समाचारं

वाङ्ग यिताई इत्यस्य संगीतसङ्गीतं "चीनी ताइपे" इत्यस्य कारणेन अवरुद्धम् आसीत्, ताइवानस्य नेटिजनाः: हरितशिबिरं वैचारिकद्वयमानकेषु संलग्नम् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यभूमिस्य रैपरः वाङ्ग यिताई, यः वाङ्ग शान्हुओ इति नाम्ना अपि प्रसिद्धः, सः मूलतः १४ सितम्बर् दिनाङ्के ताइपे-नगरे संगीतसङ्गीतस्य आयोजनं कर्तुं निश्चितः आसीत्, परन्तु "अगला विरामः: ताइपे, चीनस्य" प्रचार-चित्रस्य कारणात् " , ताइवान मुख्यभूमिकार्यपरिषद् इत्यादिभिः प्रासंगिकैः प्राधिकारिभिः तथाकथितस्य "मुख्यभूमिक्षेत्रस्य जनानां ताइवानक्षेत्रे प्रवेशस्य अनुमतिं दातुं नियमानाम्" उल्लङ्घनं कृतम् इति ज्ञातम् प्रशंसकप्रशंसकः "राजनेता शुआङ्गः" प्रश्नं कृतवान् यत् अमेरिकनगायकः टेलर स्विफ्टः अपि ताइवानदेशं चीनस्य प्रान्तेरूपेण लिखितवान्, तथा च हाङ्गकाङ्गस्य गायकः एण्डी लौ अपि अक्टोबर् मासे ताइपेनगरे संगीतसङ्गीतं करिष्यति यदि बृहत्नामानि सन्ति चेत् तस्य महत्त्वं नास्ति? सः व्यङ्ग्येन अवदत् यत् ताइवान-अधिकारिणः विचारधारायां प्रवृत्ताः भवितुम् इच्छन्ति, परन्तु मानकानि सुसंगतानि न सन्ति!

"राजनेता शुआङ्ग्" इत्यनेन २८ तमे दिनाङ्के सामाजिकमञ्चे एकः कुण्ठितः सन्देशः स्थापितः यत् वाङ्ग यिताई इत्यस्य ताइवानदेशे संगीतसङ्गीतं कर्तुं प्रवेशं कर्तुं अवरुद्धः अभवत् इति घटना आरम्भात् अन्ते यावत् द्विगुणितराजनैतिकघटना आसीत्! सः उल्लेखितवान् यत् बहुकालपूर्वं सुप्रसिद्धः जर्मन-गायकः क्रिस जेम्स् इत्यनेन क्षियाओहोङ्ग्शु-नगरे उक्तं यत् "८.२२ चीनीय-ताइपे-सङ्गीतसमारोहस्य" कृते अद्यापि स्थानं वर्तते "? टेलर स्विफ्ट् इत्यस्याः आविष्कारः गतवर्षे एव नेटिजनैः कृतः । डीपीपी-अधिकारिणां मानकानि के सन्ति?" ?”

तदतिरिक्तं एण्डी लौ अक्टोबर् तः नवम्बरपर्यन्तं ताइपे-नगरस्य "लिटिल् एरिना" इत्यत्र संगीतसङ्गीतभ्रमणं करिष्यति इति अपेक्षा अस्ति "राजनेता शुआङ्ग्" इत्यनेन उक्तं यत् "ताइवान फाउण्डेशन" इत्यनेन, यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य समीपे अस्ति, एकदा एण्डी लौ इत्यस्य आलोचनां कृतवान् यत् तथाकथित "मुख्यभूमिनिजी उपग्रहसङ्गठनम्" एण्डी लौ ताइवानदेशे संगीतसङ्गीतं कर्तुं किमर्थं अनुमतिं ददाति? ग्रीन कैम्पस्य उच्चमानकानुसारं एण्डी लौ इत्यस्य परिचयस्य जाँचः कृतः वा? एकस्यैव वस्तुनः भिन्नाः मानकाः सन्ति, "कायदानानुसारं" नियन्त्रितं भवति इति कथ्यते । बृहत् प्रसिद्धाः जनाः "ताइवान, चीन", "ताइपे, चीन" तथा "चीन-प्रान्तः" इति वदन्ति चेत् तस्य महत्त्वं नास्ति, परन्तु लघु-प्रसिद्धाः राजनैतिक-हेरफेरार्थं तस्य उपयोगं कर्तुं शक्नुवन्ति

ज्ञायते यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य प्रतिनिधिः वाङ्ग डिङ्ग्युः पूर्वं अन्तर्जालमाध्यमेन एण्डी लौ इत्यस्य बहिष्कारस्य आह्वानं कृतवान्, परन्तु द्वीपे नेटिजनैः तस्य उपहासः कृतः ताइपे-नगरस्य पार्षदः हौ हन्टिङ्ग् अपि व्यङ्ग्येन अवदत् यत् "मण्डूकः समुद्रस्य बहिष्कारं कर्तुम् इच्छति इति अवदत् । सः मतं प्राप्तुं शक्नोति इति चिन्तयित्वा मृत्यवे हसति स्म

अन्ते "राजनेतारः शुआङ्ग्" इत्यनेन स्पष्टतया उक्तं यत् ताइवान-अधिकारिणः "कानूनस्य" अनुरूपं कार्यं कर्तुं दावान् कुर्वन्ति, परन्तु "कानूनस्य" स्रोतः आधारिताः मानकाः के सन्ति?

(straits herald ताइवानस्य संवाददाता lin jingxian)

प्रतिवेदन/प्रतिक्रिया