समाचारं

द्वे विविधताप्रदर्शने एकस्मिन् समये "युद्धं" कुर्वन्ति, वार्तालापप्रदर्शनं नूतनपुराणपरिवर्तनानां आरम्भार्थं पुनः आगच्छति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकवर्षेण अनन्तरं पुनः वार्तालापप्रदर्शनविविधप्रदर्शनानि पुनः आगतानि, एकस्मिन् समये द्वौ शो अपि। "the king of comedy·stand-up season" तथा "talk show and his friends" इति क्रमशः iqiyi तथा tencent video इत्यनेन "युद्धं" कुर्वन्तः आसन् एषः दुर्लभः ऑनलाइन टॉक शो कार्यक्रमः आसीत् यस्मिन् कर्मचारिणां द्वितीयकता आसीत् तथा च laughing fruit". "मानकस्थितिम् अतिक्रम्य पूर्वस्य वार्तालापप्रदर्शनस्य, विविधताप्रदर्शनस्य च प्रतिमानं अपि परिवर्तितम् अस्ति।
प्रबलक्रीडकात् मञ्च “स्पर्धा” यावत् ।
टॉक शो वैरायटी शो इत्यत्र पूर्वं टेनसेण्ट् विडियो इत्यस्य वर्चस्वं भवति स्म "टॉक शो सम्मेलन" इत्यनेन प्रतिनिधित्वं कृत्वा टॉक शो वैरायटी शो इत्यनेन वर्षेभ्यः प्रेक्षकाणां कृते परिचितानाम् एकं समूहं आकारितं, संवर्धितं च xueqin, xu zhisheng, pang bo इत्यादयः अधिकं लोकप्रियाः अभवन्, एतत् वार्तालापप्रदर्शनानां आरामक्षेत्रात् बहिः गत्वा विभिन्नेषु विविधताप्रदर्शनेषु व्यापकरूपेण दृश्यते अस्मिन् वर्षे आरम्भे पाङ्ग बो, याङ्ग ली, वाङ्ग जियाङ्गुओ इत्यादयः एकैकं स्वस्य मूलकम्पनीं त्यक्तवन्तः "टॉक शो सम्मेलनस्य" पृष्ठतः सृजनात्मकदलः अपि iqiyi इत्यत्र सम्मिलितः अभवत् तथा च तस्मिन् एव काले एकं स्टूडियो स्थापितवान् वर्तमान परियोजना "हास्यस्य राजा·स्टैण्ड-अप सीजन" इत्यस्य जन्म अभवत् ।
tencent video इत्यनेन आरब्धः "talk show and his friends" इति, यस्य "विरासतां" अधिका प्रतीयते, सामग्रीयाः, पङ्क्तिस्य च दृष्ट्या चालनं कर्तुं चयनं कृतवान् । अतिथिपङ्क्तिः झाङ्ग युकी, दा झाङ्ग्वेई, झाङ्ग शाओगाङ्ग च पुनः आनयत्, यदा तु कलाकारैः हू लान्, झाङ्ग बोयाङ्ग, जू झिशेङ्ग, हे गुआङ्गझी, जिओ जिया इत्यादयः टॉक शो "वृद्धाः जनाः" अवशिष्टाः सन्ति कार्यक्रमेण प्रथमप्रकरणं "पुनर्मिलनम्" इति स्थापितं, अनेकेषां अभिनेतृणां प्रदर्शनं च भावात्मकं कार्डं क्रीडन् वार्तालापप्रदर्शनस्य पुनरागमने केन्द्रितम् आसीत् ।
प्रतियोगिताव्यवस्थायाः दृष्ट्या "हास्यस्य राजा·स्टैण्ड्-अप-ऋतुः" "टॉक शो सम्मेलनस्य मूल-अवधारणां निरन्तरं करोति, शैतान-चैलेन्जं योजयति, पुरातन-नवीन-सङ्घर्षेषु च बलं ददाति तस्य विपरीतम् "टॉक शो एण्ड् टीए'स् फ्रेण्ड्स्" इत्यस्य प्रतियोगिताव्यवस्थायां समानानि नवीनतानि सन्ति स्पर्धा खिलाडयः त्रयः स्पर्धाक्षेत्रेषु विभजन्ति, तथैव चक्रयुद्धस्य गोधूमग्रहणस्य च प्रतियोगिताव्यवस्थां निरन्तरं कुर्वन्ति रोचकं तत् अस्ति यत् प्रथमे प्रसारणे उभयोः कार्यक्रमयोः मैच-बिन्दवः तस्मिन् क्षणे प्रादुर्भूताः यदा "शैतान-राजा" इत्यादयः सुप्रसिद्धाः खिलाडयः प्रथम-परिक्रमे अप्रत्याशितरूपेण हारितवन्तः क्रीडकाः रेखां "प्राप्तवन्तः", चिरकालं यावत् न कम्पिताः दिग्गजाः क्रीडकाः "पिशाचाः" च अन्ततः किञ्चित् संकटं अनुभवन्ति स्म ।
नव आगताः मञ्चे आगच्छन्तिसुखतावार्तालापं दर्शयति दुविधा
उपर्युक्ताः सर्वे परिवर्तनाः बहुवर्षेभ्यः प्रक्षेपणानन्तरं वार्तालापप्रदर्शनानां विकासे ये कष्टानि अभवन्, तस्मात् उद्भूताः सन्ति । "टॉक शो" इत्यस्य प्रथमवारं २०१७ तमे वर्षे प्रीमियरं जातम्, यावत् तस्य पञ्चमस्य ऋतुपर्यन्तं विस्तारः कृतः तावत् यावत् "स्वप्रतिभां क्षीणं कृतवान्" इति आलोचितः आसीत् । डुप्लिकेट् कास्ट्, लज्जाजनकाः नवीनाः च अन्तिमेषु वर्षेषु टॉक शो वैरायटी शोषु अटङ्काः अभवन् । "समापनस्य सुधारस्य च" एकवर्षस्य अनन्तरं तुल्यकालिकरूपेण समृद्धः अफलाइन-टॉक-शो-विपण्यः विविधता-प्रदर्शनेषु बहु ताजां रक्तं आनयत्
"द किङ्ग् आफ् कॉमेडी·स्टैण्ड्-अप सीजन" इत्यस्मिन् युद्ध-कठोराः "शैतानाः" एकस्य पश्चात् अन्यस्य पराजिताः अभवन्, अफलाइन-टॉक-शो-विपण्ये प्रबल-बल-युक्ताः नवीनाः च "धमकी-रूपेण" आगतवन्तः अस्मिन् सत्रे कार्यक्रमः स्थानीय-टॉक-शो-ब्राण्ड्-अवधारणां सुदृढं करोति तथा च टॉक-शो-चयन-मापदण्डं सम्पूर्ण-देशं प्रति विस्तारयति यथा, स्टैण्ड-अप-हास्य-प्रहसनेन, यया सर्वदा टॉक-शो-कृते उत्कृष्टाः प्रतियोगिनः प्रदत्ताः, ते हास्य-कार्यक्रमाः आनयत् ये the लोकप्रियनेता लियू याङ्गः, तथैव क्षियाओलु, हेई डेङ्ग, शीन् ज़ाई इत्यादयः शक्तिशालिनः प्रतियोगिनः ये पर्याप्तं लोकप्रियतां क्षमतां च ऑफलाइनरूपेण संचितवन्तः, ते अस्य वार्तालापप्रदर्शनस्य "वृद्धजनानाम्" कृते सर्वाधिकं प्रत्यक्षं खतरान् अभवन् तस्मिन् एव काले उलू, क्षिफान्, लाइफेङ्ग्, थ्री-लेग्ड् पिग् इत्यादीनां विविध-अफलाइन-स्टैण्ड-अप-हास्य-प्रहसनानां बहुमूल्यं अभिनेतारः विविध-प्रदर्शनानां साहाय्येन अफलाइन-तः ऑनलाइन-पर्यन्तं गतवन्तः, येषां कार्यक्रमानां प्रसारणं कृतम् अस्ति, तेषु फू-हङ्ग्-इत्येतत् “passion talk show” ” तथा “haha circle” इति हाहा काओ इत्यनेन उक्ताः वस्तूनि अस्मिन् वर्षे वार्तालापप्रदर्शनस्य मुख्यक्षणाः अभवन् ।
उभयकार्यक्रमेषु एकस्मिन् समये अफलाइन-ब्राण्ड्-विषये बलं दत्तं भवति, यत् भविष्ये विविधता-प्रदर्शनानि ऑनलाइन-अफलाइन-सम्बद्धानि उद्घाटयिष्यन्ति इति संभावना अपि गोपयति तेषु "टॉक शो एण्ड् हिज फ्रेण्ड्स्" इत्यनेन संयुक्तरूपेण विभिन्ननगरेषु क्लबैः सह आफ्लाइन्-अफलाइन-व्यापारस्थानानि उद्घाटयितुं अफलाइन-प्रदर्शन-क्रियाकलापाः कृताः "टॉक शो एण्ड् हिज फ्रेण्ड्स्" परियोजनानिर्माता बाई होङ्ग्युः अवदत् यत् "टॉक शो एकस्मात् आलापटलात् हिट् कार्यक्रमे गतः, अधुना च प्रतिनिधियुवानां पॉपसंस्कृतिः अभवत्। मार्गे भवतः कम्पनीयाः कृते धन्यवादः , वरिष्ठ उद्योग-अभ्यासकारिणः अद्यतनस्य "युद्धस्य" विषये निश्चितरूपेण प्रसन्नाः भविष्यन्ति "पॉप-संस्कृतेः प्रचारेन सह यदि कश्चन पटलः क्रमेण प्रेक्षकैः चिह्नितः भवितुम् अर्हति तथा च अनेके विलम्बेन आगताः प्रवेशं कर्तुं शक्नुवन्ति तर्हि अस्माकं दृढता प्रभावी इति सिद्धं भविष्यति अर्थः,। सर्वे इच्छन्ति यत् अयं उद्योगः उत्तमः उत्तमः भवतु” इति ।
(स्रोतः : बीजिंग दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया