समाचारं

प्रथमस्य पैरालिम्पिक-क्रीडायाः २० वर्षाणाम् अनन्तरं टोङ्गलु-तैरकः जियाङ्ग-शेङ्गनन् पुनः पेरिस्-नगरे स्पर्धां करोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक रिपोर्टर शेन लिन साझा गठबंधन·टोंगलु वांग शांटिंग कै मेइलान
पेरिस् पैरालिम्पिकक्रीडायाः उद्घाटनं अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये भविष्यति चीनीयक्रीडाप्रतिनिधिमण्डलं कुलम् २८४ क्रीडकान् प्रेषयिष्यति। तेषु टोङ्ग्लु-मण्डलस्य, हाङ्गझौ-नगरस्य पैरालिम्पिक-क्रीडायाः दिग्गजः जियाङ्ग-शेङ्गनन्-इत्ययं प्रथमवारं पैरालिम्पिक-क्रीडायां भागं गृहीतवती इति २० वर्षाणि अभवन् । गतवर्षे हाङ्गझौ-नगरे १९ तमे एशिया-पैरालिम्पिक-क्रीडायां सेवानिवृत्त्या पुनः आगता जियाङ्ग-शेङ्गनन् महिलानां ५० मीटर्-फ्रीस्टाइल्-एस-८-अन्तिम-क्रीडायां विजयं प्राप्य एशिया-देशस्य नूतनं अभिलेखं स्थापितवती
"पुनः पैरालिम्पिकक्रीडायां पदानि स्थापयितुं वास्तवमेव सुलभं नास्ति। विशेषतः कौशलस्य शारीरिकसुष्ठुतायाः च आवश्यकतां जनयति इति तैरणकार्यक्रमेषु एथलीटस्य करियरं २० वर्षाणि यावत् व्याप्तं भवति इति दुर्लभम् अस्ति माओझाङ्ग मम भार्यायाः प्रशंसापूर्णः।
२००४ तमे वर्षे एथेन्स-पैरालिम्पिक-क्रीडायां जियाङ्ग-शेङ्गनन् प्रथमवारं भागं गृहीतवान्, अनन्तरं २००८ तमे वर्षे बीजिंग-पैरालिम्पिक-क्रीडायां, २०१२ तमे वर्षे लण्डन्-पैरालिम्पिक-क्रीडायां, २०१६ तमे वर्षे रियो-पैरालिम्पिक-क्रीडायां च तरणकुण्डे स्पर्धां कृतवान् रियो-पैरालिम्पिक-क्रीडायां जियाङ्ग-शेङ्गनान् स्वर्णपदकं कांस्यपदकं च प्राप्य स्वस्य क्रीडावृत्तौ सफलतां प्राप्तवान् । चतुर्णां पैरालिम्पिकक्रीडासु भागं गृहीत्वा सा निवृत्तिम् अचलत् । तथा च ६ वर्षाणाम् अनन्तरं हाङ्गझौ-नगरे १९ तमे एशिया-पैरा-क्रीडायां पुनः आगतः ।
"एतत् हाङ्गझौ-नगरे १९ तमे एशिया-पारा-क्रीडायां शेङ्ग-नान्-इत्यनेन प्राप्तं स्वर्णपदकं" इति सोङ्ग-माओयुआन्-महोदयेन गृहे प्रमुखस्थाने प्रदर्शितस्य स्वर्णपदकस्य विषये पत्रकारैः उक्तम्। एशिया-पैरालिम्पिक-क्रीडायाः अनन्तरं अल्पविरामस्य अनन्तरं जियाङ्ग-शेङ्गनन्-इत्यनेन पैरालिम्पिक-क्रीडायाः सज्जतायै समर्पितः ।
यदा जियांग् शेङ्गनन् ३ वर्षीयः आसीत् तदा २००२ तमे वर्षे सा तरणं शिक्षितुं आरब्धा, तदा आरभ्य सा तैरणेन सह सम्बद्धा अस्ति । प्रतिभायाः परिश्रमेण च सा तीव्रगत्या वर्धिता, अनेकानि पैरालिम्पिकक्रीडासु, विश्वचैम्पियनशिप्स्, एशियाईपैरालिम्पिकपदकानि च प्राप्तवती । अधुना ३३ वर्षे सा ७ वर्षीयस्य बालकस्य माता अस्ति ।
पेरिस-पैरालिम्पिक-क्रीडायां जियाङ्ग-शेङ्गनन्-इत्यस्य पञ्चमः पैरालिम्पिक-यात्रा अस्ति । "अहं जानामि यत् स्पर्धायाः सज्जतायै प्रशिक्षणं अतीव कठिनम् अस्ति, परन्तु सा सर्वदा सद्विषयाणि निवेदितवती किन्तु दुष्टानि न ।" तस्याः उपरि अधिकं दबावं न स्थापयितुं, तथा च जियाङ्ग शेङ्गनान् इत्यस्य प्रशिक्षणं न बाधित्वा, सोङ्ग माओयुआन् प्रायः स्वपत्न्याः दैनन्दिनजीवनं वीचैट् मार्गेण सह साझां करोति, तस्याः प्रेरणाम् आरामं च आनेतुं आशां कुर्वन्
अस्मिन् समये सोङ्ग माओयुआन् अपि स्वपुत्रीं जियांग् शेङ्गनान् इत्यस्य जयजयकारं कर्तुं दृश्यं प्रति नेष्यति। "अहं मन्ये केवलं पैरालिम्पिकक्रीडायां स्पर्धां कर्तुं शक्नुवन् महती वस्तु अस्ति।"
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया