अधिकानि बोनसानि च, सर्वोच्चविजयबोनसः ३.६ मिलियन अमेरिकीडॉलर् (प्रायः २५.७२ आरएमबी) यावत् भवति प्रयुतहर्ट्स्)।