समाचारं

एनवीडिया इत्यस्य राजस्वं द्वितीयत्रिमासे १.२ गुणाधिकं वर्धितम्, चतुर्थे त्रैमासिके नूतनानां एआइ चिप्स् इत्यस्य सामूहिकं उत्पादनं च अभवत्, परन्तु निवेशकाः अद्यापि असन्तुष्टाः सन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यद्यपि कम्पनी उत्कृष्टं प्रदर्शनप्रतिवेदनं प्रदत्तवती तथापि नवीनतमचिप्सस्य सामूहिकनिर्माणे विलम्बस्य कारणेन विपण्यस्य बन्दीकरणानन्तरं प्रमुखस्य एआइ (कृत्रिमबुद्धिः) चिप् एनवीडिया इत्यस्य शेयरमूल्ये ८% अधिकं न्यूनता अभवत्

२८ अगस्तदिनाङ्के स्थानीयसमये मार्केटस्य बन्दीकरणानन्तरं एनवीडिया (nasdaq: nvda) इत्यनेन २८ जूनपर्यन्तं वित्तवर्षस्य २०२५ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।अस्मिन् अवधिमध्ये वर्षे वर्षे ३०.०४ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम् -वर्षे 122% वृद्धिः, यत् 16.599 अरब अमेरिकी डॉलरस्य शुद्धलाभः अस्ति, यत् प्रतिशेयरं गैर-जीएएपी पतला-आर्जनं 0.68 अमेरिकी-डॉलर् आसीत्; -वर्षस्य वृद्धिः १५२%, अपेक्षितापेक्षया अधिकः अमेरिकी-डॉलर्०.६४ ।

तस्मिन् एव काले कम्पनी अग्रिमत्रिमासिकस्य कार्यप्रदर्शनस्य मार्गदर्शनं प्रदत्तवती, यत् २०२५ वित्तवर्षस्य तृतीयत्रिमासे विक्रयः ३२.५ अरब अमेरिकीडॉलर्, प्लस् अथवा माइनस २% यावत् भविष्यति, यत् ३१.९ अरब अमेरिकी डॉलरस्य मार्केट् औसतानुमानात् अधिकं भविष्यति, परन्तु उच्चतमस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अपेक्षितं $37.9 अरबम्। एनवीडिया इत्यनेन अपि घोषितं यत् सः अतिरिक्तं ५० अरब डॉलरं स्टॉक् पुनर्क्रयणयोजनासु अनुमोदनं करिष्यति तथा च प्रतिशेयरं १ सेण्ट् इत्यस्य त्रैमासिकं लाभांशं निर्वाहयिष्यति।

एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत्, "हॉपर-चिप्स् इत्यस्य माङ्गल्यं प्रबलं वर्तते, तथा च ब्लैकवेल्-संस्थायाः अपेक्षाः अविश्वसनीयतया अधिकाः सन्ति । विश्वस्य आँकडा-केन्द्राणि पूर्णगत्या स्वस्य कम्प्यूटिङ्ग्-स्टैक्स्-इत्यस्य आधुनिकीकरणं कुर्वन्ति, त्वरित-कम्प्यूटिंग्-जनरेटिव्-एआइ च स्वीकरोति, अतः एनवीडिया-संस्थायाः अभिलेख-भङ्ग-परिणामाः प्राप्ताः .राजस्वम्।


एनवीडिया इत्यस्य वित्तवर्षस्य द्वितीयत्रिमासिकपरिणामानां सारांशः। स्रोतः : एनवीडिया वित्तीयप्रतिवेदनम्

२८ तमे दिनाङ्के एनविडिया इत्यस्य शेयरमूल्यं प्रतिशेयरं १२५.६१ डॉलरं यावत् समाप्तम्, यत् २.१% न्यूनीकृतम्, कुलविपण्यमूल्यं ३.०९ खरब डॉलरः अभवत् । विण्ड्-दत्तांशस्य अनुसारम् अस्मिन् वर्षे आरम्भात् एनवीडिया-संस्थायाः शेयर-मूल्यं १५३% अधिकं वर्धितम् अस्ति । परन्तु वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं एनवीडिया इत्यस्य शेयरमूल्यं किञ्चित् वृद्धेः अनन्तरं तीव्रगत्या पतितम्, एकदा ८% अधिकं पतितम्, ततः क्षयः संकुचितः अभवत्, प्रेससमयपर्यन्तं प्रायः ७% न्यूनः अभवत्

