समाचारं

अहं रोमाञ्चनाटकस्य सौन्दर्यशास्त्रेण श्रान्तः अस्मि यत् अयं कृष्णाश्वः कथं वर्तते।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■अस्माकं संवाददाता वांग यान्
ग्रीष्मकालीनावकाशस्य समाप्तिः भवति, "वन्स अपॉन ए टाइम् इन बियन्शुई" इति सस्पेन्स् नाटकं स्वयमेव स्वस्य चिह्नं कर्तुं आरब्धम् अस्ति । यदा अगस्तमासस्य १६ दिनाङ्के यूकु इत्यत्र प्रसारणं आरब्धम् तदा आरभ्य अन्तिमपक्षस्य पूर्वं ८.२ अंकाः यावत् अस्य कार्यक्रमस्य प्रसारणं जातम् आसीत्, येन २०२४ तमे वर्षे ग्रीष्मर्तौ सर्वाणि नाटकानि प्रारब्धानि आसन्
सस्पेन्स नाटकानि सामान्यानि सन्ति, सस्पेन्स नाटकेषु चलचित्रसदृशाः कॅमेरा-निर्धारणं, शूटिंग्-विधिः च क्रमेण मानकीकृता अस्ति, अयं कृष्णाश्वः विधायाः सौन्दर्य-क्लान्तिं कथं ताडयितुं शक्नोति ?
एकः ऑनलाइन-ब्लॉगरः नाटकस्य अनुशंसा कृत्वा ट्वीट्-पत्रस्य आरम्भे लिखितवान् यत् - "सुसमाचारः : शेन् ज़िंग्, यः सहस्राणि मीलपर्यन्तं स्वमातुलं अन्वेषितवान्, सः अन्ततः स्वमातुलं मिलितवान् । दुर्वार्ता : यः भाग्यशाली टैपिरः स्वमातुलस्य स्थाने प्रयुक्तः आसीत् सः पुनः आगतः पश्चिमदिशि, तथा च शेन् ज़िंग् जनान् उद्धारयितुं असफलः अभवत् किञ्चित् अतिरिक्तं धनं कर्तुं, परन्तु त्रिपक्षीयसानुनि खतरनाकस्थितौ जीवितस्य यात्रायां परिणतम्..." - पाठः दूरं तथापि समीपे इव दृश्यते, "भूमौ अर्धपादं दूरम्" तथापि अद्यापि तस्य भावः अस्ति विसर्जनं, यत् नाटकस्य रूपं, भावः च सम्यक् अस्ति ।
सृष्टिं पश्चाद् दृष्ट्वा निर्देशकः सहपटकथालेखकः च अवदत् यत् २०१९ तमे वर्षे यदा सः निर्माता काओ बाओपिङ्ग् च प्रथमवारं मिलितवन्तौ तदा सः "यथार्थवाद + कथा" इति अवधारणायाः उल्लेखं कृतवान् काल्पनिकविश्वदृष्टेः अन्तः यथार्थकथां कथं कथयितव्यम् इति सम्पूर्णे मूलविषयः अस्ति। इदानीं इदं प्रतीयते यत् यथा यथा प्रेक्षकाः तस्मिन् विचित्रे जगति गच्छन्ति तथा च प्रवासीश्रमिकेन शेन् ज़िंग् इत्यनेन सह ब्लूटूथद्वारा सम्बद्धाः भवन्ति तथा तथा निर्माता सम्यक् मार्गं प्राप्तवान्।
विदेशे मूलं कृत्वा
संसिआन्पो मिश्रितमत्स्य-अजगर-युक्ता उष्णकटिबंधीयसीमा अस्ति, एकं धब्बेदारं स्थानं यत्र समृद्धिः क्षयः च सह-अस्तित्वं भवति, अपि च "बियनशुई-अतीतस्य" मुख्यकथा भवति स्थानं रूक्षं, उग्रं, संकटैः परिपूर्णं च अस्ति, यः यदृच्छया अत्र निवसति, विभिन्नैः बलैः सह यात्रां कुर्वतः गुआइ-मातुलस्य साक्षात्कारं करोति, स्थितस्य पलायनस्य च लघु-व्यक्तिस्य साहसिक-कार्यक्रमं क्रीडति
