समाचारं

jiyue 07 released: 215,900 तः आरभ्य, "ग्रहस्य सर्वाधिकशक्तिशाली स्मार्टड्राइविंग् कार" इति प्रसिद्धम्।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news, august 29, काल सायं, jiyue automobile इत्यनेन "jiyue end-to-end ai smart driving new conference" इति आयोजनं कृतम् ।मूल्यं २१५,९०० तः आरभ्यते, यत् xiaomi su7 इत्यस्य समानं प्रारम्भिकं मूल्यम् अस्ति ।

पत्रकारसम्मेलने अधिकारिणः अवदन् यत् जियुए ०७ आधिकारिकसंस्करणेन २.० इत्यनेन सह प्रक्षेपणं भविष्यति, यत् "अस्मिन् ग्रहे सर्वाधिकं बुद्धिपूर्वकं चालितं वाहनम् अस्ति。”

jiyue 07 इत्यस्य लम्बता, चौड़ाई, ऊर्ध्वता च 4953/1989/1475mm अस्ति तथा च 3013mm इत्यस्य व्हीलबेसः अस्ति एकः विशुद्धरूपेण मौलिकः चीनीयः डिजाइनः।

जियुए 07 द्वारा दत्तकलघु अग्रे पृष्ठे च ओवरहैंग डिजाइन।सुडौ चक्राधारेण सह युग्मितः, शरीरस्य प्रोफाइलः पूर्णः गतिशीलः च अस्ति ।कारद्वारस्य डिजाइनं पारम्परिकद्वारस्य हस्तकं परित्यजति, द्वारस्य उद्घाटनस्य बन्दीकरणस्य च कार्याणि b-स्तम्भयोः c-स्तम्भे च एकीकृत्य, शरीरस्य पार्श्वरेखाः अधिकसंक्षिप्ताः सुस्पष्टाः च भवन्ति कारस्य छतम् १.९६ वर्गमीटर् क्षेत्रं व्याप्य विशालेन विहङ्गमवितानेन आच्छादितम् अस्ति, यत् कारस्य आन्तरिकस्थाने प्राकृतिकप्रकाशं प्रविशति

कारस्य पृष्ठभागे जियुए ०७ बुद्धिमान् isd अन्तरक्रियाशीलपियानो कीलप्रकाशैः सुसज्जितम् अस्ति, यत् चालकेन सह अन्तरक्रियाशीलं प्रभावं प्राप्तुं शक्नोति तदतिरिक्तं कूपस्य उपरि स्वयमेव उत्थापनपुच्छपक्षः भवति यदा वाहनस्य वेगः ९५कि.मी./घण्टातः अधिकः भवति तदा पुच्छपक्षः स्वयमेव उन्नतः भविष्यति ।

आन्तरिकविन्यासः ब्राण्डस्य पारिवारिकशैलीं, न्यूनतमं डिजाइनं च उत्तराधिकारं प्राप्नोति ।सुगतिचक्रं अर्धविस्तारस्य डिजाइनं स्वीकुर्वति(तथा च पारम्परिकशैल्याः चयनार्थं), अधिकारिणः प्रकटितवन्तः यत् तस्य...अनुसंधानविकासव्ययः २ कोटिपर्यन्तं भवति. न केवलं धारयितुं आरामदायकं भवति, अपितु चालकस्य दृष्टिरेखायाः अवरोधस्य समस्यां चतुराईपूर्वकं परिहरति ।

वाहनस्य आन्तरिकप्रयोगाःपरितः डिजाइन, केन्द्रकन्सोलस्य केन्द्रे ३५.६-इञ्च्, ६k उच्च-रिजोल्यूशन-माध्यमेन-प्रकारस्य प्लवमानपर्दे विन्यस्तं भवति, तथा च रङ्गिणः परिवेशप्रकाशाः योजिताः सन्ति । केन्द्रकन्सोल् इत्यस्य अधः वायरलेस् चार्जिंग्-पटलः अस्ति, आसनानि च एकीकृतं डिजाइनं स्वीकुर्वन्ति । तदतिरिक्तं पृष्ठपङ्क्तिकेन्द्रे लघुपर्दे अपि योजितम् अस्ति ।

घोषणासूचनानुसारं .नूतनकारस्य द्वय-मोटर-संस्करणं अधिकतमं ४०० किलोवाट्-शक्तिं निर्गन्तुं शक्नोति, तथा च त्रिगुणात्मकलिथियमबैटरीणां उपयोगं करोति, यस्य अधिकतमवेगः २००कि.मी./घण्टा भवति ।

उल्लेखनीयं यत्, टेस्ला-मार्गः इव,जियुए ०७ शुद्धदृश्य उच्चस्तरीय स्मार्ट ड्राइविंग् अपि स्वीकरोति, समाधानं baidu तः आगच्छति, तथा च नूतन-अन्ततः अन्तः वास्तुकलायां उन्नयनं भविष्यति, यत् ग्रहे सर्वाधिकशक्तिशालिनः स्मार्ट-वाहनचालनस्य दावान् कर्तुं तस्य कृते आत्मविश्वासः अपि अस्ति

जियुए इत्यस्य आधिकारिकजालस्थलस्य अनुसारंअस्य कारस्य आधिकारिकरूपेण १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।