समाचारं

"बृहत् परिवर्तनम्"! टाटा मोटर्स् चीनीयकम्पनीभ्यः क्रयणं करिष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतीयमाध्यमाः : भारतस्य टाटा मोटर्स् इति कम्पनी चीनीयकम्पनीभ्यः बैटरीपैक् क्रीतवान् यत् कार्यप्रदर्शनसमस्यानां समाधानं करिष्यति तथा च क्रयणस्रोतानां विस्तारं करिष्यति
लाइव मिण्टस्य उद्धरणं दत्त्वा २८ तमे दिनाङ्के बहुभिः भारतीयमाध्यमैः ज्ञापितं यत् भारतस्य टाटा मोटर्स् कम्पनी लिमिटेड् चीनीयबैटरीपैक् निर्मातृभिः सह कार्यप्रदर्शनसमस्यानां समाधानार्थं, विद्युत्वाहनस्य बैटरीपैक् क्रयणस्रोतानां विस्तारार्थं च सहकार्यं कुर्वती अस्ति।भारतस्य "व्यापारमानकेन" उक्तं यत् एतत् सामरिकं कदमः कम्पनीयाः बैटरीक्रयणे महत् परिवर्तनं चिह्नयति।
वर्तमानकाले भारतीयविद्युत्वाहनविपण्ये टाटा मोटर्स् इत्यस्य ६०% अधिकं भागः अस्ति । लाइव मिण्ट् इत्यस्य अनुसारं टाटा मोटर्स् इत्यनेन पूर्वं बैटरीपैक् आपूर्तिं कर्तुं स्वस्य सहायककम्पनीनां उपरि अवलम्बितम् अस्ति । चीनीयकम्पनीयाः सह टाटा मोटर्स् इत्यस्य सम्बन्धः स्वस्य प्रारम्भिकविद्युत्वाहनमाडलयोः दृश्यमानं बैटरीचार्जिंग् न्यूनीकृतम् इत्यादीन् कार्यक्षमतायाः विषयान् सम्बोधयति इति कथ्यते बैटरी कोशिका . अपि च, नूतनविद्युत्वाहनमाडलप्रक्षेपणं कुर्वन् कम्पनी स्वस्य आपूर्तिशृङ्खलायाः विस्तारं कर्तुं, प्रौद्योगिकीक्षमतां वर्धयितुं च समर्थं करिष्यति। टाटा मोटर्स् इत्यस्य प्रवक्ता भारतीयमाध्यमेभ्यः अवदत् यत् कम्पनी एकस्मिन् आपूर्तिकर्तायाः उपरि निर्भरतां न्यूनीकर्तुं तथा च भागानां विश्वसनीयं समये च आपूर्तिं सुनिश्चित्य विविधक्रयणरणनीतिं स्वीकुर्वति। विद्युत्वाहन-उद्योगस्य तीव्रवृद्धेः सामना कर्तुं एषा रणनीतिः महत्त्वपूर्णा अस्ति ।
समाचारानुसारं स्वस्य शेयरमूल्ये तीव्रवृद्ध्या टाटा मोटर्स् प्रथमा भारतीयवाहननिर्माता अभवत् यः विपण्यमूल्येन शीर्षदशवैश्विकवाहननिर्मातृषु स्थानं प्राप्तवान् अस्मिन् वर्षे जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः विपण्यमूल्यं ५१ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं जातम्, येन भारते सर्वाधिकं मूल्यवान् कार-कम्पनी अभवत् । अस्मिन् वर्षे कम्पनीयाः शेयरमूल्यं ५०% अधिकं, गतवर्षे १०१% अधिकं च वर्धितम् अस्ति ।
अद्यापि टाटा मोटर्स् इत्यस्य विक्रयस्य पतनस्य, प्रतिस्पर्धायाः वर्धनस्य च द्विगुणाः आव्हानाः सन्ति । भारतस्य "इकोनॉमिक टाइम्स्" इति वृत्तपत्रे उक्तं यत् टाटा मोटर्स् विद्युत्वाहनानां विपण्यप्रतिस्पर्धां आकर्षणं च वर्धयितुं विद्युत्वाहनानां पारम्परिकईंधनवाहनानां च मूल्यान्तरं संकुचितं कर्तुं प्रतिबद्धा अस्ति। सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् भारतीयविद्युत्वाहनविपण्यं वर्धमानं वर्तते, परन्तु अद्यापि तस्य परिमाणं लघु अस्ति २०२३ तमे वर्षे विद्युत्वाहनानां भागः भारतस्य कुलकारविक्रयस्य प्रायः २% भागः भविष्यति, २०३० तमे वर्षे ३०% यावत् भवितुं सर्वकारस्य लक्ष्यम् अस्ति विद्युत्वाहनानां विकासं प्रवर्धयितुं भारतं विद्युत्वाहनानां क्रयव्ययस्य न्यूनीकरणाय, उपभोक्तृभ्यः स्वच्छ ऊर्जावाहनेषु परिवर्तनं कर्तुं प्रोत्साहयितुं च वित्तीयसहायतां करप्रोत्साहनं च प्रदाति टाटा मोटर्स् सहितं भारतीयं वाहननिर्मातारः अपि सर्वकारस्य आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्त्वा विपण्यमागधां पूरयितुं नूतनानि विद्युत्वाहनमाडलं प्रक्षेपयन्ति।
ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता ली मेङ्गः
प्रतिवेदन/प्रतिक्रिया