समाचारं

मस्कस्य एआइ-कम्पनी xai इत्यस्याः आरोपः अस्ति यत् सः अनुमतिं विना आँकडा-केन्द्रेषु गैस-टरबाइनस्य उपयोगं करोति, येन वायु-गुणवत्ता प्रदूषिता भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् मस्कस्य एआइ स्टार्टअप xai पर्यावरणस्य स्वास्थ्यस्य च पक्षधराणां आलोचनायाः सामनां कुर्वन् अस्ति यतोहि कम्पनी आवश्यकानि अनुज्ञापत्राणि न प्राप्य स्वस्य डाटा सेण्टर् मध्ये गैस टरबाइनस्य उपयोगं कृतवती, येन राज्यस्य मेम्फिस् मध्ये वायुप्रदूषणं जातम्।

दक्षिणीयपर्यावरणकानूनकेन्द्रेण अमेरिकीपर्यावरणसंरक्षणसंस्थायाः स्वास्थ्यविभागाय च पत्रं प्रेषितं यत्र शेल्बीकाउण्टीदत्तांशकेन्द्रं वर्तते, तत्र उक्तं यत् "प्रायः २० गैसटरबाइनानाम् स्थापनायाः अभावेऽपि कुलक्षमता प्रायः १०० मेगावाट् अस्ति, तत् पर्याप्तं यत् ५०,००० गृहेषु विद्युत्प्रवाहं कर्तुं शक्नोति, परन्तु xai इत्यनेन टरबाइनस्य कृते किमपि वायु-अनुज्ञापत्रं न आवेदनं कृतम् इति दृश्यते” इति ।

पर्यावरण-कानूनी-वकालत-समूहेन काउण्टी-स्वास्थ्य-विभागेन आह्वानं कृतम् यत् सः सत्यापयितुं यत् xai वायु-अनुज्ञापत्रं विना टरबाइन-सञ्चालनं करोति वा इति, प्रवर्तन-कार्यवाही च कर्तुं च। ते वदन्ति यत् गैस-टरबाइन-इत्यनेन महती मात्रायां गैसः उत्सर्जितः भवति, येन मेम्फिस्-नगरस्य पूर्वमेव दुर्बलवायुगुणवत्ता अपि अधिका भवति ।

मस्कः गतमासस्य अन्ते अवदत् यत् शक्तिशालिनः nvidia h100 चिप्-समूहः xai इत्यस्य grok ai मॉडलस्य प्रशिक्षणं आरब्धवान्, तथा च टेनेसी-दत्तांशकेन्द्रं "विश्वस्य सर्वाधिकशक्तिशाली ai प्रशिक्षणसमूहः" इति आह्वयत् एषा सुविधा डिसेम्बरमासपर्यन्तं विश्वस्य सर्वाधिकशक्तिशालिनः एआइ-इत्यस्य प्रशिक्षणं करिष्यति इति सः अजोडत्।

गतवर्षे मस्केन स्थापितं अस्य स्टार्टअपस्य मूल्यं अस्मिन् वर्षे मेमासे २४ अरब डॉलरात् अधिकं आसीत् (it house note: वर्तमानकाले प्रायः १७१.१६५ अरब युआन्), तथा च openai, google, anthropic इत्येतयोः प्रतियोगी इति गण्यते अस्मिन् मासे प्रारम्भे एव कम्पनी भाषाप्रतिमानानाम् grok 2 श्रृङ्खलां प्रारब्धवती ।