समाचारं

वालमार्ट् ई-वाणिज्यस्य विरुद्धं युद्धं कुर्वन् अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यक्षेत्रे प्रतिद्वन्द्वी ईबे, अमेजन च सह स्पर्धां कर्तुं वालमार्ट् स्वस्य उत्पादवर्गाणां महत्त्वपूर्णविस्तारं कुर्वन् अस्ति, अधिकान् विक्रेतारः आकर्षयति, अधिकान् तृतीयपक्षव्यापारान् च प्रवर्तयति परन्तु ई-वाणिज्यक्षेत्रे तेषां केवलं परस्परं न अपितु अधिकं सम्मुखीभवितव्यम् अस्ति । अन्तिमेषु वर्षेषु टेमु, shein इत्यादीनां सीमापार-ई-वाणिज्य-मञ्चानां विदेशीय-बाजारेषु द्रुतगतिना वृद्धिः अभवत् ।

नवीनसेवाः

वालमार्ट् इत्यनेन मंगलवासरे स्थानीयसमये उक्तं यत् सः ई-वाणिज्यमञ्चविक्रेतृभ्यः सेवां प्रदास्यति, एशियातः प्रत्यक्षतया वालमार्टस्य अमेरिकीगोदामेषु तेषां मालस्य परिवहनं सम्पादयिष्यति, तथा च कस्यापि ई-वाणिज्यजालस्थलात् आदेशान् पूरयिष्यति, प्रतिफलं च प्रबन्धयिष्यति, येन सः... अवकाशदिवसस्य शॉपिंगस्य ऋतुः अस्य ई-वाणिज्यमञ्चव्यापारः।

तदतिरिक्तं, वालमार्ट योग्यतृतीयपक्षविक्रेतृभ्यः अग्रिमभुगतानं प्रदास्यति तथा च ये 30 सितम्बरात् पूर्वं वालमार्टपूर्तिकेन्द्रेषु इन्वेण्ट्री प्रेषयन्ति तेषां कृते पीकसीजनभण्डारणशुल्कं माफं करिष्यति।

एतानि उपक्रमाः walmart इत्यस्य वार्षिक मार्केटप्लेस् विक्रेता शिखरसम्मेलने घोषिताः सन्ति तथा च विक्रेतारः अवकाशदिवसस्य शॉपिङ्ग-आवश्यकतानां पूर्तये वालमार्ट-प्रचारस्य सज्जतायां च सहायतां कर्तुं विनिर्मिताः सन्ति ऐतिहासिकदृष्ट्या एतानि आयोजनानि प्रत्येकं अक्टोबर्-मासे अमेजन-प्रधानदिवसस्य सङ्गमेन भवन्ति ।

walmart इत्यनेन गतवर्षं स्वस्य ई-वाणिज्यविपण्यस्थाने walmart.com इत्यत्र विक्रेतारः आक्रामकरूपेण आकर्षयन् व्यतीतः। walmart.com विक्रयः विगतवर्षे प्रत्येकं त्रैमासिके 30% अधिकं वर्धितः इति कम्पनी अवदत्, गतवर्षे $100 अरब डॉलरात् अधिकस्य वैश्विकई-वाणिज्यविक्रये महत्त्वपूर्णं योगदानं दत्तवती।

walmart इत्यस्य ऑनलाइन मार्केटप्लेस् इत्यत्र ४२ कोटिभ्यः अधिकाः वस्तूनि सन्ति, एकलक्षाधिकाः सक्रियविक्रेतारः च सन्ति, येषु तृतीयाधिकाः चीनदेशे स्थिताः इति शोधसंस्थायाः मार्केटप्लेस् पल्स इत्यस्य सूचना अस्ति परन्तु अद्यापि अमेजन इत्यस्मात् पृष्ठतः अस्ति, यस्य २० लक्षाधिकाः सक्रियविक्रेतारः सन्ति ।

walmart इत्यनेन अपि घोषितं यत् विक्रेतारः तस्य पूर्तिसेवाद्वारा ग्राहकेभ्यः आदेशं प्रेषयितुं शक्नुवन्ति यत् प्रतियोगिभ्यः १५% सस्तां औसतमूल्येन भवति। एतत् एकां सेवां अपि प्रदाति यत् तृतीयपक्षविक्रेतृणां मालस्य एशियायाः मूलबन्दरगाहात् प्रत्यक्षतया स्वस्य अमेरिकीगोदामेषु प्रेषणं सम्पादयति

वालमार्टस्य मुख्यः ई-वाणिज्य-अधिकारी टॉम वार्डः अवदत् यत् नूतनाः उत्पादवर्गाः तृतीयपक्षस्य आपूर्तिकर्ताभिः प्रदत्ताः सन्ति, येषु उच्चस्तरीयसौन्दर्य-उत्पादाः, संग्रहणीयवस्तूनि, अन्ये सेकेण्ड-हैण्ड्-वस्तूनि च सन्ति एतेन अधिकान् ग्राहकाः आकर्षयितुं व्यावसायिकवृद्धिं च चालयितुं साहाय्यं भविष्यति।

वार्डः व्याख्यातवान् यत् “यदा ग्राहकाः स्वस्य रुचिकरं उत्पादं अन्वेषयन्ति तदा वालमार्ट् न केवलं कतिपयानि विकल्पानि प्रदाति, अपितु सहस्राणि परिणामानि प्रदाति एतत् समृद्धं उत्पादचयनं ग्राहकानाम् अनुभूतिम् करोति यत् वालमार्ट् इत्यत्र शॉपिङ्ग् इत्यस्य अधिकानि सम्भावनाः सन्ति, तस्मात् वर्धनं भवति वालमार्टस्य मञ्चे शॉपिङ्ग् कर्तुं तेषां रुचिः” इति ।

लाभप्रदः इति अपेक्षितम्

अमेजन-संस्थायाः तुलने वाल-मार्ट-संस्थायाः अन्तर्जालयुगस्य लाभांशः अद्यापि त्यक्तः । १९९६ तमे वर्षे ई-वाणिज्यस्य परीक्षणं आरब्धवान् ।२०१० तमे वर्षे एव वालमार्ट् इत्यनेन ई-वाणिज्ये सामरिकनिवेशः, विलयः, अधिग्रहणं च कृतम् । परन्तु अद्यतनपदे ऑनलाइन-उपभोगस्य तीव्रवृद्धि-पदे walmart-इ-वाणिज्यम् अपि समयात् पृष्ठतः वर्धमानः अस्ति । वित्तीयप्रतिवेदनानुसारं २०२१ तमे वर्षे walmart इत्यस्य ई-वाणिज्यस्य राजस्वं ७३.२ अरब अमेरिकी-डॉलर् यावत् अभवत्, येन अमेरिकादेशस्य द्वितीयः बृहत्तमः ई-वाणिज्य-कम्पनी अभवत् । तस्मिन् एव काले वालमार्ट्-कम्पनी किराणां क्षेत्रे अमेजनं अतिक्रान्तवान् यस्मिन् सः विशेषज्ञः अस्ति, बृहत्तमः ऑनलाइन-मञ्चः अभवत् ।

सम्पूर्णस्य अफलाइन-खुदरा-विन्यासस्य आधारेण एकदा वालमार्ट्-कम्पनी ई-वाणिज्यक्षेत्रे अमेजन-सङ्गठनेन सह स्पर्धां कर्तुं सर्वाधिकं सम्भाव्यते इति गण्यते स्म । सम्प्रति walmart इत्यस्य ऑनलाइन-विपण्यं कम्पनीयाः ई-वाणिज्यव्यापारवृद्धेः महत्त्वपूर्णं चालकशक्तिं जातम् अस्ति । walmart inc. इत्यनेन अगस्तमासे उक्तं यत् गतत्रिमासे अस्य u.s. साप्ताहिकसक्रियग्राहकानाम् संख्या अपि वर्धमाना अस्ति, अधिकाः उपभोक्तारः द्रुततरवितरणार्थं अतिरिक्तं दातुं इच्छन्ति । कम्पनी ई-वाणिज्यसम्बद्धं व्ययस्य न्यूनीकरणाय परिश्रमं कुर्वती अस्ति तथा च निवेशकान् आश्वासितवती यत् तस्याः ई-वाणिज्यव्यापारः लाभप्रदः भविष्यति इति अपेक्षा अस्ति।

वालमार्ट् इत्यनेन उक्तं यत् तस्य ऑनलाइन मार्केटप्लेस् मध्ये विक्रयः चतुर्णां त्रैमासिकानां कृते ३०% अधिकं वर्धितः अस्ति। यद्यपि कम्पनी मञ्चे विक्रेतृणां सटीकसङ्ख्यां न प्रकटितवती तथापि विक्रेतृणां संख्या द्विअङ्कीयप्रतिशतेन वर्धिता अस्ति । केचन वर्गाः, यथा पालतूपजीविनां आपूर्तिः, सौन्दर्यपदार्थाः च, २०% तः ३०% पर्यन्तं वार्षिकवृद्धिदरं अनुभवन्ति ।

उल्लेखनीयं यत् wal-mart इत्यस्य निवेशं आकर्षयितुं अवसरः अपि विचारणीयः अस्ति । केवलं गतसप्ताहे एव वालमार्ट् इत्यनेन जेडी डॉट् कॉम् इत्यस्मिन् भागः न्यूनीकृतः। सदस्यताभण्डार इत्यादीनां अपेक्षाकृतं उच्चलाभप्रदस्य प्रारूपस्य प्रचारस्य कारणात् चीनीयविपण्ये वाल-मार्टस्य व्यवसायः उत्तमं प्रदर्शनं कृतवान् यद्यपि समग्ररूपेण हाइपरमार्केटविपण्ये न्यूनता अभवत् तथापि सदस्यताभण्डारस्य वृद्ध्या चीनदेशे वाल-मार्टस्य प्रदर्शनं सुनिश्चितं जातम्, तथा च चीनीयविपण्ये वाल-मार्टस्य वर्तमानप्रदर्शनम् अस्मिन् सदस्यभण्डाराः अपि सक्रियरूपेण परिनियोजिताः अपि च अधिकलाभं प्राप्तुं केचन हाइपरमार्केट् सदस्यभण्डारेषु परिवर्तिताः अपि सन्ति

२०२३ तमस्य वर्षस्य अन्ते यावत् वालमार्ट्-संस्थायाः चीनदेशे कुलम् ४७ सैम्स् क्लब्-भण्डाराः उद्घाटिताः सन्ति । अग्रिमे वर्षे वाल-मार्ट्-संस्थायाः योजना अस्ति यत् अमेरिका-देशात् बहिः विपण्येषु प्रायः २३० भण्डाराः उद्घाटयितुं तेषु चीनीय-विपण्ये सैम्स् क्लब्-भण्डाराः केन्द्रबिन्दुः भविष्यति । "चीनीबाजारे वालमार्टस्य ई-वाणिज्यव्यापारस्य अन्येषां प्रतियोगिनां तुलने बहवः लाभाः सन्ति।" आपूर्तिश्रृङ्खलाप्रबन्धने क्षमताः लाभाः मालस्य गुणवत्तां आपूर्तिस्य स्थिरतां च सुनिश्चितं कर्तुं शक्नुवन्ति। तदतिरिक्तं, उपभोक्तृणां शॉपिङ्ग-अनुभवं वर्धयितुं walmart स्वस्य ऑनलाइन-उत्पादचयन-रणनीतिं समग्र-पूर्ति-दक्षतां च अनुकूलनं निरन्तरं कुर्वन् अस्ति ।

अधिकं तीव्रम्

झान जुन्हाओ इत्यस्य मतं यत् वर्तमानविपण्यप्रतिस्पर्धा तीव्रा अस्ति, तथा च वालमार्ट-अमेजन-योः प्रतिस्पर्धात्मकलाभान् निर्वाहयन् अधिकवृद्धिबाजारस्य विस्तारः करणीयः

अन्तिमेषु वर्षेषु टेमु, shein इत्यादीनां मञ्चानां विदेशीयविपण्येषु तीव्रवृद्धिः अभवत्, येन अमेजन इत्यादीनां दिग्गजानां कृते अपि संकटस्य भावः प्राप्तः अस्मिन् वर्षे मेमासे तृतीयपक्षीय-ई-वाणिज्य-दत्तांश-मञ्चः ecdb इत्यनेन २०२३ तमस्य वर्षस्य अमेरिकी-फैशन-ई-वाणिज्य-क्रमाङ्कनं प्रकाशितम् । तेषु अमेजन, वालमार्ट च शीर्षद्वयं स्थानं प्राप्तवन्तौ, shein च तृतीयस्थानं प्राप्तवन्तौ, पारम्परिकखुदराविशालकायेषु macy’s, nike इत्येतयोः पुरतः ।

अगस्तमासे प्रोबोल्स्की रिसर्च इत्यनेन प्रकाशितेन नवीनतमेन प्रतिवेदनेन ज्ञातं यत् अमेरिकनग्राहकानाम् मूल्ययुद्धे टेमुः अमेजन इत्यस्मात् अधिकं प्रदर्शनं कृतवान्, यत्र ७६% जनाः अमेजन इत्यस्मात् टेमुः सस्ताः इति मन्यन्ते तेमु इत्यस्य मूल्यनिर्धारणम् अत्यन्तं प्रतिस्पर्धात्मकं भवति, येन बजट-सचेतानां शॉपिङ्ग्-कर्तृणां कृते महत् आकर्षणं भवति । परन्तु ८१% जनाः अमेजनस्य वितरणवेगः द्रुततरः इति अवदन् ।

स्पर्धायाः सामना कर्तुं अमेजन इत्यनेन बहवः उपायाः आरब्धाः । अस्मिन् वर्षे एप्रिलमासे अमेजन-संस्थायाः घोषणा अभवत् यत् मे-मासस्य १५ दिनाङ्कात् आरभ्य यूरोप-जापान-कनाडा-देशेषु न्यूनमूल्यानां वस्त्र-उत्पादानाम् विक्रय-आयोगे छूटं दास्यति इति विभिन्नेषु प्रदेशेषु भिन्नाः आयोगस्य न्यूनताः सन्ति कनाडादेशे २० कनाडा-डॉलरात् न्यूनमूल्येन वस्त्र-उत्पादानाम् अमेजनस्य मूलविक्रय-आयोगः १७% आसीत्, यत् समायोजनस्य अनन्तरं १०% यावत् न्यूनीकृतम् जूनमासस्य अन्ते अमेजनः विक्रेतृभिः सह स्वस्य नूतनप्रकल्पस्य "कममूल्येन भण्डारस्य" विषये संवादं कृतवान् ।

अमेजनस्य बहुविधपरिपाटानां विषये विक्रेता चेन् क्यूई अवदत् यत्, “आयोगस्य न्यूनीकरणं वास्तविकं लाभः अस्ति, अन्येषां उपायानां परिणामः अद्यापि न दृष्टः।”

अमेजनस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदने ज्ञातं यत् अमेजनस्य शुद्धविक्रयः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे १०% वर्धितः १४८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् विश्लेषकाणां १४८.८ अरब अमेरिकीडॉलर् इति अपेक्षायाः अपेक्षया किञ्चित् न्यूनम् अस्ति अमेजनस्य शेयरमूल्यं घण्टानां पश्चात् व्यापारे ६% अधिकं न्यूनीकृतम् यतः विश्लेषकाणां अपेक्षायाः अपेक्षया आँकडानां न्यूनता अभवत् ।

अस्मिन् त्रैमासिके अमेजनस्य उत्तर-अमेरिका-देशस्य खुदरा-व्यापारेण ५.१ अब्ज-डॉलर्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत्र ५.४ बिलियन-डॉलर्-रूप्यकाणां अनुमानं गम्यते । वर्तमान उपभोक्तृप्रवृत्तीनां विषये अमेजनस्य सीएफओ ओल्साव्स्की इत्यनेन उक्तं यत् उपभोक्तारः अधिकं सावधानाः सन्ति, न्यूनमूल्यानां उत्पादानाम् अपि प्राधान्यं ददति। बीजिंग बिजनेस डेली रिपोर्टर झाओ तियानशु

प्रतिवेदन/प्रतिक्रिया