समाचारं

जर्मन-माध्यमाः : चीनदेशे जर्मनी-कम्पनीनां निवेशः “अस्मिन् वर्षे दुगुणः भविष्यति” इति अपेक्षा अस्ति ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स् विशेषसंवाददाता यू शान्] "जर्मनीदेशस्य प्रमुखेषु एशियाईदेशेषु निर्भरतां न्यूनीकर्तुं प्रयत्नानाम् अभावेऽपि चीनदेशे तस्य निवेशः अद्यापि वर्धमानः अस्ति।" गतवर्षे दस्तावेजे जर्मनीदेशस्य चान्सलर श्कोल्ज् चीनदेशस्य उपरि निर्भरतां न्यूनीकर्तुं आवश्यकतायाः विषये चर्चां कृतवान् तथापि बुण्डेस्बैङ्कस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं चीनदेशे जर्मनीदेशस्य प्रत्यक्षनिवेशः ७.२८ अरब यूरो यावत् अभवत्। प्रतिवेदनानुसारं यदि जर्मनकम्पनयः पूर्वषड्मासेषु इव चीनदेशे पूंजीप्रवेशं कुर्वन्ति तर्हि अस्मिन् वर्षे चीनदेशे जर्मनीदेशस्य प्रत्यक्षविदेशीयनिवेशः (FDI) दुगुणः भविष्यति इति अपेक्षा अस्ति।
जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य आँकडानक्शस्य स्रोतः : दृश्य चीनम्
चीनदेशे जर्मनकम्पनीनां निवेशः अद्यापि किमर्थं वर्धते इति विश्लेषणं कुर्वन् ड्यूचेवेल् प्रथमं उल्लेखितवान् यत् जर्मन-वाहन-उद्योगस्य भाग्यं चीन-देशेन सह निकटतया सम्बद्धम् अस्ति समाचारानुसारं जर्मनीदेशस्य नूतनकारानाम् एकतृतीयभागः प्रतिवर्षं चीनदेशाय विक्रीयते । जर्मन-वाहन-उद्योग-सङ्घस्य आँकडानुसारं २०२३ तमे वर्षे चीन-देशाय कुलम् १५.१ अरब-यूरो-मूल्यानां जर्मन-कारानाम् विक्रयणं भविष्यति, जर्मन-वाहन-आपूर्तिकर्तृभिः चीन-देशं प्रति निर्यातितानां वाहन-भागानाम् मूल्यं प्रायः ११.२ अरब-यूरो-रूप्यकाणि अस्ति तदतिरिक्तं जर्मनीदेशस्य वाहननिर्मातारः चीनदेशे निर्मितानाम् लक्षशः कारानाम् यूरोपदेशं निर्यातयन्ति । "दैली न्यूज" इति प्रतिवेदनानुसारं चीनदेशे जर्मनकारनिर्मातृणां निवेशः विभिन्नेषु उद्योगेषु अग्रणीः अस्ति, तेषां निवेशस्तरः अद्यापि वर्धमानः अस्ति
अस्मिन् विषये जर्मनीदेशस्य वुर्ज्बर्ग् विश्वविद्यालये चीनीयव्यापारस्य अर्थशास्त्रस्य च प्राध्यापिका डोरिस् फिशर् इत्यस्याः कथनमस्ति यत्, "यदि जर्मनकम्पनयः अस्मिन् समये कतिपयान् निवेशनिर्णयान् कर्तुं बाध्यन्ते तर्हि तेषां 'प्रतिस्पर्धाशक्तिः नष्टा' भवितुम् अर्हति
प्रतिवेदने इदमपि उल्लेखितम् यत् एतत् केवलं काराः एव न सन्ति। ड्यूचे वेल् इत्यनेन चीनदेशे जर्मन-वाणिज्यसङ्घस्य पूर्वचीनक्षेत्रस्य कार्यकारीनिदेशकस्य मैक्सिमिलियन बुट्के इत्यस्य उद्धृत्य उक्तं यत् "निर्भरतायाः न्यूनीकरणस्य" व्ययेन बहवः कम्पनीः निरुत्साहिताः अभवन्, विविधतायाः अनुसरणं च अधिककठिनचुनौत्यं आनयत्, "प्रवेशः" इति नूतनविपण्यस्य कृते महतीं पूंजीनिर्यातस्य आवश्यकता वर्तते, जर्मनकम्पनीनां अपि नूतनविपण्ये कुशलश्रमस्य, नौकरशाही, डिजिटलविलम्बस्य च अन्वेषणम् इत्यादीनां समस्यानां सामना भवति” इति
जर्मनीदेशस्य "Süddeutsche Zeitung" इति पत्रिकायाः ​​अस्मिन् वर्षे फरवरीमासे ज्ञातं यत् केवलं २०२१ तः २०२३ पर्यन्तं चीनदेशे जर्मनकम्पनीनां निवेशराशिः २०१५ तः २०२० पर्यन्तं कुलराशिः समाना एव अस्ति जर्मनीदेशे सर्वेषु प्रत्यक्षविदेशीयनिवेशेषु चीनदेशस्य भागः अपि २०२३ तमे वर्षे वर्धितः अस्ति, सः १०.३% यावत् अभवत् ।
प्रतिवेदन/प्रतिक्रिया