स्पष्टतया इदं पूर्णतया काल्पनिकम् अस्ति, परन्तु प्रेक्षकाः सचेतनतया वास्तविकसामाजिकजीवनस्य अनुभवस्य उपयोगं कृत्वा संबिपो-नगरस्य विचित्रजनानाम्, आश्चर्यस्य, आश्चर्यस्य च अनुभवं करिष्यन्ति |. एतेन जनान् शीघ्रं नूतनविदेशीयस्थाने प्रवेशं कर्तुं शक्नोति "शाङ्गशाङ्ग" इति नाटकस्य अनुसरणं कुर्वन्तः नेटिजनाः निष्कर्षं गतवन्तः यत् एतत् विवरणेषु, पात्रेषु, संरचनासु च अवलम्बते।
विवरणं विश्वस्य निर्माणं करोति, यत्र भूगोलः, भाषा, नियमाः, मुद्रा, पारिस्थितिकी, पात्राणां सामाजिकसम्बन्धानां च वर्णनं च समाविष्टम् अस्ति किन्तु एतेषु एव सीमितं न भवति यथा, भाषा एकः नूतनः भाषा अस्ति यस्याः मुख्यनिर्माता लिप्याः पालिशस्य वर्षद्वयाधिकस्य कालखण्डे व्यवस्थितरूपेण निर्मितवान् - बोमो भाषा। सुआन् अवदत् - "किन्तु बोमो भाषा आद्यतः न निर्मितं, अपितु भाषासिद्धान्ताधारितं १७ प्रारम्भिकव्यञ्जनानि, ७ अन्तिमानि, ४ स्वराणि च परिकल्पितानि। सांस्कृतिकसंशोधनकार्यं कुर्वन् यान् वेङ्कनः शताधिकवर्षेभ्यः यावत् व्यतीतवान् उदाहरणार्थं, भौगोलिकपर्यावरणस्य परिकल्पना समानान्तरसमये अन्तरिक्षे च वास्तविकभूमि इव अस्ति, यत्र क्रमेण विशालः नक्शापुस्तकः प्रकटितः भवति: दक्षिणं जलस्य समीपे अस्ति, यत्र मशकाः प्रजननं कुर्वन्ति भूमिः, तत्र च प्रस्तरेषु निगूढानि चक्कीखानानि वनानि च सन्ति। यथा बृहत् विस्फोटः, युगस्य पुनर्गठनं च, तथैव पर्यावरणस्य जलवायुस्य च प्रभावेण नूतनाः जीवाः वर्धयिष्यन्ति, मानवस्य वृद्धेः जीवनशैल्याः आकारस्य च आधारः भविष्यति
रोचकं तत् अस्ति यत् एतत् नूतनं जगत् पश्यन् "एकदा जलस्य धारायाम्" नाटकस्य आरम्भे विश्वदृष्टेः व्याख्यानार्थं कथनस्य एनिमेशनस्य च उपयोगस्य पुरातनं टेम्पलेट् परित्यजति, तस्य स्थाने कथनार्थं अध्यायसदृशस्य संरचनायाः उपयोगं करोति क्रीडा इव कथा। प्रत्येकं प्रकरणे एकः अध्यायः, प्रत्येकस्मिन् अध्याये नूतनं मिशनं, नूतना प्रतिलिपिः च भवति । प्रेक्षकाः नायकस्य शेन् ज़िंग् इत्यस्य मिनीवैन्-याने आरुह्य तस्य "मिशन"-पदचिह्नेषु अनुसृत्य, जिओमो नोङ्ग-दर्रात्, जियाण्डोङ्ग-निर्माण-स्थलात् च आरभ्य, दबन्, हैशान-खानम्, मा निउ-नगरम्, साङ्गकाङ्ग-ग्रामे, झोबिन्-लम्बरयार्ड्-इत्यत्र च भित्त्वा... सम्पूर्णं