समाचारं

survival game, guo qilin’s adventures in an imaginary world इत्यादीनि सस्पेन्स नाटकानि

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्तम्भितचक्षुषः उच्चघनत्वविपर्ययस्य च अतिरिक्तं सस्पेन्सकथानां उद्घाटनस्य अन्यः उपायः अस्ति । "वन्स अपॉन ए टाइम ऑन द एज आफ् वाटर" इति वर्तमानकाले यूकु व्हाइट् नाइट् थिएटर् इत्यत्र प्रसारितं भवति, तस्य ठोसनाटकेन अद्वितीयेन श्रव्यदृश्यभाषायाः च सह डौबन् इत्यत्र ८.२ रेटिंग् प्राप्तम् अस्ति यथा यथा कथानकं प्रगच्छति तथा तथा तस्य लोकप्रियता क्रमेण वर्धिता अस्ति .
"बियान्शुई पास्ट्" इति वृत्तान्तः त्रीणि सानुनि युक्तं विदेशीयं नगरं काल्पनिकं कृतम् अस्ति । एतत् स्थानं नियमात् बहिः अस्ति, काननस्य नियमस्य अनुसरणं च करोति यत्र दुर्बलाः बलवन्तः खादन्ति, हिंसायाः विरुद्धं हिंसायाः प्रयोगं च कुर्वन्ति । राजनेतारः व्यापारिणां निरीक्षणं संतुलनं च कुर्वन्ति, व्यापारिणः श्रमस्य शोषणं कुर्वन्ति, कठोरपदानुक्रमः च भवति । धर्मवस्त्रं धारयन्ति जनाः शुभनाम्ना दुष्कृतं कुर्वन्ति।
शेन् ज़िंग् इति युवकः स्नातकपदवीं प्राप्त्वा अत्र आगतः सः मूलतः स्वमातुलेन सह अभियांत्रिकीक्षेत्रे कार्यं कर्तुम् इच्छति स्म, परन्तु अप्रत्याशितरूपेण तस्य वेतनबकायाः ​​घटना अभवत् । निर्माणस्थलस्य प्रभारी इति नाम्ना मम मामा श्रमिकाणां वेतनं संग्रहयति स्म सः स्थानीयसशस्त्रयुद्धे गृहीतः अभवत्, नाकाबन्दीक्षेत्रे फसन् च तस्य सम्पर्कं त्यक्तवान् अनेकविवर्तनानन्तरं शेन् क्षिंग् अनेकसैनिकानाम् मध्ये यात्रां कुर्वतः व्यापारिणं कैमामाम् कै इत्यस्य साक्षात्कारं कृतवान् । मातुलस्य स्थलं ज्ञातुं तस्य ऋणं परिशोधयितुं गुआइ-मातुलस्य कृते कार्यं कर्तव्यम् आसीत्, सः धारायाम् एव जीवितुं आरब्धवान् । तथाकथितं "बियनशुई" इति स्थाननाम न, अपितु पर्वतस्थानेषु मादकद्रव्यव्यापारिभ्यः दैनन्दिनावश्यकवस्तूनाम् परिवहनं निर्दिशति ।
एकः युवकः यः काननस्य नियमैः सर्वथा अपरिचितः आसीत्, सः "छुरीधारे रक्तं लेह्य" इति जीवनं यापयति स्म, प्रायः अनेकवारं मृतः, निराशाजनकपरिस्थितौ जीवति स्म अधिकांशसामान्यजनानाम् इव शेन् ज़िंग् इत्यस्य अपि किञ्चित् बुद्धिः किञ्चित् कौशलं च अस्ति एतादृशे कठोरवातावरणे जीवितुं तस्य क्षमता भाग्यस्य उपरि दयालुः, सीधा च पृष्ठभूमिः च अवलम्बते।
"वन्स अपॉन अ टाइम ऑन द एज आफ् वाटर" इत्यस्य निर्देशकस्य मते सत्या दयालुता सर्वत्र सम्माननीयं पात्रम् अस्ति । मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे सः चाइना बिजनेस न्यूज् इत्यस्मै अवदत् यत् "स्लैश-एण्ड्-बर्न्-जगति जनाः दयालुतया न जीवन्ति। तस्य अर्थः न भवति यत् दया नास्ति। केवलं अतीव दुर्लभं दुर्लभं च अस्ति। अतः कदा it appears in shen xing तस्य सदैव सौभाग्यं जनयति” इति ।
काल्पनिकजगति साहसिकं कार्यम्
