समाचारं

बफेट्, १ खरब डॉलरस्य मार्केटकैप्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भ्रातरः भगिन्यः, अद्य रात्रौ अघटितत्वं नियतम् अस्ति।

बफेट्, एकस्य खरबस्य अमेरिकी-डॉलरस्य विपण्यमूल्यं!

अद्य रात्रौ "स्टॉक् गॉड्" वारेन बफेट् इत्यस्य स्वामित्वे बर्कशायर हैथवे प्रथमा गैर-प्रौद्योगिकी-अमेरिकन-कम्पनी अभवत् यस्य विपण्यमूल्यं १ खरब-अमेरिकीय-डॉलर्-अधिकं भवति

बर्कशायर हैथवे इत्यस्य शेयर्स् बुधवासरे १% वर्धमानाः, प्रथमवारं तस्य विपण्यमूल्यं खरब-डॉलर-रूप्यकाणां सीमां अतिक्रान्तवान् । अस्मिन् वर्षे दृढबीमापरिणामानां आर्थिकआशावादस्य च कारणेन कम्पनीयाः भागाः वर्धिताः सन्ति।

ओमाहा, नेब.-आधारितः कम्पनी मुष्टिभ्यां कम्पनीभिः सह सम्मिलितः भवति, अधिकतया अल्फाबेट् इन्क, मेटा प्लेटफॉर्म्स् इन्क, एनवीडिया कॉर्प इत्यादीनां टेक् दिग्गजानां, माइलस्टोन् पारं कर्तुं .).

चेक कैपिटल मैनेजमेण्ट् इत्यस्य संस्थापकः मुख्यनिवेशाधिकारी च स्टीव् चेक् इत्यनेन उक्तं यत्, "बर्कशायर इत्यनेन एतत् कृतम्, यद्यपि प्रक्रिया मन्दतरं, परन्तु अधिकं स्थिरं वर्तते" इति ।

बर्कशायरः अस्मिन् वर्षे एस एण्ड पी ५०० इत्यस्मै अतिक्रान्तवान् अस्ति तथा च दशके वर्षस्य उत्तमप्रारम्भेषु अन्यतमं कर्तुं प्रवृत्तः अस्ति । अस्मिन् वर्षे बर्कशायर-शेयर्स् प्रायः ३०% वर्धिताः, यदा तु मार्केट्-बेन्चमार्क् १८% अधिकः अस्ति । कम्पनीयाः शेयरमूल्यप्रदर्शनं अमेरिकीशेयरबजारस्य "सप्तभगिनीनां" इत्यस्मात् दूरं नास्ति, अस्मिन् वर्षे बृहत्तमः प्रौद्योगिकीसमूहसूचकाङ्कः ३५% अधिकः अस्ति

सम्प्रति अमेरिकी-डॉलर्-अधिकं विपण्यमूल्यं येषु कम्पनीषु एप्पल्, माइक्रोसॉफ्ट्, एन्विडिया, गूगल, अमेजन, मेटा, सऊदी अरामको च सन्ति ।

बफेट् इत्यनेन स्वजीवनस्य अधिकांशं समयं बर्कशायर-हैथवे-नगरं संघर्षशीलस्य वस्त्रचक्रेण विशालव्यापारसाम्राज्ये परिवर्तनं कृत्वा व्यतीतम् । सः दीर्घकालीनव्यापारसाथी चार्ली मुङ्गर् इत्यनेन सह कम्पनीं आकारितवान् । मुङ्गेर् गतवर्षस्य नवम्बरमासे ९९ वर्षे मृतः ।

१९६५ तमे वर्षात् बर्कशायर-नगरस्य विपण्यमूल्यं प्रतिवर्षं प्रायः २०% वर्धते, यत् अस्मिन् एव काले एस एण्ड पी ५०० इत्यस्य वार्षिकप्रतिफलस्य प्रायः दुगुणं भवति । एतेन बफेट् विश्वस्य धनीतमः पुरुषः सर्वकालिकः उत्पादकः निवेशकः च भवति ।

तदतिरिक्तं मंगलवासरे विलम्बेन अमेरिकीप्रतिभूतिविनिमयआयोगे (sec) दाखिलदस्तावेजानां अनुसारं बर्कशायरहैथवे इत्यनेन शुक्रवासरे, सोमवासरे, मंगलवासरे च बैंक आफ् अमेरिका इत्यस्य स्टॉकस्य २४ मिलियनतः अधिकाः भागाः विक्रीताः, येन प्रायः ९८२ मिलियन डॉलरं नकदं कृतम्

अस्य मासस्य १५ तमे १९ तमे च मध्ये एव बफेट् इत्यनेन अधुना एव बैंक् आफ् अमेरिका इत्यस्य १४ मिलियनं भागाः विक्रीताः, यस्य मूल्यं प्रायः ५५० मिलियन अमेरिकी डॉलरः अस्ति । जुलै-मासस्य मध्यभागात् आरभ्य बर्कशायर-नगरेण न्यूनीकरण-कार्यक्रमस्य श्रृङ्खलायाः माध्यमेन बैंक् आफ् अमेरिका-मध्ये स्वस्य भागिदारी प्रायः १३% न्यूनीकृता, येन कुलम् ५.४ अरब-डॉलर्-रूप्यकाणि नगदं कृतम्

बफेट् बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य भागिदारी न्यूनीकर्तुं कारणेषु मौनम् अस्ति, परन्तु बर्कशायरः बैंक् आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः एव अस्ति, वर्तमानकाले ९०३.८ मिलियनं भागं धारयति

एनवीडिया इत्यस्य नवीनतमं अर्जनप्रतिवेदनं विश्वं प्रतीक्षते

अद्य रात्रौ विश्वस्य निवेशकाः एनवीडिया इत्यस्य नवीनतमवित्तीयप्रतिवेदनस्य सज्जतां कुर्वन्ति। व्यापकप्रौद्योगिकी-कृत्रिम-बुद्धि-सौदानां स्थायित्वस्य आकलनाय वालस्ट्रीट् एनवीडिया-इत्यस्य निकटतया निरीक्षणं कुर्वन् अस्ति ।समापनानन्तरं अर्जनस्य सूचनां दास्यति इति अर्धचालकविशालकायः २०२४ तमे वर्षे स्वस्य शेयर्स् १५९% उच्छ्रितं दृष्टवान्, येन अस्य स्टोक् इत्यस्य वृद्धिः कियत् स्थानं अवशिष्टम् इति चर्चा आरब्धा

chatgpt इत्यस्य आगमनात् परं nvidia इत्यस्य शेयरबजारस्य मूल्यं प्रायः वर्षद्वये प्रायः ३ खरब डॉलरं वर्धितम् अस्ति, येन अमेरिकी-शेयर-बजारस्य वस्तुतः पुनः आकारः प्राप्तः तथा च कृत्रिम-बुद्धि-चिप्-निर्माण-विशालकायः बहुषु स्टॉक-सूचकाङ्केषु महत्त्वपूर्णस्थानं प्राप्तुं शक्नोति

विश्लेषकाः वदन्ति यत् एनवीडिया इत्यस्य अर्जनप्रतिवेदनस्य विपण्यप्रभावः फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य भाषणात् अधिकः भवितुम् अर्हति!

बेस्पोक् इन्वेस्टमेण्ट् ग्रुप् इत्यनेन उक्तं यत् यदा जनानां कम्पनीयाः वित्तीयप्रतिवेदनस्य विषये एतावन्तः अपेक्षाः आसन् तदा समयं स्मर्तुं कठिनम् आसीत्।

अमेरिप्राइज फाइनेंशियल इत्यस्य रणनीतिज्ञः एन्थोनी सग्लिम्बेन् इत्यनेन उक्तं यत् एनवीडिया इत्यस्य अर्जनप्रतिवेदनस्य वास्तविकरूपेण समग्रविपण्ये अधिकः प्रभावः भवितुम् अर्हति यत् गतसप्ताहे जैक्सनहोल् इत्यत्र फेडरल् रिजर्वस्य अध्यक्षस्य पावेल् इत्यस्य भाषणस्य अपेक्षया।

मॉर्निङ्गस्टार-संस्थायाः मुख्यः अमेरिकी-विपण्य-रणनीतिज्ञः डेव-सेकेरा-इत्यनेन उक्तं यत् यदि एनवीडिया-संस्थायाः राजस्वं वा शुद्ध-आयः वा अपेक्षाभ्यः न्यूनं भवति (यत् वयं मन्यामहे यत् तस्य सम्भावना नास्ति), अथवा यदि आगामि-त्रैमासिकस्य कृते तस्य मार्गदर्शनं पर्याप्तं प्रबलं नास्ति तर्हि वयं एनवीडिया-सर्वं च द्रष्टुं शक्नुमः | एआइ स्टॉक्स् विक्रीतवान्।

अद्य एनविडिया विषये न वक्तुं असम्भवम् इति विश्लेषकाः अवदन्। किं चिपनिर्मातृणां अर्जनं वर्तमानत्रिमासे ७०% राजस्ववृद्धेः उच्चापेक्षां पूरयितुं शक्नोति? २०२५ तमस्य वर्षस्य तस्य दृष्टिकोणं ब्लैकवेल् चिप् विलम्बस्य विषये निवेशकानां चिन्ताम् दूरीकर्तुं शक्नोति वा? अस्मिन् वर्षे १६०% वृद्धिः वास्तवमेव स्थातुं शक्नोति वा? एते वैश्विकविपण्यस्य कृते महत्त्वपूर्णाः सन्ति। एस एण्ड पी ५०० सूचकाङ्के एनवीडिया इत्यस्य भारः ६% अधिकः अस्ति, यस्य अर्थः अस्ति यत् अमेरिकी-शेयर-बजारं प्रभावितं करिष्यति;

