समाचारं

सावधानम्‌! संभोगकाले डॉल्फिन-पक्षिणः जनान् क्षतिं कर्तुं शक्नुवन्ति, जापानदेशस्य समुद्रतीरस्य नगरे १८ जनाः घातिताः सन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ब्रिटिश-प्रसारण-निगमस्य (BBC) २६ तमे दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अस्मिन् ग्रीष्मकाले जापानी-समुद्रतट-नगरे मिहामा-नगरे तैरकानाम् उपरि आक्रमणानां श्रृङ्खला अभवत्, येषु एकः अपि घातितः अभवत् गम्भीररूपेण घातितः।प्राथमिकविद्यालयस्य छात्रस्य अङ्गुलीयां न्यूनातिन्यूनं २० सिलेखाः प्राप्ताः। आक्रमणस्य अपराधी एकः बोतलनासिका डॉल्फिन् इति परिचितः यः स्वस्य प्रेमालापेन कुण्ठितः आसीत् । स्थानीयाधिकारिणः चेतवन्तः यत् डॉल्फिन-पक्षिणः न केवलं "त्वां तीक्ष्णदन्तैः दंशयित्वा रक्तस्रावं करिष्यन्ति" अपितु "भवन्तं समुद्रे कर्षन्ति, भवतः जीवनं संकटं जनयिष्यन्ति" इति
बोतलनोज डॉल्फिन सूचना मानचित्र स्रोत: विदेशी मीडिया
जापानस्य मिए विश्वविद्यालयस्य कोशिकाविज्ञानस्य प्राध्यापकः मासातोशी मोरिसाका इत्यनेन उक्तं यत् पुरुषाः बोतलनासिका डॉल्फिन् "क्रीडालुनिबलिंग्" इत्यनेन संवादं कुर्वन्ति तथा च "ते डॉल्फिन् इव मनुष्यैः सह संवादं कुर्वन्ति" इति बीबीसी-संस्थायाः कथनमस्ति यत्, अयं डॉल्फिनः मनुष्याणां उपरि किमर्थं बहुधा आक्रमणं करोति इति विषये विशेषज्ञाः भिन्नाः विचाराः प्रस्तौति । "बोटलनोज डॉल्फिन् अत्यन्तं सामाजिकपशवः सन्ति, तथा च एषा सामाजिकता शारीरिकक्रियाणां माध्यमेन व्यक्ता कर्तुं शक्यते, जीवविज्ञानी तथा च ऑस्ट्रेलियादेशस्य शार्कबे डॉल्फिनसंशोधनपरियोजनायाः प्रमुखः अन्वेषकः डॉ उतार-चढावः, यौनकुण्ठा वा वर्चस्वस्य इच्छा वा डॉल्फिन-पक्षिणः तेषां जनानां हानिं कर्तुं प्रेरयितुं शक्नुवन्ति येषां सह तेषां सह संवादं कुर्वन्ति।" सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयस्य समुद्रीस्तनधारीविशेषज्ञः अवदत् यत् डॉल्फिनस्य व्यवहारः आत्मरक्षा एव भवितुम् अर्हति।
वन्य-डॉल्फिन-पक्षिणः मनुष्याणां उपरि दुर्लभतया आक्रमणं कुर्वन्ति इति कथ्यते, परन्तु यदि ते जनान् तर्जनं वा उत्पीडनं वा अनुभवन्ति तर्हि ते जनान् जलान्तरे दंशिष्यन्ति वा कर्षन्ति वा । जापानी-अधिकारिणः डॉल्फिन-पक्षिणः मनुष्याणां उपरि आक्रमणं कर्तुं निवारयितुं विविधानि उपायानि प्रयतन्ते, यथा डॉल्फिन-पक्षिणः मनुष्याणां समीपं गन्तुं निवारयितुं निर्मिताः जलान्तरे ध्वनियन्त्राणि स्थापयितुं, अथवा कतिपयेषु समुद्रक्षेत्रेषु तरणसमयं सीमितं कर्तुं वा (झोउ याङ्ग) ९.
प्रतिवेदन/प्रतिक्रिया