चतुर्थे त्रैमासिके ब्ल्याक्वेल् सामूहिकं उत्पादनं आरभते, "कार्यात्मकपरिवर्तनानां" आवश्यकता नास्ति

व्यावसायिकदृष्ट्या एनवीडिया इत्यस्य सर्वाधिकं प्रेक्षितः डाटा सेण्टरव्यापारः पुनः अभिलेखात्मकं उच्चस्थानं प्राप्तवान् । एनवीडिया इत्यस्य डाटा सेण्टरव्यापारराजस्वं द्वितीयवित्तत्रिमासे २६.३ अरब अमेरिकीडॉलर् आसीत्, यत् २५.२ अरब अमेरिकीडॉलर् इति मार्केट्-अपेक्षायाः अपेक्षया अधिकम्, गतवर्षस्य समानकालस्य तुलने १५४% वृद्धिः, पूर्ववित्तत्रिमासे तुलने १६% वृद्धिः च अभवत् एन्विडिया इत्यनेन सूचितं यत् विक्रयस्य एषः सर्वः भागः एआइ चिप्स् इत्यस्मात् न आगच्छति, यत्र कम्पनीयाः जालउत्पादानाम् ३.७ बिलियन डॉलरस्य राजस्वं भवति ।

परन्तु अस्मिन् वर्षे मार्चमासे प्रक्षेपितानां nvidia इत्यस्य नवीनतमस्य ai चिप् श्रृङ्खलायाः blackwell चिप्स् इत्यस्य विषये वार्ता पूर्णतया आशावादी नास्ति । जेन्-हसुन् हुआङ्ग् मेमासे प्रथमवित्तत्रैमासिकस्य अर्जनस्य आह्वानस्य समये अवदत् यत् सः अपेक्षां करोति यत् ब्लैकवेल् चिप्स् अस्मिन् वर्षे द्वितीयत्रिमासे शिपिङ्गं आरभ्यन्ते तथा च वर्षे कम्पनीयाः कृते "परिमाणं" राजस्वं योगदानं दास्यन्ति। परन्तु जुलैमासस्य अन्ते एतत् ज्ञातं यत् डिजाइनदोषकारणात् ब्ल्याक्वेल् इत्यस्य प्रथमं प्रेषणं विलम्बं करिष्यति, येन मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रमुखग्राहकानाम् प्रभावः भवितुम् अर्हति, येन विपण्यचिन्ता उत्पद्यते

अगस्तमासस्य ४ दिनाङ्के एतस्य वार्तायाः प्रतिक्रियारूपेण एनवीडिया इत्यनेन द पेपर इत्यस्य प्रतिक्रिया दत्ता यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलः अस्ति, ब्ल्याक्वेल् इत्यस्य नमूनापरीक्षाः बहुधा आरब्धाः, वर्षस्य उत्तरार्धे उत्पादनस्य वृद्धिः भविष्यति इति अपेक्षा अस्ति . तदतिरिक्तं वयं अफवासु टिप्पणीं न कुर्मः।”

अस्मिन् वित्तीयप्रतिवेदने एनवीडिया-सङ्घस्य सीएफओ कोलेट् क्रेस् इत्यनेन उक्तं यत्, सः भागिनानां ग्राहकानाञ्च कृते ब्लैकवेल्-नमूनानां प्रेषणं निरन्तरं करिष्यति, परन्तु कम्पनीयाः "ब्लैक्वेल्-उत्पादनस्य उपजं सुधारयितुम् ब्लैकवेल्-जीपीयू-मास्क-मध्ये परिवर्तनं कर्तुं" आवश्यकता वर्तते एनवीडिया चतुर्थे त्रैमासिके ब्लैकवेल् इत्यस्य सामूहिकं उत्पादनं आरभ्य २०२६ वित्तवर्षपर्यन्तं निरन्तरं कर्तुं योजनां करोति, चतुर्थे त्रैमासिके तस्य विक्रयः अरबौ डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति

सम्मेलन-कॉल-काले बहवः प्रश्नकर्तारः ब्ल्याक्वेल्-सम्बद्धेषु सूचनासु केन्द्रीकृताः । अस्मिन् विषये .हुआङ्ग रेन्क्सन् इत्यनेन बोधितं यत् ब्लैकवेल् चिप् इत्यस्य "कार्यात्मकपरिवर्तनस्य" आवश्यकता नास्ति तथा च चतुर्थे त्रैमासिके सामूहिकं उत्पादनं आरभ्यत इति अपेक्षा अस्ति ।. परन्तु एनवीडिया इत्यनेन अपि उक्तं यत् पूर्वपीढीयाः हॉपरचिप्स् इत्यस्य प्रेषणं क्रमेण न्यूनीकर्तुं न अपितु अग्रिमत्रिमासिकद्वये वर्धते इति अपेक्षा अस्ति

यदा ब्लैकवेल् चिप्स् इत्यस्य द्रवशीतलनस्य माङ्गल्याः विषये पृष्टः तदा हुआङ्ग रेन्क्सन् इत्यनेन सूचितं यत् "अग्रे खरब-डॉलर्-मूल्यकं आधारभूतसंरचना अनेकरूपेण भूमिकां निर्वहति, येषु केषुचित् द्रवशीतलनस्य आवश्यकता नास्ति, परन्तु सन्ति द्रवशीतलनार्थं महत्त्वपूर्णम् अस्ति ।

एनवीडिया इत्यनेन सम्मेलन-कौले अपि उल्लेखः कृतः यत् चीनीय-बाजारे डाटा-सेण्टर्-राजस्वस्य वृद्ध्या कम्पनीयाः समग्र-आयस्य "महत्त्वपूर्णं योगदानम्" अस्ति

कम्पनी अपेक्षते यत् सॉफ्टवेयर, saas, समर्थनसेवानां राजस्वं वित्तवर्षस्य २०२५ तमस्य वर्षस्य अन्ते यावत् $२ अरबस्य वार्षिकराजस्वस्तरस्य समीपं गमिष्यति, यत्र पूर्णवर्षस्य सकलमार्जिनं ७०% तः ८०% पर्यन्तं भविष्यति इति अपेक्षा अस्ति

अन्येषां व्यवसायानां दृष्ट्या एनवीडिया इत्यस्य "पुराणव्यापारः" इति नाम्ना द्वितीयवित्तत्रिमासे गेमिंगव्यापारस्य राजस्वं २.९ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने १६% वृद्धिः अभवत् तदतिरिक्तं व्यावसायिकदृश्यीकरणव्यापारराजस्वं ४५४ मिलियन अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २०% वृद्धिः, पूर्ववित्तत्रिमासे ६% वृद्धिः च अभवत् वाहनव्यापारस्य राजस्वं ३४६ मिलियन अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ३७% वृद्धिः, पूर्ववित्तत्रिमासे ५% वृद्धिः च अभवत्

एनवीडिया इत्यस्य प्रबलवृद्धिगतिविषये वालस्ट्रीट् निरन्तरं वृषभं वर्तते

२०२२ तमे वर्षे एआइ-उत्साहस्य आरम्भात् आरभ्य उच्च-प्रदर्शन-एआइ-चिप्स-प्रदानं कर्तुं शक्नुवन्तः एनवीडिया-समूहस्य स्टॉक-मूल्यं निरन्तरं वर्धमानं वर्तते, वैश्विक-एआइ-इत्यस्य अपि च सम्पूर्ण-प्रौद्योगिकीम् अपि चालयन् "विश्वस्य महत्त्वपूर्णः स्टॉक्" इति गण्यते उद्योगशृङ्खला।

तथ्यसमूहदत्तांशैः ज्ञायते यत् वित्तीयप्रतिवेदनस्य विमोचनात् पूर्वं ६१ विश्लेषकाणां मध्ये ५६ विश्लेषकैः एनवीडिया इत्यस्मै "क्रयणम्" अथवा "आउटपरफॉर्म" इति रेटिंग् दत्तम्, शेषैः ५ विश्लेषकैः "होल्ड्" इति रेटिंग् दत्तम् विश्लेषकाः एनवीडिया इत्यस्य औसतमूल्यलक्ष्यं १४२.६३ डॉलरं ददति ।

पूर्वं मोर्गन स्टैन्ले इत्यनेन स्वस्य नवीनतमप्रतिवेदने भविष्यवाणी कृता यत् यदि द्वितीयवित्तत्रिमासे एनवीडिया इत्यस्य राजस्वं अपेक्षाभ्यः अधिकं भवति तर्हि एआइ-सम्बद्धानां स्टॉक्-मूल्यानां ३% तः १५% पर्यन्तं वृद्धिः भवितुम् अर्हति इति एकदा nvidia इत्यस्य अर्जनप्रतिवेदनं अपेक्षाभ्यः न्यूनं भवति तदा सम्पूर्णे ai स्टॉकसमूहे 5% तः 10% यावत् न्यूनतायाः स्थानं भवितुम् अर्हति, तथा च स्टॉकचयनस्य प्राथमिकता विपर्यस्तं भवितुम् अर्हति

अद्यापि मोर्गन स्टैन्ले विश्लेषकः जोसेफ् मूर् लिखितवान् यत् "माङ्गं (एनविडिया चिप्स् कृते) शिथिलतायाः लक्षणं न दर्शयति, तथा च यद्यपि वृद्धेः सटीकं परिमाणं ज्ञातुं कठिनं भवति तथापि वयं अपेक्षामहे यत् एतत् अद्यतनप्रवृत्तिः निर्वाहयिष्यति। हेडविण्ड्स् मध्ये गतवर्षस्य "निर्यातनियन्त्रणानि" सन्ति , सशक्ततरस्य ब्लैकवेल् चिप्स् इत्यस्य विमोचनं विलम्बं कर्तुं शक्नोति, तथा च नूतनानां उत्पादानाम् प्रक्षेपणेषु सामरिकरूपेण विलम्बः भवति, परन्तु एते कारकाः कम्पनीयाः सशक्तविकासगतिम् प्रभावितं न करिष्यन्ति।

केचन विश्लेषकाः दर्शितवन्तः यत् ब्ल्याक्वेल् चिप्स् इत्यस्य विमोचनस्य विलम्बस्य सम्मुखे एन्विडिया ब्ल्याक्वेल् चिप्स् आदेशानां स्थाने पूर्वपीढीयाः हॉपर चिप्स् इत्यनेन प्रतिस्थापयितुं शक्नोति एचएसबीसी-विश्लेषकः फ्रैङ्क् ली अगस्तमासस्य प्रतिवेदने लिखितवान् यत्, "अस्माकं अपेक्षा अस्ति यत् एनवीडिया उत्तरार्धे ब्ल्याक्वेल् बी१००/बी२०० जीपीयू इत्यत्र स्वस्य ध्यानं न्यूनीकरिष्यति, तस्य स्थाने हॉपर एच्२०० इत्यत्र ध्यानं ददाति" इति

जेपी मॉर्गन चेस् इत्यस्य विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् एनवीडिया इत्यस्य जीबी२०० चिप् उत्पादनक्षमता २०२४ तमस्य वर्षस्य उत्तरार्धे मन्दं भवितुम् अर्हति, परन्तु २०२५ तमे वर्षे तीव्ररूपेण वर्धते । यद्यपि जीपीयू-इत्यस्य ब्लैकवेल्-श्रृङ्खला आरम्भे उत्पादन-चुनौत्यस्य सामनां करिष्यति तथापि तस्य प्रेषणं २०२५ तमे वर्षे प्रायः ४५ लक्षं यूनिट्-अधिकं यावत् भविष्यति इति अपेक्षा अस्ति