"एषः सम्प्रति विश्वस्य महत्त्वपूर्णः स्टॉकः अस्ति" इति ईएमजे कैपिटलस्य विश्लेषकः एरिक् जैक्सन् अवदत् "यदि ते असफलाः भवन्ति तर्हि सम्पूर्णस्य विपण्यस्य कृते प्रमुखाः समस्याः उत्पद्यन्ते। अहं मन्ये तेषां आश्चर्यं भविष्यति उल्टा" इति ।

इदानीं एनवीडिया इत्यस्य सम्मुखे अन्यः प्रमुखः विषयः अस्ति यत् तस्य अग्रिमपीढीयाः एआइ चिप् ब्ल्याक्वेल् इत्यस्य समयरेखा अस्ति । सूचनापत्रेण अस्मिन् मासे प्रारम्भे एव ज्ञापितं यत् कम्पनी उत्पादनस्य समस्यानां सामनां कुर्वती अस्ति येन २०२५ तमस्य वर्षस्य प्रथमत्रिमासे यावत् बृहत् प्रेषणं विलम्बितुं शक्यते। परन्तु मोर्गन स्टैन्ले विश्लेषकाः अस्मिन् सप्ताहे एकस्मिन् प्रतिवेदने लिखितवन्तः यत् "शिफ्टस्य समयः महत्त्वपूर्णः नास्ति यतः आपूर्तिः ग्राहकमागधा च द्रुतगत्या एच् २०० चिप्स् प्रति स्थानान्तरिता अस्ति।

गैबेली फण्ड्स् इत्यस्य पोर्टफोलियो प्रबन्धकः जॉन् बेल्टनः अवदत् यत् एनवीडिया निवेशकानां कृते एआइ आधारभूतसंरचनाक्षेत्रस्य स्वास्थ्यस्य आकलनस्य शुद्धतमः उपायः अस्ति, अतः एआइ मूल्यशृङ्खलायां प्रभावस्य कारणात् एनवीडिया इत्यस्य वित्तीयप्रतिवेदनस्य निकटतया निरीक्षणं भवति प्रत्यक्षः प्रभावः भवति।

विश्लेषकाः अपेक्षां कुर्वन्ति यत् वर्तमानत्रिमासे एनवीडिया इत्यस्य राजस्वं प्रायः २९ अरब डॉलरं भविष्यति, यत् गतवर्षस्य समानकालस्य दुगुणाधिकम् अस्ति । ते भविष्ये विक्रयमार्गदर्शनस्य अधिकानि ऊर्ध्वगामिनि संशोधनानि अपि अपेक्षन्ते। परन्तु नूतनः मोडः अस्ति - विलम्बस्य डिजाइनदोषाणां च सूचनानां मध्यं कम्पनीयाः अग्रिमपीढीयाः ब्ल्याक्वेल् चिप् इत्यस्य स्थितिविषये अद्यतनं दातव्यम् अस्ति । अस्मिन् वर्षे उत्तरार्धे यथानियोजितं तथा उत्पादनस्य त्वरितता भविष्यति इति कम्पनी अगस्तमासस्य आरम्भे अवदत् ।

कुर्व इन्वेस्टमेण्ट् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी हावर्ड चान् इत्यनेन उक्तं यत् अर्जन-आह्वानस्य विषये ब्लैकवेल् इत्यस्य विषये यत्किमपि टिप्पणं भवति तत् फेड्-वक्तव्यवत् सावधानीपूर्वकं पठ्यते। “सर्वः प्रत्येकं वचनं गच्छन्ति” इति सः अवदत् ।

तदतिरिक्तं अद्य रात्रौ त्रयः प्रमुखाः अमेरिकी-समूहसूचकाङ्काः पतिताः ।

चीनीय-अवधारणा-समूहेषु तीव्रः गिरावटः अभवत्, यत्र नास्डैक-गोल्डन्-ड्रैगन-सूचकाङ्कः ३% अधिकं पतितः । ली ऑटो इत्यस्य शेयरमूल्यं प्रायः १४%, एक्सपेङ्ग मोटर्स् इत्यस्य शेयरमूल्यं ९%, एनआईओ इत्यस्य शेयरमूल्यं ६% च पतितम् । समाचारे अगस्तमासस्य २८ दिनाङ्के ली ऑटो इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं घोषितम् ।द्वितीयत्रिमासे राजस्वं ३१.७ अरब युआन् आसीत्, यस्य अनुमानं ३१.४२ अरब युआन् आसीत् वर्षे वर्षे ४४% न्यूनता अभवत् ।