समाचारं

किं denza z9gt विलासिताकारविपण्ये क्रीडायाः नियमानाम् पुनः आकारं दातुं शक्नोति?

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेन्जा मोटर्स् इत्यस्य मुख्यसहनिर्माणपदाधिकारी झाओ चाङ्गजियाङ्ग इत्यनेन उक्तं यत् डेन्जा इत्यस्य नूतनस्वामित्वप्रौद्योगिक्याः "यिसान्फाङ्ग्" इत्यस्य विमोचनेन डेन्जा जेड् ९जीटी इत्यस्य पूर्वविक्रयणस्य प्रारम्भेण च डेन्जा ब्राण्ड् "बीवाईडी प्रौद्योगिक्याः स्वामी" भविष्यति तथा च... नवीन ऊर्जायुगे जीटी कारानाम् अग्रणी।
एएमजीतः मर्सिडीज-बेन्जपर्यन्तं, एम श्रृङ्खलातः बीएमडब्ल्यूपर्यन्तं, क्वाट्रोतः ऑडीपर्यन्तं, ईंधनवाहनानां युगे, यदा बीबीए इत्यादीनां विलासिताकारब्राण्डानां उल्लेखः भवति तदा जनाः सर्वदा एकं निश्चितं सुप्रसिद्धं प्रौद्योगिकी अथवा ब्राण्ड् लेबलं चिन्तयिष्यन्ति, यत्... has its technological advancement and उच्चस्तरीयब्राण्ड् इत्यनेन सजीवः पादटिप्पणी लिखिता अस्ति। स्मार्ट-विद्युत्-वाहनानां उदयस्य युगे, किं चीनीय-ब्राण्ड्-समूहाः ये भङ्गं कर्तुं लक्ष्यं कुर्वन्ति, ते एतादृशस्य सफलस्य अनुभवस्य प्रतिकृतिं कर्तुं शक्नुवन्ति, विलासिता-कार-विपण्ये क्रीडायाः नियमानाम् अपि पुनः आकारं दातुं शक्नुवन्ति वा?
२० अगस्त दिनाङ्के डेन्जा इत्यस्य नूतनस्य अनन्यप्रौद्योगिक्याः "यिसान्फाङ्ग्" इत्यस्य विमोचनेन सह डेन्जा जेड् ९जीटी इत्यस्य पूर्वविक्रयणेन च byd डेन्जा इत्यनेन चीनीयब्राण्ड् इत्यस्य पक्षतः अस्य प्रश्नस्य स्वकीयं उत्तरं दत्तम् यत् यदि चीनस्य नवीनाः ऊर्जावाहनानि विलासिनीकारं निर्मातुम् इच्छन्ति तर्हि ब्राण्ड् केवलं बीबीए प्रतिलिपिं कर्तुं न शक्नुवन्ति, न च ते उच्चमूल्येन सह "वायुमध्ये दुर्गाः" भवितुम् अर्हन्ति तथा च उत्तमः अनुभवः नास्ति।
"डेङ्गजा वस्तुतः चीनीय-वाहनानां इतिहासे प्रथमः विलासिता-ब्राण्ड् अस्ति यः नूतन-ऊर्जा-विषये केन्द्रितः अस्ति डेन्जा मोटर्स् इति स्मार्टः सुरक्षितः च नूतनः विलासिताकारः ब्राण्ड् अस्ति यः byd तथा मर्सिडीज-बेन्ज् इत्यनेन संयुक्तरूपेण निर्मितः अस्ति द्वयोः पक्षयोः मध्ये सशक्तः गठबन्धनः तेषां पूरकलाभानां च विश्वस्य वाहन-उद्योगस्य इतिहासे एकः उत्तमः कथा अभवत्
वाङ्ग चुआन्फु इत्यनेन उक्तं यत् डेन्जा मोटर्स् इदानीं चीनस्य विलासिताब्राण्ड्-प्रतिनिधिः अभवत्, चीनस्य नूतन-ऊर्जा-विलासिता-विपण्यस्य नेतृत्वं च निरन्तरं कुर्वन् अस्ति। विश्वस्य प्रथमः वाहनबुद्धिमान् नियन्त्रणप्रौद्योगिकीमञ्चः इति नाम्ना यिसान्फाङ्गस्य उद्देश्यं नूतनं ऊर्जाविलासिताप्रौद्योगिकीमापदण्डं स्वस्य नूतनस्मार्ट-विद्युत् एकीकरणप्रौद्योगिक्या सह पुनः परिभाषितुं वर्तते।
"मम विश्वासः अस्ति यत् यी सानफाङ्गस्य आशीर्वादेन डेन्जा जेड् ९जीटी उपयोक्तृभ्यः अद्वितीयं नूतनं स्मार्टड्राइविंग् अनुभवं आनयिष्यति।" ब्राण्ड् वैश्विकनवीनऊर्जावाहनक्रान्तिः अग्रिमतरङ्गं अवश्यमेव प्रस्थास्यति।"
अस्मिन् पत्रकारसम्मेलने डेन्जा आधिकारिकतया यिसान्फाङ्ग-मञ्चं विमोचितवान्, यस्य उपयोगः विश्वे प्रथमवारं डेन्जा-जेड्९जीटी-इत्यत्र अभवत् । अवगम्यते यत् denza z9gt तथा denza z9 इत्येतयोः द्वय-प्रमुख-वाहनयोः पूर्व-विक्रयः आरब्धः, यस्य पूर्व-विक्रय-मूल्यं ३३९,८०० युआन् तः ४१९,८०० युआन् पर्यन्तं भवति
उल्लेखनीयं यत् यी सानफाङ्गः न केवलं विश्वस्य प्रथमः वाहनबुद्धिमान् नियन्त्रणप्रौद्योगिकीमञ्चः अस्ति यः त्रि-मोटर-स्वतन्त्र-ड्राइवस्य एकीकृत-नियन्त्रणस्य साक्षात्कारं करोति तथा च पृष्ठ-चक्रस्य द्वय-मोटर-स्वतन्त्र-स्टीयरिंग-प्रौद्योगिक्याः साकारं करोति, अपितु byd इत्यस्य पञ्चम-पीढीयाः dm-प्रौद्योगिकीम् अपि पूर्णतया एकीकृत्य अस्ति तथा च e-platform 3.0 evo इत्यादीनि तकनीकीलाभाः प्रथमश्रेणीयाः द्वयप्लग-इन् संकरं शुद्धविद्युत्मञ्चं च निर्मातुं।
पत्रकारसम्मेलने यिसान्फाङ्ग-मञ्चेन चालितं नूतनं कारं विश्वस्य प्रथमानि विशेषतानि प्रदर्शितवान् । चरम-स्टीयरिंग्-तः कम्पास-यू-टर्न्-पर्यन्तं, सुलभ-त्रि-दिशा-पार्किङ्ग-तः न्यून-आसंजन-मार्ग-स्थिरीकरण-प्रणाल्याः, बुद्धिमान्-केकडा-मोड-पर्यन्तं, त्रि-मोटर-स्वतन्त्र-ड्राइव्, पृष्ठ-चक्र-द्वय-मोटर-स्वतन्त्र-स्टीयरिंग्, तथा च vmc इत्यादिषु कोर-प्रौद्योगिकीषु आधारितम् vehicle motion control, denza z9gt इदं उत्कृष्टं वाहनस्य लचीलापनं प्रदर्शयति, येन उपयोक्तारः सुरक्षिततया चतुरतया च चालयितुं शक्नुवन्ति ।
अन्तिमेषु वर्षेषु "वाहनगुप्तचरता" रणनीत्याः आधारेण byd इत्यनेन बुद्धिमान् चालनक्षेत्रे निवेशः वर्धितः अस्ति । सांख्यिकी दर्शयति यत् भवेत् तत् धारणाप्रयोगशाला, अन्तः अन्तः बृहत् मॉडलदलः, अथवा एआइ सुपरकम्प्यूटिङ्ग् केन्द्रः, तस्य दलस्य आकारः अनुसंधानविकासक्षमता च विश्वे दृढतया प्रथमस्थाने अस्ति जुलाईमासपर्यन्तं byd इत्यस्य l2 स्मार्टड्राइविंग् ३५ लक्षाधिकेषु वाहनेषु स्थापितं अस्ति, तथा च भवन्तः यत्किमपि अधिकं चालयन्ति तत् उत्तमम्। अद्यत्वे denza z9gt byd group इत्यस्य प्रथमं bas 3.0+ मॉडलं जातम्, यत् उपयोक्तृभ्यः सुरक्षितं आरामदायकं च स्मार्ट-वाहनचालन-अनुभवं आनेतुं प्रतिबद्धम् अस्ति ।
"अधिक-उपयोक्तृभ्यः उत्तमं अनुभवं आनेतुं byd इत्यनेन अन्तर्निहित-वास्तुकलातः व्यापकं नवीनता कृता, त्रि-मोटर-शक्ति-समाधानस्य इष्टतमं समाधानं प्राप्तम्, तथा च denza-yisanfang कृते अनन्यं प्रौद्योगिकी-मञ्चं निर्मितम् कम्पनीयाः प्रभारी इत्यनेन उक्तं यत् त्रयाणां विद्युत्मोटरानाम् सहकारेण डेन्जा जेड् ९जीटी प्रायः सहस्रं अश्वशक्तिं मुक्तुं शक्नोति, यत् कोटिस्तरीयस्य पारम्परिकविलासिताकारस्य १२-सिलिण्डर-इञ्जिनं अतिक्रम्य, ३ सेकेण्ड्-मध्ये १०० किलोमीटर्-पर्यन्तं गतिं प्राप्तुं शक्नोति च
तदतिरिक्तं, डेन्जा जेड् ९जीटी इत्यस्य उत्तमः उच्चगतिचपलता अपि अस्ति, यस्य एल्क् परीक्षणस्य स्कोरः ९३.६ कि.मी./घण्टा अस्ति; than that of an a0 class कारः सुरक्षायाः दृष्ट्या अधिकं लचीला अस्ति, denza z9gt अद्यापि 140km/h उच्चवेगेन चालयन् टायर-विस्फोट-दुर्घटनायाः सामनां करोति चेत् अपि विचलनं विना त्रिचक्र-चालनं निर्वाहयितुं शक्नोति
"नव ऊर्जायुगे denza जीटी कारानाम् अग्रणी भविष्यति। एतत् विश्वस्य नेतृत्वं करिष्यति, अन्यैः केनापि अतुलनीयं भविष्यति।" world's first यी इत्यस्य त्रिपक्षीयमञ्चस्य उपयोगेन न केवलं तस्य अर्थः अस्ति यत् कारः स्वस्य "अद्वितीयकौशलं" निपुणतां प्राप्तवान्, अपितु एतत् अपि चिह्नयति यत् डेन्जा विलासिताकारब्राण्ड् इत्यस्य नूतन ऊर्जायुगे नेतृत्वं करिष्यति।
सः पत्रकारैः सह उक्तवान् यत् नूतने ऊर्जायुगे विलासिताब्राण्ड्रूपेण डेन्जा मोटर्स् इत्यनेन byd समूहस्य यी सानफाङ्ग, युन् निआन्, "आइ आफ् द गॉड" इत्येतयोः पूर्ण-स्टैक् स्वविकसित-स्मार्ट-विद्युत्-संलयन-प्रौद्योगिकीनां एकीकरणं कृत्वा डेन्जा-संस्थायाः अनन्य-स्मार्टस्य निर्माणं कृतम् अस्ति तथा विद्युत् संलयन वास्तुकला , “वाहनबुद्धिः” इति अवधारणायाः वाहकः अभवत् ।
यथा झाओ चाङ्गजियाङ्ग इत्यनेन उक्तं यत्, यिसान्फाङ्गस्य वाहनस्य बुद्धिमान् नियन्त्रणप्रौद्योगिकीमञ्चस्य आधिकारिकविमोचनेन तथा च डेन्जा जेड९जीटी तथा डेन्जा जेड९ इत्यत्र अन्येषां "कालाप्रौद्योगिकीनां" पदार्पणेन स्मार्टविद्युत्वाहनानां कृते अत्याधुनिकप्रौद्योगिकीनां एकीकरणं नवीनीकरणं च प्रारम्भं भविष्यति इति अपेक्षा अस्ति again नूतने पराकाष्ठे चीनीयब्राण्ड्-संस्थाः विश्वे स्वस्य सामर्थ्यं दर्शयितुं शक्नुवन्ति यत् विलासिनीकार-विपण्यं कम्पयितुं शक्नुवन्ति |
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता झांग जेन्की स्रोत: चीन युवा दैनिक
स्रोतः - बीजिंग युवा दैनिक
प्रतिवेदन/प्रतिक्रिया