कुरुत पात्राणां साहसिककार्यक्रमेषु स्वयमेव विषमजगतोः आरा-प्रहेलिका, "विश्वात् बहिः जनाः सन्ति" इति जटिलत्रि-प्रवण-व्याज-व्यवस्थायाः परिचयं च प्राप्नुवन्तु नाटके सर्वैः आन्तरिकैः अङ्गैः सह विदेशीयः देशः आगच्छति, यत्र सर्वविधाः जीवनार्थिनः जनाः मूलं स्थापयन्ति, तस्मिन् रुचिः, मैत्री च परस्परं संलग्नाः भवन्ति
मानवस्वभावस्य परीक्षणक्षेत्रस्य मूल्यप्रतिध्वनिः
यदि भवान् तत् सस्पेन्स-अपराध-नाटकानाम् मानकेन पश्यति तर्हि सैन् बियाङ्गपो-नगरस्य कथा पर्याप्तं "क्रूरः" अस्ति: अल्पज्ञाताः कृष्ण-श्वेत-व्यापाराः, सर्वे जीवाः स्वकीय-दुष्ट-आशययुक्ताः, अकल्पनीय-बरबर-नियमाः च सन्ति परन्तु वर्चस्वस्य स्पर्धां कुर्वतां विविधानां नायकानां नाटकस्य किञ्चित् पौराणिकगुणः भवति यदा युद्धं समाप्तं भवति, रक्तं च प्रवहति तदा सम्भवतः दैनन्दिनजीवनात् दूरं भवति
कथायाः प्रथमार्धे केचन दर्शकाः चिन्तयन्ति स्म यत् "एकदा जलस्य धारायाम्" इत्यस्य चतुराई अस्ति यत् एतत् अभिनेतानां शिथिलस्य नित्यं च समीपस्थतायाः भावस्य उपयोगेन दूरसमीपयोः मध्ये, मिथ्यातः, बफरं निर्माति इति सत्यं प्रति, भयानकतायाः अनुनादक्षेत्रं च। त्रिसानुलोकः कृष्णशुक्लयोः जटिलः अस्ति । गुआइ-मातुलस्य भूमिका विविधा जटिला च अस्ति तस्य कतिपयानि वचनानि सन्ति तथा च स्थितिं सफलतया विपर्ययितुं योजना अस्ति यत् जनान् सत्यं असत्यं च अवगन्तुं असमर्थं करोति, अपि च स्वस्य अधीनस्थानां नियन्त्रणार्थं मैत्रीं प्रयुङ्क्ते तस्य शरीरे मृदुतायाः क्षणः, यत् सत्यं च असत्यं च, शुभाशुभं च। तत्र दन्तुओ अपि सन्ति यः शेन् ज़िंग् इत्यस्य अनुजः इति मन्यते, वु हैशान्, निर्दयी, अनुग्रही च खानिकः स्वामी, वाङ्ग पिंग'आन् च, यः रेलयानस्य चालनस्य विषये वदति, ते च मिलित्वा मानवस्वभावस्य बहुरूपदर्शकस्य रूपरेखां ददति दरिद्रे कठोरे च स्थाने। यदा शेन् ज़िंग् नामकः अल्पबुद्धिः किन्तु बहु चतुराईयुक्तः युवकः अंशकालिककार्यरूपेण कार्यं कर्तुं मूलभूतपरिवेशेन सह क्रीडायां प्रविशति, तदा सः कथं भयानककृष्णोद्योगसाहसिककार्यक्रमेषु "जीवति" तथा च तस्य रक्तरंजितमानवजगत् hometown episode after episode प्रेक्षकाणां हृदयं प्रभावितं करिष्यति।
