समाचारं

तथाकथितस्य "अतिक्षमता" इत्यस्य पञ्च प्रमुखतथ्यानि स्पष्टीकरोतु - "चीनस्य अतिक्षमता सिद्धान्तः" इति विषये टिप्पणी।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २७ (रिपोर्टरः यान् जी तथा ओउयांग् वे) अद्यैव अमेरिका-पश्चिमयोः केचन राजनेतारः मीडिया च पुनः एकवारं स्वस्य तथाकथितस्य "चीनस्य अतिक्षमता सिद्धान्तस्य" प्रचारं सामान्यीकरणं च कृतवन्तः, येन... चीनस्य नूतन ऊर्जा-उद्योगात् अधिकाधिक-उद्योगिक-वर्गेषु आक्रमणस्य व्याप्तिः, तथा च चीनस्य लेबलं कृतवान् यत् “चीनस्य अतिक्षमता विश्वविपण्ये भृशं प्रभावं कृतवती अस्ति” इति एतेषां राजनेतानां, माध्यमानां च दत्तकारणानां, न्यायस्य आधारः, उद्धृतदत्तांशैः च न्याय्यः अयं तर्कः अतिक्षमतायाः अवधारणायाः दुरुपयोगं करोति, अर्थशास्त्रस्य मूलभूतसिद्धान्तानां उल्लङ्घनं करोति, गम्भीररूपेण भ्रामकः अस्ति, सर्वथा असह्यः मिथ्याप्रस्तावः च अस्ति
१८ जुलै दिनाङ्के इन्डोनेशियादेशस्य बन्टेन्-प्रान्तस्य टङ्गेराङ्ग-नगरे इन्डोनेशिया-सम्मेलन-प्रदर्शन-केन्द्रे २०२४ तमे वर्षे इन्डोनेशिया-अन्तर्राष्ट्रीय-वाहनप्रदर्शने चीनीय-वाहन-ब्राण्ड्-BYD-इत्यस्य बूथं जनाः गतवन्तः सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू किन् इत्यस्य चित्रम्प्रथमं, विपण्य-अर्थव्यवस्थायाः परिचालननियमानां दृष्ट्या आपूर्ति-माङ्गयोः असन्तुलनं अतिक्षमता इति सहजतया चिन्तयितुं न शक्यते अतिक्षमता प्रायः कस्यचित् उद्योगस्य उत्पादनक्षमतां विपण्यमागधां महत्त्वपूर्णतया अतिक्रमयति इति निर्दिशति, यस्य परिणामेण उत्पादानाम् अतिरिक्तापूर्तिः स्पष्टा भवति, मूल्येषु च तीव्रक्षयः भवति सम्प्रति विश्वस्य विभिन्नेषु देशेषु अतिक्षमतायाः एकरूपेण मान्यताप्राप्तः निर्णयमानकः गणनाविधिः वा नास्ति । उत्पादकानां उपभोक्तृणां च व्यवहारे भेदस्य कारणात् स्थूल-आर्थिक-चक्रीय-उतार-चढावः, उपभोक्तृ-प्राथमिकतायां परिवर्तनं, प्रौद्योगिकी-प्रगतिः, प्राकृतिक-आपदाः, भू-राजनीतिक-परिवर्तनानि च इत्यादयः कारकाः आपूर्ति-माङ्गयोः बृहत् परिवर्तनं जनयिष्यन्ति अतः आपूर्ति-माङ्ग-योः मध्ये सन्तुलनं भविष्यति अस्थायी सापेक्षिकं च भवति आम्, आपूर्ति-माङ्गयोः असन्तुलनं सामान्यं निरपेक्षं च भवति।
अमेरिकनचिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य वरिष्ठः सहकर्मी निकोलस् लार्डी इत्ययं कथयति यत् अर्थशास्त्री इति नाम्ना सः तथाकथितस्य अतिक्षमतायाः मापनं कथं कर्तव्यमिति न जानाति। "एतस्य मतस्य अर्थः इव दृश्यते यत् कोऽपि देशः आन्तरिकरूपेण विक्रेतुं शक्नोति तस्मात् अधिकं उत्पादनं न कर्तव्यम्। अतः अमेरिकादेशे बोइङ्ग्-संस्थायाः उत्पादनं न्यूनीकर्तुं वा? अमेरिकी-सोयाबीन-कृषीभिः उत्पादनं सीमितं कर्तव्यम् वा?
जूनमासस्य ३ दिनाङ्के शेन्याङ्ग्, लिओनिङ्ग् इत्यत्र शेन्याङ्ग् ज़िन्सोङ्ग रोबोट् ऑटोमेशन कम्पनी लिमिटेड् इत्यस्य रोबोट् अनुसंधानविकास अभियंताः बुद्धिमान् वेल्डिंग रोबोट् मञ्चस्य वेल्डिंग् समाधानस्य विषये चर्चां कुर्वन्ति स्म छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता पान युलोंग2. औद्योगिकविकासजीवनचक्रस्य दृष्ट्या उदयमानोद्योगेषु अस्थायी अतिआपूर्तिः अतिक्षमता इति न गणयितुं शक्यते। उदयमानानाम् उद्योगानां लक्षणं प्रायः द्रुतगत्या प्रौद्योगिकीनवाचारपुनरावृत्तयः विविधाः प्रौद्योगिकीमार्गाः च सन्ति । प्रारम्भिकप्रौद्योगिकीसञ्चयः, विपण्यसंवर्धनं च सम्पन्नं कृत्वा केचन कम्पनयः विपण्यं ग्रहीतुं बृहत् निवेशं कुर्वन्ति, येन अस्थायीरूपेण आपूर्तिः माङ्गं अतिक्रमितुं शक्नोति परन्तु यथा यथा उद्योगः परिपक्वपदे प्रविशति तथा तथा उन्नतप्रौद्योगिक्या सह उच्चगुणवत्तायुक्ता उत्पादनक्षमता उच्चतरदक्षता च पश्चात्तापस्य उत्पादनक्षमतायाः स्थाने स्थास्यति, तथा च आपूर्तिमागधयोः असन्तुलनं सुदृढं भविष्यति
3. विपण्य-आर्थिक-सिद्धान्तानां दृष्ट्या अतिक्षमतायाः मूल्याङ्कन-आधारः समग्र-वैश्विक-माङ्गं प्रति केन्द्रितः भवेत् । आर्थिकवैश्वीकरणस्य गहनविकासस्य सन्दर्भे, कस्मिन्चित् उद्योगे आपूर्तिमागधायां असन्तुलनं अस्ति वा अतिरिक्तं उत्पादनक्षमता अस्ति वा इति आकलनाय वयं केवलं एकं देशं पश्यितुं न शक्नुमः, अपितु तत् अवलोकयितुं आवश्यकता वर्तते विश्वविपण्यस्य दृष्ट्या। चीनस्य वाणिज्यमन्त्रालयस्य राजनैतिकसंशोधनकार्यालयस्य उपनिदेशकः डिंग वेइशुन् इत्यस्य मतं यत् देशैः कारकसम्पत्त्याः, प्रौद्योगिकीसञ्चयस्य, विकासमार्गस्य इत्यादीनां आधारेण विभिन्नेषु उद्योगेषु तुलनात्मकलाभाः निर्मिताः, अन्तर्राष्ट्रीयश्रमविभाजनं, सहकार्यं च कृतम् , तथा आवश्यकतानां आदानप्रदानं भवति, येन वैश्विक आर्थिकदक्षतायां कल्याणे च प्रभावीरूपेण सुधारः भवति।
4. अन्तर्राष्ट्रीयव्यापाराभ्यासस्य दृष्ट्या अर्थशास्त्रस्य मूलभूतसमझस्य विरुद्धं गच्छति यत् बृहत् निर्यातमात्रायुक्तानि औद्योगिकयन्त्राणि अतिक्षमतारूपेण चिन्तयितुं शक्नुवन्ति। प्रत्येकं देशः उत्पादानाम् उत्पादनं निर्यातं च करोति येषु तस्य तुलनात्मकः लाभः भवति । २०२३ तमे वर्षे जर्मनी-जापान-देशयोः उत्पादितानां कारानाम् प्रायः ८०%, ५०% च क्रमशः अन्तर्राष्ट्रीयविपण्ये विक्रीयन्ते, यदा तु चीनदेशस्य नूतनानां ऊर्जावाहनानां प्रायः १२.७% एव विदेशेषु विक्रीयन्ते स्पष्टतया प्रत्येकस्मिन् देशे बृहत् निर्यातमात्रायुक्ताः लाभप्रदाः उद्योगाः अतिक्षमतायुक्ताः इति चिह्नितुं न शक्यन्ते, अन्यथा आर्थिकवैश्वीकरणस्य दिशां विपर्ययति भविष्यति
१५ एप्रिल दिनाङ्के प्रदर्शकाः १३५ तमे कैण्टन् मेले क्रेतृभ्यः सौरकोशिकामॉड्यूल् प्रदर्शनीनां परिचयं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता लियू डावेई5. आपूर्ति-माङ्गस्य दृष्ट्या माङ्गं अतिक्रम्य उत्पादनस्य समुचितं परिमाणं विपण्यप्रतिस्पर्धायाः कृते अनुकूलं भवति तथा च उद्यमानाम् मध्ये योग्यतमस्य अस्तित्वं भवति, तस्मात् गतिशीलं संतुलनं प्राप्नोति। विशेषज्ञाः दर्शयन्ति यत् कस्मिन्चित् क्षेत्रे, कस्मिन्चित् काले, कस्मिन्चित् क्षेत्रे च मध्यमा अतिरिक्त-उत्पादन-क्षमता कम्पनीभ्यः प्रबन्धन-सुधारं कर्तुं, प्रौद्योगिकी-नवीनीकरणं वर्धयितुं, संसाधन-उपयोग-दक्षतायां सुधारं कर्तुं, तथा च क बृहत्तरः स्केलः । अतः अमेरिका, चीन, अन्येषु देशेषु वा मध्यमा अतिरिक्तं उत्पादनक्षमता वस्तुतः वैश्विक आर्थिकविकासे सामान्यघटना अस्ति
"Nikkei Asia" पत्रिकायाः ​​"What the World Got Wrong About China's Overcapacity" इति शीर्षकेण अद्यतने एकः रायलेखः दर्शितवान् यत् मध्यमा अतिरिक्तक्षमतायाः अर्थः अतिउत्पादनं न भवति, न च उत्पादस्य डम्पिंग् इति केषाञ्चन देशानाम् कृते सम्बन्धित-उद्योगहीनानां कृते मध्यम-अतिरिक्त-उत्पादन-क्षमता साधु वस्तु अस्ति, तेषां माङ्गं खलु सृजति ।
चीनस्य नूतना ऊर्जा अन्ये च उद्योगाः अनुसंधानविकासस्य नवीनताक्षमतायाः च सुधारः, सम्पूर्णस्य औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च समर्थनम्, उत्पादनक्षमतालाभान् निर्मातुं घरेलुविपण्यस्य विशालपरिमाणं च इत्यादिषु कारकेषु अवलम्बन्ते येषां अन्येषु मेलनं कर्तुं कठिनम् अस्ति देशाः । अमेरिका-देशस्य पश्चिमेषु च केचन देशाः शून्य-योग-मानसिकतायाः पालनम् कुर्वन्ति तथा च वैश्विक-औद्योगिक-आपूर्ति-शृङ्खला-जालस्य बाधां कर्तुं, वैश्विक-संसाधनानाम् कुशल-विनियोगे बाधां जनयितुं च संरक्षणवादी-उपायान् स्वीकुर्वन्ति, एतत् स्व-उद्योगानाम् उन्नयनार्थं वा विश्व अर्थव्यवस्थायाः स्वस्थविकासः।
प्रतिवेदन/प्रतिक्रिया