यदा "वन्स अपॉन ए टाइम ऑन द एजवाटर" इत्यस्य तुलनीयानि कार्याणि सन्ति वा इति वदामः तदा वयं "रेड डेड् रिडेम्पशन" इति क्रीडायाः विषये वदामः तस्य मुख्यं कथानकं १९ शताब्द्याः अन्ते अमेरिकनपश्चिमे अपराधिनां कथा अस्ति कालविरुद्धं युद्धं कुर्वन् ।
"वन्स अपॉन अ टाइम इन द एजवाटर" इत्यस्य संरचना स्तरभङ्गस्य जीवितस्य क्रीडायाः सदृशी अस्ति । इदं सम्पूर्णे मुख्यरेखायाः सह चालयति, विविधानि एककानि संयोजयति, प्रत्येकं एककं स्तरवत् भवति, यत्र नूतनाः वर्णाः दृश्यन्ते । शेन् ज़िंग् निरन्तरं स्तरं उन्नयनं च भङ्गयति, अज्ञानी नवयुवकात् बॉसस्य दक्षिणहस्तं यावत् वर्धते। एतावता सः चत्वारि स्तराः उत्तीर्णः अस्ति: "जीवनस्य मृत्युस्य च नकली मद्यक्रीडा", "कठपुतली पुनरुत्थानम्", "भयानकं मा निउ नगरम्" तथा "बहादुरीपूर्वकं नाकाबन्दीक्षेत्रे प्रवेशः", पञ्चमः स्तरः च "कैसिनो प्रतिहत्या" अस्ति निर्मलीकरणप्रक्रियायां । एषा संरचना गतिं कठिनं आकर्षकं च धारयति ।
"वन्स अपॉन ए टाइम ऑन द एज आफ् वाटर" इत्यस्मात् पूर्वं सः समीक्षकैः प्रशंसितानां "बेडलम्", "द बिगिनिङ्ग्" इत्येतयोः सस्पेन्स् नाटकयोः निर्देशनं कृतवान् । तस्य दृष्ट्या अद्यतनदर्शकानां नाटकानां कृते एकः आवश्यकता अस्ति यथा - सस्पेन्स-नाटकानि एव पर्याप्ताः न सन्ति । रचनाकाराः पङ्क्तिभिः, कथानकैः, दृश्यैः, प्रदर्शनैः च प्रेक्षकान् गृहीतुं प्रवृत्ताः सन्ति "प्रतित्रिनिमेषेषु किमपि अस्ति यत् भवन्तं द्रष्टुं आकर्षयति, यदि न भवति तर्हि तत् छिनत्तु" इति।
काल्पनिकजगत् यथार्थस्य बाधाभिः न बाध्यतां निर्मातृभ्यः पर्याप्तं स्वतन्त्रतां ददाति । परन्तु कथायाः अर्थः न भवति यत् सा वास्तविकतायाः पूर्णतया विच्छिन्नः अस्ति प्रत्युत विवरणाः पर्याप्तं समृद्धाः भवेयुः येन प्रेक्षकाः प्रत्यययितुं शक्नुवन्ति यत् एषः तेभ्यः अतीव दूरः अस्ति किन्तु वास्तवतः अस्ति the status, behavior, clothing. तथा पात्राणां भाषा सुसंगता भवितुमर्हति अस्य जगतः वातावरणं जलवायुः च।
"अस्माकं जगतः जलवायुः उष्णः अस्ति। उत्तरदिशि मुख्यभूमिसमीपे अधिकाः पर्वताः सन्ति। यदा भवन्तः ग्राइण्डिंग् खानिं प्रति गच्छन्ति तदा भवन्तः घुमावदाराः पर्वतमार्गाः द्रक्ष्यन्ति। मार्गाः गमनम् कठिनाः सन्ति। ते सर्वे प्रस्तराः, उच्चैः ऊर्ध्वताः च सन्ति।" .एवं स्थानं छायां दातुं शक्नोति । संबिपोनगरस्य जनाः विश्वस्य सर्वेभ्यः उच्चारणैः सह वदन्ति, अपि च एकां सामान्यभाषां प्रयुञ्जते: "बोमो भाषा" इति । अस्य नाटकस्य चलच्चित्रनिर्माणार्थं विशेषतया आमन्त्रितैः भाषाविदैः निर्मिता एषा नूतना भाषा अस्ति ।
sanbianpo, nanbobang, daqulin, daban, xiaomonong, नाटके स्थाननामानि सर्वाणि काल्पनिकानि सन्ति, अतः कथायां प्रवेशाय परिचयप्रक्रिया आवश्यकी भवति। शुआन् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् काल्पनिकजगति यथार्थकथां कथयितुं विरोधाभासः प्रतीयते, परन्तु वस्तुतः सृष्टेः एकं शक्तिशाली साधनम् अस्ति। प्रेक्षकाः नायकः शेन् ज़िंग् इव अस्याः भूमिस्य अवगमनं आद्यतः आरभन्ते, अज्ञातस्य पदे पदे अन्वेषणं कुर्वन्ति, मार्गे किं साहसिकं कुर्वन्ति इति दृष्ट्वा श्रुत्वा च, सर्वेभ्यः वर्गेभ्यः अधिकाधिकं जनान् परिचिताः भवन्ति, तथा च... सानुषु त्रिषु पार्श्वेषु जटिलबलजालं बहुपक्षीययुद्धस्य जटिलं वातावरणं क्रमेण प्रकाशितं भवति।
अस्मिन् जगति जनाः आधुनिकनगरेषु दुर्लभाः बहवः उद्योगाः चालयन्ति, यथा रत्नखानानि, लकडीकाटनानि, वधशालाः, कैसिनो इत्यादयः ।अत्र जीवितस्य नियमाः, निहितसंज्ञानस्य च नियमाः सर्वथा भिन्नाः सन्ति, येन अनिश्चितता आनयति शुआन् अवदत् - "उदाहरणार्थं शेन् ज़िंग् प्रथमवारं विपत्तौ धनं ऋणं ग्रहीतुं चिन्तितवान् । सः चिन्तितवान् यत् सः अद्यापि परिचितनियमानुसारं कार्याणि कर्तुं शक्नोति। सः न जानाति स्म यत् अत्र धनं ऋणं ग्रहीतुं अपि खतरनाकम् अस्ति। द ideologies and ways of survival in two different worlds परस्परं सङ्घर्षं कुर्वन्तः वयं न जानीमः यत् तस्य विकल्पाः अभयं आनयिष्यन्ति वा संकटं वा, एषा अनिश्चितता प्रेक्षकाणां कृते साहसिकतायाः भावः दास्यति” इति
पटकथाविकासस्य चरणे मया अनुभूतं यत् गुओ किलिन् शेन् ज़िंग् इत्यस्य भूमिकां कर्तव्यम् इति। "शेन् ज़िंग् अवश्यमेव अभिगम्यः, अतीव समीपस्थः, प्रेक्षकैः सह प्रतिध्वनितुं आवश्यकः च। गुओ किलिन् समाजे पूर्वमेव प्रविष्टवान्, तथा च सः जानाति यत् दैनन्दिनजीवने पात्राणि कीदृशानि भवेयुः, तस्य प्रतिक्रियावेगः च अत्यन्तं द्रुतगतिः अस्ति। मामा गुआई, तस्य विपरीतम्, सः दूरस्थः व्यक्तिः अस्ति तथा च एकः गूढः पात्रः अस्याः भूमिकायाः ​​कृते अतीव उपयुक्तः अस्ति। "तस्य स्वकीयाः प्रतीकाः, तस्य भ्रूभङ्गयोः कथाभावः च दुर्गमः, कदाचित् दूरं कदाचित् समीपस्थः च, येन भवन्तः तस्य विषये किञ्चित् विस्मयम् अनुभवन्ति। सः गुआइ मामा अस्ति।
मांसरक्तेन सह समूहचित्रस्य निर्माणम्
सः सदैव शूरवीरता, कोमलता, धर्मः च इति कथासु रुचिं लभते स्म यथा "रेड डेड् रिडेम्पशन" इत्यस्मिन् पात्राणां पितृपुत्रसम्बन्धः, गुण्डानां जीवनस्य च स्थितिः सर्वं तम् आकर्षयति स्म " अतः महत्त्वपूर्णं यत् अस्य गहनः कोरः अस्ति।" "एतत् चिन्तयिष्यति यत् अयं संसारः वस्तुतः एकः संसारः अस्ति यत्र वयं मूलं कृत्वा जीवितुं शक्नुमः।"
खतरनाक कथानकं "एकदा जलस्य धारायाम्" इत्यस्य नायकानां सम्बन्धः अपि रोचकरीत्या चित्रितः अस्ति । आक्रमणकारी शेन् ज़िंग् इत्ययं संबिपो-नगरस्य गिरोहैः बहिष्कृतः भवितुं यावत् स्वस्य दयालुः इमान्दारः च चरित्रं कृत्वा स्थानीयजनानाम् आदरं विश्वासं च प्राप्तवान् , एकः रहस्यमयः प्रमुखः यः तस्मिन् विश्वसिति स्म। ते अतीव भिन्नपृष्ठभूमितः आगच्छन्ति, बहु भिन्नपृष्ठभूमितः च आगच्छन्ति, परस्परं मूल्यैः सह सहमताः इति कारणेन ते बन्धनं निर्मान्ति । काका कै इत्यस्य वचनेषु सैन् बियाङ्गपो इत्यस्य कार्ये यत् महत्त्वपूर्णं तत् धनं न, अपितु चरित्रम् एव। शेन् ज़िंग् इत्यस्य चरित्रेण तस्य सौभाग्यं, विश्वासः, मैत्री च प्राप्ता । परन्तु यथा यथा कथानकं प्रगच्छति तथा तथा न्यायस्य पापस्य च, तर्कस्य भावस्य च, पलायनस्य, स्थापनस्य च मध्ये शेन् ज़िंग् अन्तिमविकल्पस्य सामनां करिष्यति।
शुआन् चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् शेन् ज़िंग्, दान्टुओ, चाचा कै च इत्येतयोः सम्बन्धः सैन्बिलान्पो इत्यस्य पारिस्थितिकीयां, शक्तिषु च परिवर्तनेन सह परिवर्तते। "शेन् ज़िंग् प्रथमे कै-मातुलेन अप्रियः आसीत्, परन्तु क्रमेण तस्य समीपं गतः; पश्चात् तस्य दन्तुओ-योः च केचन भेदाः भविष्यन्ति, परन्तु तयोः बन्धः निश्चितरूपेण समानः एव तिष्ठति स्म। दन्तुओ-मामा-कै-योः सम्बन्धः मया रोचते, इच्छितं च to portray.
नायकसमूहे पात्राणां अनेकसमूहानां अतिरिक्तं "वन्स अपॉन ए टाइम ऑन द बियान्शुई" इत्यनेन मांसरक्तयोः, शुभाशुभयोः परस्परं सम्बद्धानां पात्रसमूहस्य निर्माणमपि कृतम् कराओके बारस्य स्वामिनी लियू जिन्कुई दबंगरूपेण दृश्यते परन्तु वस्तुतः तस्याः भाग्यं दुःखदं भवति, तस्याः अधीनस्थानां बालिकानां शिष्टाचारं साक्षरता च शिक्षितुं प्रशिक्षितवती यत् ते स्वस्य भाग्यं नियन्त्रयितुं शिक्षितुं शक्नुवन्ति। गुण्डराजा नकलीधनेन पाषाणद्यूतस्य घड़ीं क्रीणाति स्म, परन्तु यदा सः पुरुषः नग्नः आसीत् तदा सः स्वस्य अन्तिमगौरवस्य रक्षणार्थं तस्य उपरि कोटं स्थापयति स्म शेन् ज़िंग् इत्यनेन सह कार्यं कर्तुं सान्बियाङ्गपोनगरम् आगतः गुओ लिमिन् जीवने वा मृत्युषु वा स्वमित्राणां द्रोहं न कृतवान् स्वमातुः रोगस्य चिकित्सां कर्तुं तस्य सद्भावः अपि स्वस्य अन्धकारमयपक्षं प्रकाशयितुं आरब्धवान् .
यत् कथानकं प्रसारितम् अस्ति तस्मात् न्याय्यं यत् प्रारम्भे अशांतः षड्यंत्रकारी च आसीत् गुआइ-मातुलस्य नियन्त्रणं स्थानीयपुलिसप्रमुखेन, वाणिज्यसङ्घस्य अध्यक्षेन अन्यैः बलैः च कर्तव्यम् आसीत्, तस्य व्यापारे बाधा अभवत् गुआइ-मातुलस्य अन्त्यस्य विषये एतत् प्रकाशितं भवति यत् "तस्य किमपि कर्तुं अन्यः विकल्पः नासीत् । अन्ते यः आत्मा अन्ततः पुनः मिलितः सः पतितः । सः दुःखदः आकृतिः अस्ति
"वन्स अपॉन ए टाइम इन बियान्शुई" इत्यनेन सान्बिपो इत्यस्य विश्वदृष्टिः निर्मातुं प्रायः १६ प्रकरणानाम् उपयोगः कृतः इति प्रकाशितम्, "तस्य विच्छेदनार्थं" च अन्ये ५ प्रकरणानाम् उपयोगः भविष्यति "अराजकं जगत् कथं भवति, परिवर्तनं च कर्तुं शक्यते? अस्य प्रश्नस्य उत्तरं दातुं न शक्नुमः, परन्तु प्रश्नान् उत्थापयितुं सानुत्रयं दर्पणरूपेण उपयोक्तुं शक्नुमः।"
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया