समाचारं

क्षितिज उच्चस्तरीय बुद्धिमान् वाहनचालनप्रौद्योगिकी खुला दिवसः बुद्धिमान् वाहनचालनं प्रथमस्तरस्य तुलनीयम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार अद्यतने क्षितिजस्य पूर्णपरिदृश्यस्य बुद्धिमान् वाहनचालनसमाधानं horizon superdrivetm (hsdtm) इत्यनेन एकैकस्य पश्चात् अन्यस्य बहुविधक्षेत्रस्य अनुभवः प्राप्तः, एतत् विभिन्ननगरेषु भीड़-भाड़स्य समये अनुभवी चालक-सदृशं अनुभवं प्राप्तुं शक्नोति, सुपर-यातायात-दक्षतायाः सह, सुरुचिपूर्णस्य च शान्तस्य च सह posture. अगस्तमासस्य २८ दिनाङ्के क्षितिजेन बीजिंगनगरे उच्चस्तरीयस्मार्टड्राइविंगप्रौद्योगिक्याः कृते मुक्तदिवसः आयोजितः, यत्र एचएसडी-संस्थायाः नवीनतम-उत्पाद-प्रगतिः, तस्य उत्कृष्ट-प्रदर्शनस्य पृष्ठतः, क्षितिजस्य उत्पाद-पद्धतिः, उच्च-अन्त-स्मार्ट-ड्राइविंग्-बाजारस्य कृते प्रवृत्ति-चिन्तनं च साझां कृतम्

क्षितिजस्य संस्थापकः मुख्यकार्यकारी च डॉ. यू काई इत्ययं आयोजने अवदत् यत् "बुद्धिमान् वाहनचालनं उत्पादचिन्तनस्य आधारेण भवितुमर्हति, जनानां कृते आरभ्य उपयोक्तृणां अनुभवं, उत्पादस्य विषये भावनासु च ध्यानं दत्तव्यम्। horizon superdrive लालित्यं, अविफलतां, शान्तिं, दृढनिश्चयं च गृह्णाति as its product goals to create विश्वव्यापी उच्चस्तरीयबुद्धिमान् चालनप्रणालीनां कृते उद्योगस्य मानदण्डः।”

अनेकनगरेषु प्रातःकाले सायं च शिखरसमये आश्चर्यजनकं प्रदर्शनं, एच्.एस.डी

उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य स्पर्धा सम्प्रति तीव्रताम् अवाप्नोति, परन्तु मार्केट् मध्ये नगरीयः एनओए उत्पादस्य अनुभवः अद्यापि “उपयोगाय सुलभः” नास्ति । २०२४ तमे वर्षे कारकम्पनयः केवलं नगरीय-एनओए-उद्घाटनानाम् संख्यायां प्रतिस्पर्धां कृत्वा उपयोक्तृ-अनुभवस्य विषये प्रतिस्पर्धां कर्तुं प्रवृत्ताः भविष्यन्ति । तस्मिन् एव काले उद्योगस्य मापदण्डेषु अन्यतमः इति गण्यते इति टेस्ला एफएसडी २०२४ तमस्य वर्षस्य अन्ते एव चीनदेशे प्रवेशं करिष्यति इति प्रकाशितम् अस्ति, येन नूतनस्य विपण्यप्रतियोगितायाः प्रतिमानस्य उद्घाटनं त्वरितं भविष्यति क्षितिजस्य मतं यत् २०२५ तमः वर्षः नगरीय-एनओए-प्रतियोगितायाः खिडकी भविष्यति यत् यथार्थतया विभाजनं पारं कर्तुं शक्नोति ।

"जन-उन्मुख" उत्पाद-अवधारणायाः आधारेण, होराइजन एच् एस डी अनुसन्धान-विकास-चरणात् मानवरूपी-वाहन-चालन-व्यवहारं यातायात-दक्षतां च प्रदातुं प्रतिबद्धः अस्ति यद्यपि एच् एस डी केवलं ९ मासान् यावत् विकसितम् अस्ति तथापि तस्य अद्यतनमार्गानुभवेन तस्य परिपक्वः "अनुभवी चालकः" स्वभावः दर्शितः ।

यदा नगरस्य शुक्रवासरे रात्रौ व्यस्तसमयः, प्रचण्डवृष्टिः इत्यादीनां बहुविधजटिलचुनौत्यस्य सामनां कृतवान् तदा होराइजन एच् एस डी न कोऽपि अधिग्रहणं प्राप्तवान् तथा च "पुराणचालकः" इव सुचारुः अनुभवः प्राप्तवान् अवरोधस्य विशालक्षेत्रं विशालपक्षानुपातं च युक्ते निर्माणक्षेत्रे एकं चौराहं परिवर्तयन्, प्रणाली लक्ष्यलेनमध्ये असुरक्षितं वाममोड़ं सटीकरूपेण निष्पादितवती, नगरीयसम्बद्धेषु व्यवहारे स्वस्य दृढबोधं चित्रमुक्ततर्कक्षमतां च प्रदर्शयति स्म roundabouts, which is a difficult problem for the entire industry , hsd सुचारुतया सुचारुतया च बहुविधप्रवेशनिर्गमगोलचक्रे गन्तुं शक्नोति यत्र छत्रं धारयन्तः पदयात्रिकाः विच्छिन्नरूपेण भवन्ति, यत्र अस्थायीपार्किङ्गस्थानानि सन्ति, यत्र च जलं लेनरेखाः आच्छादयति तत्र दृढं गमनं दर्शयति क्षमता, तस्य कार्यप्रदर्शनं च उद्योगे प्रथमस्तरस्य तुलनीयम् अस्ति ।

मार्गविन्यासे, यातायातप्रवाहे, जलवायुस्थितौ च महत्त्वपूर्णभेदस्य कारणेन विभिन्ननगराणि बुद्धिमान् वाहनचालनप्रणालीनां कृते बहुविधचुनौत्यं जनयिष्यन्ति जटिले यादृच्छिकनगरीययातायातवातावरणे, विसंगतचतुष्पथाः, असुरक्षिताः द्विलेनवाममोचनाः, संकीर्णवक्राः, निरन्तरसाइकिलचालकाः च इत्यादयः विशिष्टाः नगरीयपरिदृश्याः उच्चस्तरीयबुद्धिमान् वाहनचालनस्य महतीं चुनौतीं जनयन्ति निर्माणक्षेत्रेषु विसंगतचतुष्पथानां सम्मुखे एचएसडी अत्यन्तं प्रबलबोधस्य चित्रमुक्ततर्कप्रौद्योगिक्याः च उपयोगं करोति यत् डायवर्सनसूचनायाः सटीकपरिचयं कर्तुं लक्ष्यलेनपर्यन्तं सटीकरूपेण गन्तुं च शक्नोति अधिकमानव-सदृशस्य परमबुद्धिमान् वाहनचालन-अनुभवस्य अतिरिक्तं, एसआर (वास्तविक-समय-वातावरण-प्रतिपादनम्) तथा एच्.एम.आइ.(मानव-यन्त्र-अन्तर्क्रिया) स्तरयोः एच्.एस.डी.-प्रदर्शनम् अपि उल्लेखनीयम् अस्ति विश्वप्रतिरूपं कोररूपेण कृत्वा, नूतनः एच्.एम.आइ.विकासः उपयोक्तृभ्यः उच्च-आयामी-अन्तरिक्षे विश्वस्य समृद्धतरं भावम् आनयति, येन अन्तरक्रियाः अधिकं स्वाभाविकाः, सुचारुः, आरामदायकाः च भवन्ति तथा च उपयोक्तृभ्यः प्रौद्योगिक्याः शीतलं भावः अपि ददाति

दृश्यीकरणं बुद्धिमान् चालनव्यवस्था किं चिन्तयति इति दर्शयितुं शक्नोति तथा च उपयोक्तृभ्यः पर्याप्तं आत्मविश्वासं दातुं शक्नोति । horizon hsd इत्यस्य वास्तविकसमयस्य धारणा भौतिकजगत् वास्तविकसमये प्रतिपादयति, hmi इत्यत्र विश्वस्य डिजिटलदर्पणं निर्माति, भौतिकजगत् अधिकं सटीकरूपेण पुनर्निर्माणं करोति, येन sr बेन्चमार्कस्य अग्रिमपीढीयाः नेतृत्वं भवति एच् एस डी इत्यस्य अनुभवं कुर्वन् फोक्सवैगनसमूहस्य (चीन) अध्यक्षः मुख्यकार्यकारी च बेई रुइडे अवदत् यत्, "एषा कारः वास्तविकजगत् सम्यक् रूपेण गृह्णाति। अहं सर्वान् विवरणान् अतीव सटीकतया द्रष्टुं शक्नोमि।

योजनायाः अनुसारं क्षितिज एचएसडी २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके सामूहिक-उत्पादन-समाधानस्य मानक-संस्करणं प्रारभ्यते, तथा च २०२५ तमस्य वर्षस्य तृतीयत्रिमासे प्रथमस्य सामूहिक-उत्पादित-सहकारी-प्रतिरूपस्य वितरणं प्राप्स्यति अनेकानाम् "अनुभवानाम्" अनन्तरं एच्.एस.डी.

प्रौद्योगिकी + अभियांत्रिकी + उत्पादाः, उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य "त्रिएथलॉन्" इत्यस्मात् अधिकं प्रदर्शनं कृतवन्तः

“सुलभ-उपयोगे” बुद्धिमान् चालन-प्रणाल्याः मूलं गहन-उपयोक्तृ-अन्तर्दृष्टि-आधारित-तकनीकी-नियोजनं विकास-रणनीतयः च सन्ति । क्षितिजेन उच्चस्तरीय-स्मार्ट-ड्राइविंग-उत्पादानाम् विकास-प्रक्रियायां "त्रिनिटी"-क्षमता-प्रतिरूपं निर्मितम् अस्ति: उद्योगस्य अग्रणी-तकनीकी-शक्तिः, समय-सम्मानित-इञ्जिनीयरिङ्ग-क्षमता, तथा च जन-उन्मुख-उत्पाद-प्रणाली त्रयाणां क्षमतानां गहनं एकीकरणस्य माध्यमेन क्षितिजः उच्चस्तरीयस्मार्टड्राइविंग् उत्पादानाम् उच्चप्रदर्शनस्य कार्यान्वयनविश्वसनीयतां च गृह्णाति, उपयोक्तृभ्यः, विपण्यं च इष्टतमसमाधानं प्रदातुं समर्थः अस्ति

उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य उपयोगः सुलभः भवितुं उपयोक्तृभिः प्रियः च भवितुम् अस्य प्रमुखसमस्यानां समाधानं अपि आवश्यकम् अस्ति : प्रदर्शनसुधारः (scale up) दृश्यसामान्यीकरणं च (scale out) सम्प्रति उद्योगे प्रमुखाः स्मार्ट-ड्राइविंग्-कम्पनयः अपि तेषु एकस्मिन् परमं प्राप्तुं कठिनाः सन्ति, उभयम् अपि कुर्वन्तः ते महतीनां आव्हानानां सामनां कुर्वन्ति स्थापनायाः अनन्तरं क्षितिजः अत्याधुनिकसॉफ्टवेयर-एल्गोरिदम्-विषये अनुसन्धानं परिनियोजनं च निरन्तरं कृतवान्, तथा च अग्रणी-अन्ततः अन्तः-विश्व-प्रतिरूपस्य, अन्तरक्रियाशील-खेल-एल्गोरिदम्-इत्यस्य च प्रयोज्य नूतनं उच्चस्तरीयं बुद्धिमान् चालन-प्रौद्योगिकी-समाधानं निर्मितवान् seesaw effect" प्रौद्योगिकी पुनरावृत्तौ सामान्यं भवति तथा च एकस्मिन् समये प्रदर्शनस्य सफलतां प्राप्तवन्तः। प्रत्येकं क्षणं प्रत्येकं चरणे च व्यक्तिगतं उत्पाद-अनुभवं निर्मातुं अनुकूलनस्य दृश्यसामान्यीकरणस्य च समस्यायाः समाधानं कुर्वन्तु।

स्वायत्तवाहनचालनप्रौद्योगिक्याः मूलविकासः मूलतः यन्त्रसंज्ञानात्मकानां अन्तरक्रियाशीलक्षमतानां गहन अन्वेषणं सुधारणं च अस्ति सामूहिक-उत्पादनार्थं अन्त्यतः अन्तः विश्व-प्रतिरूपं स्थापयित्वा क्षितिजः एच्.एस.डी.-प्रणाल्याः सर्वं अवगन्तुं, सार्वभौमिक-संज्ञानं च प्राप्तुं क्षमताम् अयच्छति । अस्य अर्थः अस्ति यत् वाहनम् अनुभवी "बुद्धिमान् चालकः" इव भविष्यति, यः परितः जगत् व्यापकरूपेण गृह्णाति, अवगन्तुं च शक्नोति, अधिकानि युक्तियुक्तानि निर्णयानि च कर्तुं समर्थः भविष्यति तस्मिन् एव काले, आँकडा-सञ्चालित-अन्तर्क्रियाशील-क्रीडाः मूलरूपेण च सुरक्षित-नियम-सीमाभिः सह संयुक्ताः, horizon hsd उपयोक्तृभ्यः लालित्येन शान्ततया च अन्तिम-बुद्धिमान् वाहनचालनं आनेतुं शक्नोति यदा जटिल-नगरीय-परिदृश्यानां सामना भवति यथा जाम-लेन-परिवर्तनं, चौराहाः, मिश्रित-यातायातः च जनानां वाहनानां च सवारी अनुभवः।

उच्चस्तरीयस्मार्टड्राइविंग् प्रतियोगितायाः विजेता सॉफ्टवेयर-हार्डवेयर-एकीकरण-प्रणालीनां बृहत्-परिमाणेन सामूहिक-उत्पादन-क्षमतासु निहितः अस्ति । सुलभ-उपयोग-सॉफ्टवेयर-समाधानस्य आधारेण, शीर्ष-नगरीय-एनओए-उत्पादानाम् अपि अग्रिम-पीढीयाः कम्प्यूटिङ्ग्-समाधानस्य समर्थनस्य आवश्यकता वर्तते । horizon इत्यनेन चीनदेशे एकमात्रं कम्प्यूटिंगसमाधानं journey® 6 इति श्रृङ्खला प्रारब्धं यत् पूर्णस्तरीयबुद्धिमान् वाहनचालनस्य सामूहिकनिर्माणस्य आवश्यकतां पूरयति तेषु journey 6 प्रमुखसंस्करणं, यत् विशेषतया उच्चस्तरीयबुद्धिमान् नूतनपीढीयाः कृते डिजाइनं कृतम् अस्ति नगरीयक्षेत्रेषु वाहनचालनं, सॉफ्टवेयर-हार्डवेयर-सहकार्यं च अन्तिमदक्षतां च निर्मातुं एच्.एस.डी पूर्ण-ढेर-तकनीकी-क्षमतानां लचीले उद्घाटनस्य माध्यमेन औद्योगिक-अनुसन्धान-विकासस्य, वितरणस्य च दक्षतां सुधारयितुम्।

वर्तमान समये अनेके सॉफ्टवेयर-हार्डवेयर-पारिस्थितिकी-साझेदाराः आधिकारिकतया जर्नी ६-श्रृङ्खलायाः आधारेण बुद्धिमान् वाहनचालनसमाधानं प्रारब्धवन्तः । एल्गोरिदम्-साझेदारानाम् प्रथमः बैचः, यथा किङ्ग्झौ झिहाङ्ग, झीझी रोबोट्, यिहाङ्ग इंटेलिजेन्स् च, केवलं ३ दिवसेषु धारणा-एल्गोरिदम्-प्रवासं परिनियोजनं च सम्पन्नवान्, तथा च १५ दिवसेषु जहाजे उच्चगति-एनओए-समाधानं सम्पन्नवान्, येन समग्रदक्षतायां महत्त्वपूर्णः सुधारः अभवत् जर्नी ६ श्रृङ्खलायाः सॉफ्टवेयरविकासदक्षतायाः आधारेण, या अग्रे अग्रणीः अस्ति, भविष्ये, जर्नी ६ प्रमुखसंस्करणस्य उपरि सुपरइम्पोज्ड् horizon hsd सामूहिकनिर्माणे अधिकं "त्वरणं" प्राप्स्यति

नवीनतमदत्तांशानुसारं क्षितिजं २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य ब्राण्ड्-यात्रीकारस्य अग्र-दृश्य-सर्व-एक-सङ्गणकस्य स्मार्ट-ड्राइविंग्-कम्प्यूटिङ्ग्-समाधानस्य च कृते चीनीय-विपण्ये प्रथमस्थानं प्राप्नोति, तथा च निम्न-तः- उच्च-अन्त स्मार्ट ड्राइविंग कम्प्यूटिंग समाधान बाजार। तस्मिन् एव काले क्षितिजेन अद्यैव घोषितं यत् झेङ्गचेङ्ग-परिवारस्य उत्पादानाम् सञ्चित-वाहनानि नूतन-उच्चतां प्राप्तवन्तः, ६० लक्ष-इकायाधिकाः

स्वस्य अग्रणीबाजारभागस्य तथा लदानमात्रायाः पृष्ठतः क्षितिजेन परिपक्वं बृहत्-परिमाणस्य सामूहिक-उत्पादन-इञ्जिनीयरिङ्ग-प्रणालीं निर्मितवती, यत् न केवलं अग्रे-दृष्टि-सॉफ्टवेयर-एल्गोरिदम्-सङ्गणक-समाधानयोः पुनरावर्तनीय-अनुकूलनं प्रवर्धयति, अपितु उत्पाद-अनुप्रयोग-दक्षतायां अपि महतीं सुधारं करोति, आधारं स्थापयति अग्रणी उच्चस्तरीयस्मार्टयन्त्राणां कृते चालनविपण्यं ठोसप्रतिश्रुतिं प्रदाति।

प्रौद्योगिक्याः निरन्तरपुनरावृत्त्या तथा च सामूहिक-उत्पादन-परिमाणस्य विस्तारेण सह, "प्रौद्योगिकी + उत्पादाः + अभियांत्रिकी" इत्यस्य क्षितिजस्य त्रिएथलॉन्-प्रणाली एकं सशक्तं सकारात्मकं चक्रं निर्मास्यति, बुद्धिमान् चालन-प्रौद्योगिक्याः अनुप्रयोग-प्रक्रियायाः महतीं त्वरिततां करिष्यति, अधिक-उपयोक्तृभ्यः च सुन्दर-बुद्धिः उद्घाटयिष्यति .यात्रायां नूतनः अध्यायः ।

(तस्वीरः/zou yuyuan textnet news agency इत्यस्मात्)