समाचारं

it दिग्गजाः ताजानां स्नातकानाम् शोषणं कृत्वा तेषां रोजगारं बहुवर्षपर्यन्तं विलम्बं कृत्वा उन्मत्ताः सन्ति! कर्मचारीः - अस्माकं कृते प्रतिदिनं १४ घण्टाः सन्ति, तेभ्यः किमपि कार्यं कथं दातुं शक्नुमः ?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on august 29, मीडिया समाचारानुसारं,भारतीय-it-विशालकायः इन्फोसिस्-कम्पनी अद्यैव गम्भीरशोषणस्य कृते उजागरिता, यस्य परिणामेण २००० तः अधिकाः ताजाः स्नातकाः दीर्घकालं यावत् औपचारिकरूपेण कम्पनीयां सम्मिलितुं असमर्थाः अभवन्

बहुवारं अवैतनिकं "प्रवेशप्रशिक्षणं" प्राप्त्वा एते स्नातकाः अद्यापि अनिश्चितं करियरं सम्मुखीकुर्वन्ति, अत्यन्तं कुण्ठिताः, भ्रमिताः च अनुभवन्ति ।

समाचारानुसारं इन्फोसिस् इत्यनेन २०२२ तः २०२३ पर्यन्तं निर्गतप्रवेशसूचनायां ताजानां स्नातकानाम् कृते सिस्टम् इन्जिनियर्, डिजिटल एक्सपर्ट् इन्जिनियर् पदं च प्रदातुं प्रतिज्ञा कृता, परन्तु प्रवेशप्रक्रियायां विलम्बं कुर्वन् आसीत्

भारतीय-आइटी-कर्मचारिणां वकालत-समूहः नवीन-सूचना-प्रौद्योगिकी-कर्मचारिणां परिषदः (nites) श्रम-रोजगार-मन्त्रिणं प्रति शिकायतां दातवान्, यस्मिन् विषये सर्वकारेण हस्तक्षेपं कर्तुं अनुरोधः कृतः अस्ति।

nites अध्यक्षः हरप्रीतसिंह सलूजा पत्रे दर्शितवान् यत् अवैतनिकप्रशिक्षणं सम्पन्नं कृत्वा एतेषां स्नातकानाम् न केवलं सटीकप्रवेशतिथिः न प्राप्ता, अपितु पुनः अफलाइनप्रशिक्षणं परीक्षां च कर्तुं आवश्यकम् इति अपि उक्तम् भागं गृह्णन्ति स्म, ते सम्मिलितुं अवसरं नष्टं कुर्वन्ति स्म .

इन्फोसिस् इत्यस्य एषः व्यवहारः सामाजिकमञ्चेषु उष्णविमर्शं प्रेरितवान् यत् इन्फोसिस् इत्यस्य कर्मचारी इति दावान् कुर्वन् एकः नेटिजनः अवदत् यत् - "वयं प्रतिदिनं १४ घण्टाः कार्यं कुर्मः, एतेषां नवीनानाम् कृते कथं किमपि कार्यं अवशिष्टं भवेत्" इति

यद्यपि इन्फोसिस्-सङ्घस्य मुख्यकार्यकारी सलिल पारेखः घोषितवान् यत् एते स्नातकाः आधिकारिकतया शीघ्रमेव कम्पनीयां सम्मिलिताः भविष्यन्ति तथापि सः विशिष्टं समयं न दत्तवान्, न च सः व्याख्यातवान् यत् प्रेरणं पुनः पुनः प्रशिक्षणं च किमर्थं विलम्बितम् इति।

इन्फोसिस् इत्यस्य मुख्यवित्तीयपदाधिकारी जयेशसंघराजका इत्यनेन गतमासे उक्तं यत् कम्पनी अस्मिन् वर्षे १५,००० तः २०,००० यावत् ताजाः स्नातकाः नियोक्तुं योजनां कुर्वन्ति इति अस्पष्टम् अस्ति यत् प्रभाविताः २००० नूतनाः कर्मचारिणः समाविष्टाः भविष्यन्ति वा इति।