समाचारं

बर्कशायरस्य विपण्यपूञ्जीकरणं प्रथमवारं १ खरब अमेरिकीडॉलर् अतिक्रान्तवान्, अतः बफेट् अद्यापि गोलिकानां रक्षणार्थं बैंक् आफ् अमेरिका इत्यस्य विक्रयं कुर्वती अस्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे स्टॉकदेवस्य वारेन बफेट् इत्यस्य स्वामित्वे स्थितस्य बर्कशायर हैथवे इत्यस्य शेयरमूल्यं १% अधिकं वर्धितम्, तस्य विपण्यमूल्यं च प्रथमवारं अमेरिकी-डॉलर्-१ खरब-अङ्कं अतिक्रान्तवान्, अ-प्रौद्योगिकी-उद्योगे प्रथमा अमेरिकन-कम्पनी अभवत् "खरब डॉलर क्लब" इत्यत्र सम्मिलितुं ।

सम्प्रति विपण्यपुञ्जीकरणेन विश्वस्य बृहत्तमेषु कम्पनीषु एप्पल्, एन्विडिया, माइक्रोसॉफ्ट, गूगलस्य मूलकम्पनी अल्फाबेट्, अमेजन, मेटा इत्यादीनां प्रौद्योगिकीकम्पनीनां सर्वथा वर्चस्वं वर्तते केवलं सऊदी अरबस्य राष्ट्रियतैलकम्पनी सऊदी अरामको इति गैर-प्रौद्योगिकी-कम्पनी अस्ति यस्य विपण्यमूल्यं १ खरब डॉलरात् अधिकं भवति ।

अस्मिन् वर्षे बर्कशायरस्य सशक्तबीमाप्रदर्शनस्य कारणेन तथा च फेडरल् रिजर्वस्य सितम्बरमासस्य सत्रे व्याजदरेषु कटौती भविष्यति इति तथ्यस्य कारणात् अर्थव्यवस्थायाः विषये मार्केट् आशावादः निरन्तरं वर्धते, येन बर्कशायरस्य शेयरमूल्यं वर्धते। अस्मिन् वर्षे कम्पनी प्रायः ३०% वर्धिता अस्ति, यत् अमेरिकी-शेयर-बजारात् महत्त्वपूर्णतया अधिकं प्रदर्शनं कृतवती अस्ति । अस्मिन् वर्षे अपि बर्कशायर-नगरस्य वर्षस्य उत्तम-प्रारम्भेषु अन्यतमः अस्ति ।

अस्मिन् वर्षे एव बर्कशायरस्य विपण्यमूल्ये २०० अरब डॉलरात् अधिकं वृद्धिः अभवत्, येन कम्पनीयाः स्वकीयः ऐतिहासिकः अभिलेखः स्थापितः, यद्यपि एषा वृद्धिः अद्यापि एनवीडिया इत्यस्य उन्मत्तविपण्यमूल्यवृद्धेः प्रायः २ खरब डॉलरस्य तीव्रविपरीतः अस्ति परन्तु समग्रतया वर्षे बर्कशायरस्य लाभः अमेरिकी-शेयर-बजारे सप्त-अत्यन्त-प्रार्थित-प्रौद्योगिकी-भगिनीभ्यः दूरं नास्ति ।

ज्ञातव्यं यत् तकनीकीविश्लेषणस्य दृष्ट्या आरएसआई सापेक्षबलम् इत्यादिभिः सूचकैः ज्ञातं यत् बर्कशायरः तकनीकी अतिक्रयक्षेत्रे प्रविष्टः अस्ति।

बफेट् इत्यनेन स्वजीवनस्य अधिकांशं समयं बर्कशायर-हैथवे-नगरं संघर्षशीलस्य वस्त्रनिर्मातृतः विशालव्यापारसाम्राज्यस्य निर्माणे व्यतीतम् । सः दीर्घकालीनव्यापारसाथी चार्ली मुङ्गर् इत्यनेन सह कम्पनीं आकारितवान् । मुङ्गेर् गतवर्षस्य नवम्बरमासे ९९ वर्षे मृतः ।

१९६५ तः गतवर्षपर्यन्तं बर्कशायरस्य विपण्यमूल्यं प्रतिवर्षं प्रायः २०% वर्धते स्म, यत् एस एण्ड पी ५०० इत्यस्य वार्षिकप्रतिफलस्य समानकालस्य प्रायः दुगुणम् आसीत् अनेन बफेट् विश्वस्य धनिकतमानां जनानां मध्ये एकः भवति । बर्कशायरस्य वार्षिकभागधारकसभा अपि निवेशसमुदायस्य कृते "तीर्थयात्रा" अभवत् ।

ब्लूमबर्ग् इत्यनेन चेक कैपिटल मैनेजमेण्ट् इत्यस्य संस्थापकस्य मुख्यनिवेशपदाधिकारिणः च स्टीव चेक इत्यस्य उद्धृत्य उक्तं यत् सः प्रायः २ अरब अमेरिकीडॉलर् सम्पत्तिं प्रबन्धयति तथा च बर्कशायर इत्यस्य शीर्षधारणा अस्ति

बर्कशायर इत्यनेन मन्दतरं किन्तु अधिकनिश्चयेन कृतम् । पारम्परिकरीत्या धनं प्राप्तुं कठिनतरम् अस्ति ।

बर्कशायरस्य एप्पल्-धारकाणां आकारः चिन्ताजनकः अभवत्, तस्य जोखिमस्य न्यूनीकरणं च स्मार्ट-चरणं भविष्यति । एतेन बहु जोखिमः निवृत्तः भवति ।

केचन उद्योगस्य अन्तःस्थैः भविष्ये बर्कशायरस्य सम्मुखीभविष्यमाणानां मुखवायुनाम् अपि उल्लेखः कृतः, यत्र तस्य मूलव्यापारस्य मूलभूतसंभावनाः अवश्यमेव उज्ज्वलाः न भवेयुः इति नकदस्य राशिः, परन्तु यथा यथा संघीयसंरक्षणं व्याजदरेषु कटौतीं करोति तथा तथा न्यूनव्याजदरेण तस्य संचितस्य अभिलेखनगदभण्डारस्य प्रतिफलनं प्रभावितं कर्तुं शक्यते।

नवीनतमवार्ता दर्शयति यत् बर्कशायर इत्यनेन मंगलवासरे रात्रौ स्थानीयसमये अमेरिकीनियामकानाम् समक्षं प्रदत्तदस्तावेजे प्रकटितं यत् अगस्तमासस्य २३, २६, २७ दिनाङ्केषु कम्पनी पुनः एकवारं बैंक् आफ् अमेरिका इत्यस्य भागं कुलम् ९८२ मिलियन अमेरिकीडॉलर् विक्रीतवती।

बर्कशायर इत्यनेन अस्मिन् वर्षे जुलैमासे बैंक् आफ् अमेरिका इत्यस्य भागानां गहनविक्रयणं आरब्धम्, यत् तदा तस्य द्वितीयं बृहत्तमं धारणा आसीत् । अस्मिन् काले अगस्तमासे यदा अमेरिकी-समूहस्य क्षयः अभवत् तदा विक्रयणं स्थगितम्, ततः यथा यथा अमेरिकी-समूहस्य पुनः प्राप्तिः अभवत् तथा तथा बैंक् आफ् अमेरिका-देशस्य स्टॉक्-विक्रयणस्य कार्याणि पुनः आरब्धानि

जुलैमासस्य मध्यभागात् आरभ्य बर्कशायर-नगरेण विक्रयव्यवहारस्य श्रृङ्खलायाः माध्यमेन बैंक् आफ् अमेरिका-देशस्य भागानां प्रायः १३% भागः न्यूनीकृतः, येन कुलम् ५.४ अब्ज-डॉलर्-रूप्यकाणि नगदानि अभवन् मंगलवासरस्य समापनमूल्याधारितं बर्कशायर-नगरस्य अद्यापि ९०३.८ मिलियनं बैंक् आफ् अमेरिका-देशस्य भागाः सन्ति, यस्य मूल्यं ३५.९ अब्ज डॉलर अस्ति ।

वालस्ट्रीट् इन्साइट्स् इति जालपुटेन पूर्वं कृतं विश्लेषणं दर्शितवान् यत् अद्यतनस्थित्याः न्याय्य यदा बैंक् आफ् अमेरिका इत्यस्य शेयरमूल्यं प्रायः ३९ डॉलरात् न्यूनम् आसीत् तदा बर्कशायर इत्यनेन विक्रयकार्यक्रमः न कृतः बफेट् इत्यस्य नवीनतमं शल्यक्रिया अपि अस्य प्रतिरूपस्य अनुरूपम् अस्ति ।

बफेट् बैंक् आफ् अमेरिका तथा एप्पल् इत्यत्र स्वस्य धारणानां न्यूनीकरणस्य कारणेषु मौनम् अस्ति इति सामान्यतया मार्केट् मन्यते यत् तस्य धारणानां निरन्तरं न्यूनीकरणं आगमिष्यमाणानां "कठिनदिनानां" सज्जतायै पर्याप्तं गोलाबारूदं आरक्षितुं च अस्ति