समाचारं

मेटा पफिन् मिश्रितवास्तविकता हेडसेट् उजागर: ११० ग्रामात् न्यूनभारः, बाह्यबैटरी/कम्प्यूटिंग् हार्डवेयर

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ अगस्त दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन द इन्फॉर्मेशन इत्यनेन अद्य (२९ अगस्त) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र मेटा "पफिन्" इति कोड-नामकं मिश्रितं वास्तविकता-शिरः-माउण्टेड् प्रदर्शन-उपकरणं विकसयति, यत् भारी-भरकस्य वेदना-बिन्दून्-समाधानं कर्तुं केन्द्रितम् अस्ति विद्यमानाः उत्पादाः २०२७ तमे वर्षे विमोचनं भविष्यति ।

स्रोतांसि उद्धृत्य आईटी हाउस् इत्यनेन ज्ञापितं यत् मार्क जुकरबर्ग् तस्य मुख्यप्रौद्योगिकीपदाधिकारी च एण्ड्रयू बोसवर्थ इत्यनेन उत्पादस्य रोडमैपसमीक्षासमागमस्य समये “ला जोला” इति कोडनामकं परियोजना रद्दं कृतम्, परन्तु "पफिन्" इति कोडनामकं अस्य हेड डिस्प्ले इत्यस्य अनुमोदनं कृतम् .

इदं ज्ञातं यत् "पफिन्" इति कोडनामकं इदं शिरःप्रदर्शनं विद्यमानक्वेस्ट्-शिरःप्रदर्शन-उत्पादानाम् अपेक्षया अधिकं परिष्कृतं संकुचितं च आकारेण अस्ति, तस्य ध्यानं च अधिकं तापीयं भवितुं, हस्तगतनियन्त्रकाणां आवश्यकतां विना, उन्नत-इशाराणां नेत्रस्य च उपयोगे च अस्ति ट्रैकिंग प्रौद्योगिकी।

"पफिन्" इत्यस्य स्वरूपं चक्षुषः समीपे एव भवति,मेटा स्वस्य भारं ११० ग्रामात् न्यूनं स्थापयितुं आशास्ति, इति अपारदर्शकः vr हेडसेट् अस्ति यत्र प्यानकेक्-आकारस्य लेन्साः, पास-थ्रू-कॅमेरा च अस्ति ।

"पफिन्" मुख्यतया बाह्यबैटरी-कम्प्यूटिंग्-हार्डवेयर-द्वारा कार्यान्वितं भवति, एतान् घटकान् कन्दुकरूपेण एकीकृत्य मेटा भविष्ये कन्दुकस्य आकारं अधिकं न्यूनीकर्तुं उपयोक्तुः जेबं स्थापयितुं च आशास्ति

तुलनात्मकरूपेण मेटा क्वेस्ट् ३ इत्यस्य भारः पट्टिकाः, मुखस्य पोर्ट् च विना प्रायः ४०० ग्रामः, पट्टिकाः, मुखस्य पोर्ट् च सह प्रायः ५१५ ग्रामः च भवति । तेषु बैटरी-भारः प्रायः ७० ग्रामः भवति ।