यथा यथा कथानकं प्रगच्छति तथा तथा "एकदा जलस्य धारायाम्" इति नाटकस्य यथार्थं तेजः उद्भवति । त्रयाणां सानुसङ्कुलस्य निर्माणानन्तरं मानवस्वभावस्य उग्रप्रभावस्य च निर्माणानन्तरं सः जगतः विच्छेदनं कर्तुं प्रवृत्तः । शुआन् अवदत्- "प्रथमं क्रमेण एकं जगत् अवगत्य गभीरं कुरुत, ततः पृच्छन्तु चिन्तयन्तु च, किमर्थम् एतावत् अराजकम् अस्ति, परिवर्तनं च कर्तुं शक्यते वा? एतेन अस्माकं वास्तविकतायाः अवगमनं, मानवस्वभावस्य अवगमनं च गभीरं प्रतिबिम्बितम् अस्ति।
यथा, "सत्यं मिथ्या च भिक्षवः" इति दृश्ये शेन् ज़िंग् एकः एव माणिक्यस्य परिवहनं कर्तुं बाध्यः अभवत्, तस्य पलायनस्य मार्गे सः आविष्कृतवान् यत् सः भिक्षुवेषं धारयितुं शक्नोति सः सर्वं मार्गं भयेन पलायितवान्, परन्तु आत्मानं तारयितुं न शक्तवान् अपि सः भिक्षुत्वेन अभिनयं कृत्वा मध्याह्नभोजनस्य पेटीम् अवाप्तवान्, यत् सः मार्गे मिलितस्य एकान्तस्य बालकस्य कृते दत्तवान् ततः यदा शेन् ज़िंग् दुष्टानां हस्ते पतितुं प्रवृत्तः आसीत् तदा दयालुः भिक्षुद्वयं तस्य प्राणान् रक्षितवान् । पलायनस्य अनन्तरं शेन् ज़िंग् भिक्षाकटोरे तण्डुलानां अधः निगूढं रत्नं स्पृष्ट्वा स्तब्धः अभवत् । एषः भ्रमः आपदजीवितस्य उपशमः, परेषां दयालुतायाः कृतज्ञता अपि । नाटके शेन् ज़िंग् भिन्न-भिन्न-सशस्त्र-सेनानां निरीक्षण-स्थानकानि गत्वा अनुसृत्य, अवरुद्ध्य, बन्दुक-अङ्कं दर्शयितुं च संकटस्य सामनां कृतवान् तथापि दैवसम्बद्धस्य प्रत्येकस्य विकल्पस्य सम्मुखे सः सद्पक्षं प्रति गतः
विस्थापितस्य अनिश्चितस्य च समये एव शेन् ज़िंग् अद्यापि किञ्चित् उष्णतां चिनोति स्म किन्तु अत्यधिकं लोभी, बहिः कायरः, अन्तः वीरः च तमाशायाः, मानवतायाः सामीप्यस्य च मध्ये दूरं सेतुम् अकुर्वत् the plot. , विचित्रभावनानां तीव्रता जनानां हृदयस्य सत्यता च प्रेक्षकान् अस्मिन् लघुपुरुषे विश्वासं कर्तुं तस्य मूल्याभिमुखीकरणेन सह सहमतं कर्तुं च इच्छुकं करोति-यद्यपि तस्य पुरतः जगत् वंध्यं भवति तथापि सः स्वस्य हृदयस्य अनुसरणं कर्तुं शक्नोति तथा च तलरेखां स्थापयन्तु।
पेकिङ्ग् विश्वविद्यालयस्य एकीकृतमाध्यमकेन्द्रस्य श्रव्य-वीडियो-कार्यालयस्य निदेशकः लू फैन् टिप्पणीं कृतवान् यत् "कथा-निर्माणस्य पृष्ठतः "बियान्शुई-पास्ट्" इत्यस्य चिन्ता अस्ति यत् लघुजनाः कथं स्वस्य दयालुतां प्रति अटन्ति, अशांतवातावरणे स्वस्य यथार्थं अभिप्रायं कदापि न विस्मरन्ति .कथानकस्य "नाट्यपरिवर्तनेषु" परिवर्तनं अधिकं प्रकाशितम् अस्ति।"
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया