समाचारं

चीन-पाकिस्तान-सांस्कृतिक-आदान-प्रदानेन जनानां-जन-सम्बन्धस्य सेतुः (वैश्विक-उष्णस्थानानि) निर्मीयते ।

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
अधुना एव ब्राजीलस्य राजधानी ब्रासिलिया-नगरे चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि इति स्वागतसत्कारे बीजिंग-नृत्य-अकादमी-अभिनेतारः प्रदर्शनं कृतवन्तः सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग तियानकोङ्ग इत्यस्य चित्रम्
अधुना एव ब्राजीलस्य राजधानी ब्रासिलिया-नगरे झेजिआङ्ग-वु-ओपेरा-कला-संशोधन-संस्थायाः अभिनेतारः समुद्रतट-कला-महोत्सवस्य चीन-दिवसस्य आयोजने प्रदर्शनं कृतवन्तः । लुसिओ तावोला इत्यस्य चित्रम् (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशितम्)
अधुना एव ब्राजीलस्य राजधानी ब्रासिलियानगरे आयोजिते "टाईस्: ब्यूटीफुल् ब्राजील्, ब्यूटीफुल् चाइना" इति प्रदर्शन्यां आगन्तुकाः चीनीयहस्तशिल्पस्य प्रशंसाम् अकरोत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग तियानकोङ्ग इत्यस्य चित्रम्
अस्मिन् वर्षे चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि सन्ति । विगत अर्धशताब्द्यां अन्तर्राष्ट्रीयस्थितिः यथापि परिवर्तते तथापि द्वयोः देशयोः सम्बन्धाः सर्वदा स्थिरविकासं धारयन्ति, चीन-पाकिस्तान-मैत्री द्वयोः जनानां हृदये मूलं स्थापितं, सदा स्थास्यति च |. द्विपक्षीयव्यावहारिकसहकार्यं गभीरं भवति, चीन-पाकिस्तानयोः मध्ये सांस्कृतिकविनिमयः अधिकाधिकं सक्रियः भवति ।
विगतकेषु दिनेषु चीन-ब्राजीलयोः संयुक्तरूपेण आयोजितः "चीन-ब्राजीलयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि - पूर्वोत्तर-ब्राजील्-देशे चीन-ब्राजील-संगीत-भ्रमणम्" इति कार्यक्रमे नाताल-सेण्ट्-लुईस्-इत्यादीनां स्थानानां भ्रमणं कृतम् अस्ति बीजिंग-नृत्य-अकादमी-संस्थायाः राष्ट्रिय-नृत्य-दलेन ब्राजील-देशस्य जनानां कृते चीनीय-लोक-नृत्य-प्रदर्शनानि प्रस्तुतानि सन्ति, येन ब्रासिलिया-नगरे चीनीय-वू-ओपेरा-प्रदर्शनं कृतम् for Nationalities in Gansu रियो डी जनेरियो तथा साओ पाउलो राज्येषु अनेकनगरेषु भ्रमणं कृत्वा प्राचीनस्य रेशममार्गस्य "हु फेङ्ग तथा हान आकर्षण" " तथा "रङ्गिणी चीन" इति दर्शयितुं...... द्वयोः देशयोः कूटनीतिकसम्बन्धस्य स्थापना, चीन-ब्राजील्-देशयोः कलाकाराः ब्राजील-जनानाम् समक्षं सांस्कृतिक-भोजानां प्रस्तुत्यर्थं अद्भुत-सांस्कृतिक-क्रियाकलापानाम् उपयोगं कृतवन्तः, येन द्वयोः जनानां हृदययोः मध्ये दूरं अधिकं संकुचितं जातम्
अद्भुत सांस्कृतिक आदान-प्रदान क्रियाकलाप
१९७४ तमे वर्षे अगस्तमासस्य १५ दिनाङ्के चीन-ब्राजील्-देशयोः कूटनीतिकसम्बन्धः स्थापितः । अस्मिन् वर्षे अगस्तमासस्य १५ दिनाङ्के कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि आयोजयितुं चीन-पाकिस्तान-देशयोः संयुक्तरूपेण अनेकानि क्रियाकलापाः अभवन् ।
तस्मिन् एव दिने ब्राजीलस्य विदेशमन्त्रालयेन "समावेशीं स्थायिविकासं प्रति पञ्चाशत् वर्षाणां मैत्रीसहकार्यं च" इति संगोष्ठी आयोजिता । संगोष्ठीयाः कालखण्डे ब्राजीलस्य विदेशमन्त्रालयेन "ब्राजील-चीन: कूटनीतिकसम्बन्धस्य ५० वर्षाणि" इति पुस्तकस्य विमोचनसमारोहः अपि च "ब्राजील-चीन: समावेशी-प्रति मैत्री-सहकार्यस्य पञ्चाशत् वर्षाणि" इति प्रदर्शनस्य उद्घाटनसमारोहः अपि आयोजितः सतत विकास" . आल्क्मिन् इत्यनेन उक्तं यत् आगामिषु ५० वर्षेषु ब्राजील्-चीन-देशयोः पार्श्वे पार्श्वे कार्यं कृत्वा नूतनमार्गः उद्घाट्य साझाभविष्यस्य उज्ज्वलभविष्यस्य निर्माणं भविष्यति।
तस्मिन् एव दिने ब्राजीलस्य काङ्ग्रेसस्य प्रतिनिधिसभायाः पूर्णभवने चीनस्य ब्राजीलस्य च राष्ट्रगीतानि वाद्यन्ते, "चीनप्रवासदिवसस्य" उत्सवस्य, स्थापनायाः ५० वर्षाणि च आयोजयितुं विशेषसमागमः आयोजितः द्वयोः देशयोः कूटनीतिकसम्बन्धः । ब्राजीलस्य काङ्ग्रेसस्य ब्राजील-चीन-संसद-मोर्चस्य अध्यक्षः झू किङ्ग्कियाओ इत्यादयः संयुक्तरूपेण चीन-ब्राजीलयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षस्य लोगो युक्तं विशालं केकं कटयित्वा फलैः क्रीमैः च वर्तनीम् अकरोत्, प्रसन्नतया च गायितवान् जन्मदिवस। तदनन्तरं द्वयोः देशयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षस्य स्मरणपदकानि, डाकटिकटानि च मुक्ताः । सभायाः अनन्तरं प्रतिभागिनः "बॉण्ड्: ब्यूटीफुल् ब्राजील्, ब्यूटीफुल् चाइना" इति शीर्षकेण छायाचित्रप्रदर्शनं, बीजिंग-नृत्य-अकादमी-लोक-नृत्य-दलेन प्रस्तुतं चीनीय-लोक-नृत्य-प्रदर्शनं च द्रष्टुं कैपिटल-भवनस्य कृष्ण-भवनं गतवन्तः
१५ अगस्तस्य सायंकाले स्थानीयसमये ब्राजीलदेशस्य बहवः महत्त्वपूर्णाः भवनाः-राजधानी-ब्रासिलिया-देशस्य माने-गारिन्चा-राष्ट्रिय-क्रीडाङ्गणं, टीवी-गोपुरं, रियो-डी-जनेरियो-नगरस्य लापा-आर्चः च-सर्वं रक्तवर्णेन प्रकाशितम् अगस्तमासस्य १५ दिनाङ्के सायं बीजिंग-समये बीजिंग-नगरस्य जुयोङ्ग्वान्-महाप्राचीरे चीन-पाकिस्तानयोः राष्ट्रियध्वजाः, चीन-पाकिस्तानयोः कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षस्य लोगो च अपि गोपुरे प्रक्षेपितः आसीत् तस्मिन् एव काले चीनस्य तियानजिन्, चोङ्गकिङ्ग्, शाण्डोङ्ग्, ब्राजीलस्य अमेजोनास्, बाहिया, साओ पाउलो इत्यादिषु चीन-ब्राजील-भगिनीप्रान्तेषु राज्येषु (नगरेषु) अपि स्थानीयस्थलेषु प्रकाशप्रदर्शनानि कृतानि सन्ति "मम इदं भावुकं 'चाइना रेड' रोचते, आशासे च यत् द्वयोः देशयोः मैत्री सर्वदा उष्णं जीवन्तं च भविष्यति।
अद्यैव ब्राजीलस्य ऐतिहासिकनगरस्य सैन् लुईस् इत्यस्मिन् आर्तुर् अजेवेडो-रङ्गमण्डपतः "बीजिंगतः सीमाग्रामं यावत् शुभसमाचारः" इति हंसमुखं उत्साहपूर्णं च गीतं वाद्यते स्म, यत् "मध्यस्य कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षस्य उत्सवस्य" आरम्भः अभवत् चीनं ब्राजीलं च - पूर्वोत्तरब्राजीलदेशे चीन-ब्राजीलसङ्गीतमहोत्सवः" भ्रमणम् (सेण्ट् लुईस् स्टॉप्)" प्रस्तावना । अस्य संगीतसङ्गीतस्य आयोजनं रेसिफे-नगरस्य चीन-महावाणिज्यदूतावासेन, मरान्हाओ-राज्यसर्वकारेण च सह-आयोजितम् आसीत् । संगीतसङ्गीतसमारोहे "मियाओ डान्स", "नववर्षस्य ओवरचर", "जैस्मीन" इत्यादीनि चीनीयप्रसिद्धानि गीतानि स्थानीयब्राजीलदेशस्य संगीतकारैः रचितसङ्गीतेन सह सम्बद्धानि आसन्, येन प्रेक्षकाणां मनसि गभीरं प्रतिध्वनिः अभवत्
तदतिरिक्तं ब्राजीलस्य रेसिफे-नगरेण २०२४ तमे वर्षे "चीन-वर्षम्" इति निर्दिष्टम् अस्ति । अस्मिन् वर्षे बीजिंग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे ब्राजील्-देशः ब्राजील-देशस्य चलच्चित्रसप्ताहस्य आयोजकत्वेन अतिथिदेशत्वेन आमन्त्रितः । कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि अवसररूपेण गृहीत्वा चीनदेशः ब्राजीलदेशश्च विधायिकासंस्थाः, राजनैतिकदलानि, स्थानीयसरकाराः, संस्कृतिः, शिक्षा, पर्यटनं, युवानः च इत्यादिषु विविधक्षेत्रेषु आदानप्रदानं सहकार्यं च व्यापकरूपेण सुदृढं करिष्यन्ति।
द्विपक्षीयसम्बन्धानां कृते उत्तमं जनमतस्य आधारं स्थापयन्तु
विगतपञ्चाशत् वर्षेषु चीन-पाकिस्तानयोः स्थायिमैत्रीयाः कारणानि कानि सन्ति ? हस्ताक्षरितौ लेखौ ध्यानं अर्हति।
"विगतपञ्चाशत् वर्षेषु चीन-ब्राजील्-देशयोः धनं दुःखं च साझां कृतवन्तौ, चीन-ब्राजील्-देशयोः च पर्वत-समुद्रयोः पारं सुहृदः जातः।" ब्राजीलस्य मुख्यधारामाध्यमेषु प्रकाशिते हस्ताक्षरिते लेखे फोल्हा डी साओ पाउलो १९८० तमे दशके ब्राजील् चीनदेशे "दासकन्या" इति टीवी-श्रृङ्खला लोकप्रियतां प्राप्तवती चीन-पाकिस्तानयोः सांस्कृतिकविनिमययोः उज्ज्वलस्थानं जातम् यथा यथा जन-जन-आदान-प्रदानं सांस्कृतिक-आदान-प्रदानं च निरन्तरं समृद्धं विविधतां च प्राप्नोति तथा तथा द्वयोः देशयोः जनाः हृदयेन, स्नेहेन, बलेन च सम्बद्धाः सन्ति |. ब्राजीलस्य रियो ग्राण्डे दो सुल्-नगरे प्रचण्डवृष्टि-आपदा जनानां हृदयं स्पृशति चीन-देशस्य रेड-क्रॉस्-सङ्घः, ब्राजील्-देशस्य चीनी-जनाः, चीन-वित्तपोषित-उद्यमैः च आपदाक्षेत्रे सहायताहस्तं प्रसारितवन्तः, येन प्रायः एककोटि-रील-रूप्यकाणि प्रदत्तानि सन्ति ब्राजीलदेशस्य जनानां गृहाणां पुनर्निर्माणे साहाय्यार्थं भौतिकसहायता । शिक्षा, संस्कृति, क्रीडा, चिन्तनसमूहः, मीडिया इत्यादिषु क्षेत्रेषु द्वयोः देशयोः आदानप्रदानं, सहकार्यं च अधिकाधिकं सक्रियम् अभवत् । विश्वासः अस्ति यत् द्वयोः देशयोः मध्ये १० वर्षीयस्य वीजासम्झौतेः प्रवर्तनेन, चेङ्गडुनगरे ब्राजीलस्य महावाणिज्यदूतावासस्य उद्घाटनेन, चीन-ब्राजील्-देशयोः प्रत्यक्षविमानयानस्य पुनः आरम्भेण च जन-जन-आदान-प्रदानं भविष्यति अधिकं सुलभं भवति तथा च जनानां मैत्री गभीरा भविष्यति।
संघीयगणराज्यस्य ब्राजीलस्य विदेशमन्त्री मौरो विएरा चीनदेशस्य आधिकारिकमाध्यमेषु "जनदैनिक" इति हस्ताक्षरितलेखं प्रकाशितवान् यत् अर्धशताब्द्याः यावत् ब्राजील-चीन-कूटनीतिकसम्बन्धानां विशेषता अस्ति यत् सा सामान्य-दीर्घ- कार्यकालस्य लक्ष्याणि कृत्वा सहकार्यस्य निरन्तरगहनीकरणं गहनीकरणं च प्रवर्धयितुं देशद्वयस्य समाजेषु मूर्तफलं आनेतुं निकटतया कुशलतया च संस्थागतराजनैतिकसम्पर्कं कर्तुं। विगत ५० वर्षेषु ब्राजील्-चीन-देशयोः परस्परविश्वासः सुदृढः, अन्तरक्रियाः सुदृढाः, व्यापारः, निवेशः, वित्तः, कृषिः, खाद्यसुरक्षा, ऊर्जा, पर्यावरणं, जलवायुपरिवर्तनं, बाह्य-अन्तरिक्षं, शिक्षा, संस्कृति, स्वास्थ्य, तथा प्रौद्योगिकी नवीनता।
चीनदेशे ब्राजीलदेशस्य राजदूतः गाओ वाङ्गस्य मतं यत् ब्राजीलस्य चीनस्य च स्वकीयाः राजनैतिकव्यवस्थाः सन्ति, परन्तु एतेन पक्षद्वयं साधारणहितं अन्वेष्टुं परस्परं लाभप्रदं सहकार्यं प्रवर्धयितुं च न बाधते, यतोहि द्वयोः देशयोः मौलिकतमं लक्ष्यं जनानां हितं सुधारयितुम् अस्ति जीवति। "अर्थव्यवस्था, व्यापारः, निवेशः च इति क्षेत्रे परस्परं लाभप्रदं सहकार्यं अस्माकं द्वयोः देशयोः सम्बन्धविकासाय महत्त्वपूर्णं इञ्जिनम् अस्ति। राजनीतिषु कूटनीतिषु च परस्परविश्वासः जटिले अन्तर्राष्ट्रीयवातावरणे द्विपक्षीयसम्बन्धान् निरन्तरं अग्रे गन्तुं शक्नोति।
"सांस्कृतिक आदानप्रदानेन चीन-पाकिस्तान-द्विपक्षीयसम्बन्धानां कृते उत्तमं जनमतस्य आधारः स्थापितः। अन्तिमेषु वर्षेषु चीन-पाकिस्तान-सांस्कृतिक-आदान-प्रदानेन पर्यटनं, कला, चलच्चित्रं, श्रव्य-दृश्यं, सांस्कृतिकसङ्ग्रहालयाः अन्यक्षेत्राणि च स्थानीयविनिमयाः अपि अधिकाधिकं सक्रियताम् अवाप्तवन्तः, येन द्वयोः जनानां मध्ये परस्परं अवगमनं प्रवर्तयितुं महत्त्वपूर्णा भूमिका अस्ति," इति फुडाननगरस्य अन्तर्राष्ट्रीयअध्ययनसंस्थायाः लैटिन-अमेरिका-संशोधनकार्यालयस्य उपनिदेशकः सहायकशोधकः च काओ टिंग् विश्वविद्यालयः, अस्य संवाददातुः साक्षात्कारे अवदत् यत् चीन-ब्राजीलयोः मध्ये सांस्कृतिक-आदान-प्रदानं प्रफुल्लितं भवति विकासाय अनुकूलकारकाः सन्ति: द्वयोः देशयोः मध्ये उच्चस्तरीय-मैत्री-परस्पर-विश्वासस्य निरन्तरं सुदृढीकरणं, द्विपक्षीय-सांस्कृतिक-आदान-प्रदानस्य राजनैतिक-आदान-प्रदानम् | देशद्वयस्य जनानां संचारं आदानप्रदानं च सुदृढं कर्तुं प्रबलः इच्छा;
ब्राजीलस्य प्रतिनिधिसभायाः ब्राजील-चीन-मैत्रीसमूहस्य अध्यक्षः डैनियल अल्मेडा इत्यनेन उक्तं यत् ब्राजील्-चीन-देशयोः मध्ये "दूरस्थौ प्रतिवेशिनः" यद्यपि द्वयोः देशयोः सहस्राणि माइल-दूरे अस्ति तथापि तयोः बहवः सामान्याः कार्याणि सन्ति पक्षद्वयस्य समीपं आनेतुं सांस्कृतिकविनिमयः प्रमुखः कारकः अस्ति । अन्तिमेषु वर्षेषु ब्राजील-चीन-देशयोः सांस्कृतिक-आदान-प्रदानं वर्धितम्, उभयपक्षयोः परस्परं अधिकं ज्ञातम् ।
देशान्तरेषु आदानप्रदानस्य आदर्शं निर्धारयन्तु
५० वर्षपूर्वं चीन-पाकिस्तानयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्वयोः देशयोः सदैव साधारणविकासस्य लक्ष्यं भवति, परस्परस्य विकासः स्वस्य अवसरः इति दृष्टः, कूर्दन-अग्रे विकासं प्राप्तुं व्यावहारिकसहकार्यं प्रवर्धितम्, स्वस्व-आधुनिकीकरण-अभियानस्य दृढतया समर्थनं कृतम्, तथा उभयपक्षस्य जनानां कृते महत् लाभं जनयति स्म। चीनदेशः २००९ तमे वर्षात् ब्राजीलस्य महत्त्वपूर्णः व्यापारिकः भागीदारः अस्ति तथा च ब्राजीलस्य विदेशीयनिवेशस्य प्रमुखेषु स्रोतेषु अन्यतमः ब्राजीलदेशः प्रथमः लैटिन-अमेरिकादेशः अस्ति यस्य निर्यातः १०० अरब अमेरिकी-डॉलर्-अधिकः अस्ति, तथा च लैटिन-अमेरिकादेशे चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति ब्राजीलस्य विश्वविद्यालयेषु १२ कन्फ्यूशियससंस्थाः स्थापिताः, ये लैटिन-अमेरिकादेशे प्रथमस्थाने सन्ति ।
“कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं ५० वर्षेषु चीन-ब्राजील्-देशयोः विभिन्नक्षेत्रेषु आदान-प्रदान-सहकार्ययोः फलदायी परिणामः प्राप्तः, समृद्धः अनुभवः च सञ्चितः अस्ति : केवलं परस्परसम्मानस्य, समानव्यवहारस्य, विजय-विजय-सहकार्यस्य, विजय-विजय-सहकार्यस्य च सिद्धान्तानां पालनेन एव न्यायस्य हितस्य च सम्यक् अवधारणा द्वयोः देशयोः सम्बन्धः सफलः भवितुम् अर्हति "स्थिरः दीर्घकालीनः च यत् भविष्ये चीन-ब्राजील्-देशयोः हरित-अर्थव्यवस्थायां सहकार्यं अधिकं सुदृढं भविष्यति, विशेषतः नवीकरणीय ऊर्जा तथा विद्युतवाहननिर्माणं उत्पादनं च सुदृढं कर्तुं, विशेषतः एयरोस्पेस् तथा जैवऔषधक्षेत्रेषु सहकार्यं सुदृढं कर्तुं, विशेषतः पर्यटने शिक्षायां च सहकार्यं सुदृढं कर्तुं, तथा च द्वयोः देशयोः जनानां मध्ये परस्परं अवगमनं प्रवर्तयितुं .
अन्तिमेषु वर्षेषु चीन-पाकिस्तान-व्यावहारिकसहकार्यं उच्चगुणवत्तायाः उच्चस्तरस्य च प्रति गतं अस्ति । कृत्रिमबुद्धेः आरभ्य डिजिटल-अर्थव्यवस्थापर्यन्तं, स्मार्ट-कृषितः जैव-प्रौद्योगिक्याः यावत्, चीन-ब्राजील्-सहकार्यस्य विस्तारः अनेकेषु सीमान्तक्षेत्रेषु निरन्तरं भवति
ब्राजीलस्य विज्ञान-प्रौद्योगिकी-नवाचार-मन्त्री लुसियाना-सन्तोस् इत्यनेन उक्तं यत् १९८० तमे दशके एव चीन-ब्राजील्-पृथिवी-संसाधन-उपग्रह-परियोजना विकासशील-देशेषु सहकार्यस्य आदर्शः अभवत् अद्यापि द्वयोः देशयोः वैज्ञानिक-प्रौद्योगिकी-नवीनीकरण-सहकार्ये अधिका सम्भावना अस्ति । ब्राजील् चीनेन सह कृत्रिमबुद्धिः, क्वाण्टम् प्रौद्योगिकी, सुपरकम्प्यूटिङ्ग्, अर्धचालकाः इत्यादिषु उदयमानप्रौद्योगिकीषु सहकार्यं गभीरं कर्तुं आशास्ति।
कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि अवसररूपेण गृहीत्वा चीनदेशः ब्राजील् च "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणस्य ब्राजीलस्य "पुनः औद्योगिकीकरणस्य" रणनीत्याः च तालमेलस्य सक्रियरूपेण अन्वेषणं कुर्वतः सन्ति, परस्परं विकासे महत्त्वपूर्णं गतिं प्रविशन्ति तथा च पुनर्जीवनम् । ब्राजीलस्य राष्ट्रपतिः लूला अद्यैव अवदत् यत् ब्राजील् "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणस्य "बेन्च् बेन्च्" इत्यत्र उपविष्टुं न इच्छति । चीनदेशः सकारात्मकं प्रतिक्रियां दत्त्वा पाकिस्तानस्य स्वागतं कृतवान् यत् सः यथाशीघ्रं "बेल्ट् एण्ड् रोड्" परिवारे सम्मिलितः भवेत् तथा च "बेल्ट् एण्ड् रोड्" निर्माणे अद्भुतं "विश्वतरङ्गं" कर्तुं शक्नोति।
अद्यत्वे विश्वं शतके अदृष्टानां गहनपरिवर्तनानां सम्मुखीभवति, "वैश्विकदक्षिणम्" च सामूहिकरूपेण उदयति । अस्मिन् युगे चीन-पाकिस्तान-सम्बन्धानां समग्रः, सामरिकः, वैश्विकः च प्रभावः अधिकाधिकं प्रमुखः अभवत्, तथैव स्वस्वदेशानां विकासं, पुनर्जीवनं च प्रवर्धयति, तथैव विश्वशान्ति-स्थिरता, समृद्धि-विकासयोः अपि महत्त्वपूर्णां भूमिकां निर्वहति
झेजियांग अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य ब्राजील अध्ययनकेन्द्रस्य निदेशकः जोसे मेडेरोस् इत्यस्य मतं यत् प्रमुखविकासशीलदेशाः महत्त्वपूर्णाः उदयमानबाजारदेशाः च इति नाम्ना ब्राजील् चीनदेशयोः मध्ये परस्परविश्वासः नित्यं स्थायिमैत्री च निरन्तरं गभीरा अभवत्, येन अन्तरराज्यविनिमयस्य आदर्शः स्थापितः जगतः कृते। (अस्माकं संवाददाता जिया पिंगफान्)
"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठं ०८, अगस्त २८, २०२४)
प्रतिवेदन/प्रतिक्रिया