समाचारं

१९८५ तमे वर्षे वियतनाम-सेना लाओशान्-नगरे प्रतिहत्याम् अकरोत्, पराजितः च अभवत् : वियतनाम-देशः "पराजयं स्वीकुर्वितुं" इच्छति स्म, परन्तु चीन-देशः तस्य अवहेलनां कृतवान् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८५ तमे वर्षे चीन-वियतनाम-सीमायाः लाओशान्-क्षेत्रे वियतनाम-देशेन "एम-१" इति कोड-नामकं विशालं प्रति-आक्रमणं कृतम्, यत् अस्मिन् छापे युद्धस्य स्थितिं विपर्ययितुं प्रयत्नः कृतः

परन्तु त्रयः दिवसाः यावत् घोरयुद्धस्य अनन्तरं वियतनाम-सेनायाः आक्रमणस्य हठपूर्वकं प्रतिरोधः चीन-जन-मुक्ति-सेना अभवत्, तस्य महत् मूल्यं दत्त्वा ७०० तः अधिकानां जनानां मृत्योः, २७ तोप-खण्डानां विनाशः च अभवत्

यद्यपि लाओशान-युद्धक्षेत्रे बन्दुकस्य गोलीकाण्डस्य शब्दः शान्तः अस्ति तथापि पराजयस्य छाया विलम्बते ।

कतिपयेभ्यः मासेभ्यः अनन्तरं वियतनाम-देशस्य नेता फाम् वैन् डोङ्ग् अन्तर्राष्ट्रीयमञ्चे अवदत् यत् वियतनाम-देशः चीन-देशेन सह सम्बन्धं पुनः स्थापयितुं अवसरान् अन्विष्यति स्म, अपि च अस्पष्टतया संकेतं दत्तवान् यत् तस्य अभिप्रायः "पराजयं स्वीकुर्वितुं" अस्ति

परन्तु चीनदेशः मौनम् अस्ति, तस्य प्रतिक्रिया अपि न दत्ता ।

किं वियतनामदेशः अस्याः स्वयमेव पक्वीकरणस्य दुविधायाः बहिः गन्तुं शक्नोति ? किं चीनदेशः वास्तवमेव वियतनामस्य प्रस्तावानां अवहेलनां करिष्यति ?

१९८५ तमे वर्षे चीन-वियतनाम-सीमायां तनावः

१९८५ तमे वर्षे मेमासे चीन-वियतनाम-सीमायाः लाओशान्-युद्धक्षेत्रं तनावपूर्णे, अवसादपूर्णे च वातावरणे पतितम् ।

तस्मिन् समये वियतनामस्य मूलनेतृत्वं ले डुआन् समूहः,"M-1" इति कोडनाम्ना प्रतिआक्रमणयोजनां प्रारम्भं कर्तुं निर्णयः अभवत् ।

सीमाक्षेत्रे चीनसेनायाः रक्षारेखां भङ्गयित्वा प्रचलति संघर्षे वियतनामस्य प्रतिकूलस्थितिं विपर्ययितुं प्रयत्नः करणीयः इति एतत् जोखिमपूर्णं सैन्यकार्यक्रमम् अस्ति।

ले ड्यूआन् समूहस्य अन्तः पूर्वमेव गम्भीरः आन्तरिकः कलहः अभवत्, सत्तासङ्घर्षाः, सामरिकभेदाः च योजनायाः अन्तिमरूपं प्राप्तस्य किञ्चित्कालानन्तरं लीक् कृता

चीनसेनायाः प्रबलस्य अग्निशक्तेः सामना कर्तुं ।वियतनामस्य राष्ट्ररक्षामन्त्रालयेन अतीतानां बृहत्-परिमाणस्य समूह-आक्रमण-पद्धतेः परित्यागस्य निर्णयः कृतः यत् समन्वितपदाति-तोप-कार्यक्रमेषु अवलम्बितम् आसीत्

यद्यपि पारम्परिकपदाति-तोप-समन्वय-रणनीतिभिः एकदा पूर्व-बहु-सङ्घर्षेषु केचन परिणामाः प्राप्ताः, तथापि चीन-वियतनाम-सीमा-सङ्घर्षाः यथा यथा प्रचलन्ति स्म, तथैव चीनीय-सेना क्रमेण वियतनाम-सेनायाः सामरिक-लक्षणं अवगच्छति स्म, अग्निशक्तिं, स्थिति-निर्माणं च सुदृढं कृत्वा, प्रभावीरूपेण नियन्त्रणं कृतवती अस्य आक्रामकपद्धतेः शक्तिः ।

अतः वियतनामीजनाः अवगच्छन् यत् यदि ते पुरातनं सामरिकप्रतिरूपं निरन्तरं प्रयुञ्जते, सुसज्जितायाः, शक्तिशालिनः च चीनीयसेनायाः सम्मुखीभवन्ति तर्हि तेषां हानिः अधिका एव भविष्यति इति

अस्य कृते बहुविमर्शानां अध्ययनानाञ्च अनन्तरं वियतनामदेशस्य राष्ट्ररक्षामन्त्रालयेन नूतनं रणनीतिं स्वीकुर्वितुं निर्णयः कृतः -भू-तकनीकी उत्खनन रणनीति।

सरलतया वक्तुं शक्यते यत् एषा रणनीतिः अस्ति यत् गुप्तरूपेण अग्रे गन्तुं चीनीयसेनायाः गुरु-अग्निशक्तेः सम्मुखीभवितुं च सुरङ्गाः, खातयः च खनितव्याः

भू-तकनीकी-उत्खनन-रणनीतीनां विशिष्टाः लाभाः सन्ति, विशेषतः रात्रौ वा गुप्त-वातावरणेषु वा वियतनाम-सेना एतेषु भूमिगत-मार्गेषु, बङ्करेषु च अधिकं लचीलं भू-उन्नतिं कर्तुं शक्नोति, येन शत्रु-अग्निशक्तेः प्रत्यक्षं सम्मुखीकरणस्य सम्भावना न्यूनीभवति

वास्तविककार्यक्रमेषु वियतनामीसेना भूभागस्य लाभं गृहीत्वा केषुचित् पर्वतीय-जङ्गलक्षेत्रेषु बहूनां सुरङ्गानाम्, दुर्गाणां च खननं कृतवती, येषां आच्छादनं सुलभम् आसीत्

केषुचित् प्रमुखक्षेत्रेषु वियतनामीसेना सम्भाव्यदीर्घकालीनसङ्घर्षाणां निवारणाय सुरङ्गयोः सरलकमाण्डपोस्ट्, चिकित्सास्थानकानि च स्थापयति स्म

एतादृशे परिस्थितौ वियतनामीसेना दिवा घोरयुद्धं परिहृत्य रात्रौ वा प्रातःकाले वा आकस्मिकं आक्रमणं कर्तुं शक्नोति स्म ।

अस्याः रणनीत्याः मूलं अग्रिमकाले वियतनामीसेनायाः हानिः न्यूनीकर्तुं, अप्रत्याशित-आक्रामक-पद्धत्या चीन-सेनायाः रक्षा-रेखायाः उपरि आक्रमणं कर्तुं च अस्ति

जटिलभूभागयुक्तेषु, सुलभगोपनीयेषु च क्षेत्रेषु भू-तकनीकी-उत्खनन-रणनीतयः विशेषतया महत्त्वपूर्णाः सन्ति ।

चीनसेनायाः टोही-गोलाबारी-प्रहारं परिहरितुं वियतनाम-सैनिकाः दिवा सुरङ्ग-खातयोः निगूढाः भवन्ति स्म

परन्तु यद्यपि एषा रणनीतिः सैद्धान्तिकरूपेण अग्रविग्रहैः प्रत्यक्षहानिः न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति तथापिपरन्तु वास्तविकसञ्चालने तस्य समक्षं महतीः आव्हानाः सन्ति ।

सर्वप्रथमं भू-तकनीकी-उत्खनने बहु जनशक्तिः समयः च आवश्यकः भवति युद्धक्षेत्रे अस्य अर्थः अस्ति यत् वियतनाम-सेनायाः तुल्यकालिकं दीर्घकालं यावत् गोपनं स्थापनीयम्, चीनीयसेनायाः आविष्कारः न भवति

द्वितीयं, यद्यपि सुरङ्गाः, खातयः च निश्चितं आवरणं दातुं शक्नुवन्ति तथापि चीनीयसेनायाः गुरुतोपैः, उच्चविस्फोटकगोलाबारूदैः च सम्मुखीभवति चेत् सुरङ्गस्य संरचना अद्यापि भंगुरः अस्ति, प्रत्यक्षतोप-अग्नि-विरुद्धं पूर्णतया रक्षणं कर्तुं कठिनम् अस्ति

लाओशान-युद्धस्य प्रारम्भः

मे ३१ दिनाङ्के प्रातः ५:४० वादने प्रदोषात् पूर्वं वियतनामसेना सहसा घोरं आक्रमणं कृतवती ।

अस्मिन् समये वियतनामीसेना स्पष्टलक्ष्यं कृत्वा प्रायः द्विसहस्रजनानाम् एकं पदातिबलीकरणसमूहं संयोजितवती, साक्षात् लाओशन्नाला-नगरस्य दिशि दर्शयति स्म

वियतनामसेना प्रदोषात् पूर्वं आक्रमणं कर्तुं चयनं कृतवती, स्पष्टतया अस्पष्टस्य मौसमस्य लाभं ग्रहीतुं आशां कृतवती तथा च एतत् तथ्यं यत् जनमुक्तिसेनायाः ६७ तमे सेना अधुना एव अत्र नियोजितवती आसीत् तथा च भूभागस्य, शत्रुस्थितेः च पूर्णतया परिचिता नासीत् प्रतिद्वन्द्वी अप्रमत्तः।

ते स्वसैनिकानाम् अनेकसमूहेषु विभज्य जटिलभूभागयुक्तैः पर्वतमार्गैः चीनीयसेनायाः अग्रे स्थितानां समीपं गत्वा शान्ततया अग्रे गतवन्तः

संसर्गस्य जोखिमं न्यूनीकर्तुं वियतनामीसैनिकाः रात्रौ आच्छादनेन चीनीयसेनायाः रक्षारेखायाः सावधानीपूर्वकं समीपं गतवन्तः ।

परन्तु वियतनामसेनायाः एतत् कार्यं सर्वथा अप्रत्याशितम् नासीत् ।

यद्यपि जनमुक्तिसेनायाः ६७ तमे सेना लाओशान्-रङ्गमण्डपे एव आगता आसीत् तथापि चीनस्य युन्नान-अग्रपङ्क्तिकमाण्ड् इत्यनेन पूर्वमेव वियतनाम-सेनायाः आक्रामक-योजनायां निपुणता प्राप्ता आसीत्, सर्वेषां सम्भाव्य-आक्रामक-दिशानां सावधानीपूर्वकं व्यवस्था अपि कृता आसीत्

यथा यथा वियतनामसेना समीपं गच्छति स्म तथा तथा अग्रे स्थिताः जनमुक्तिसेनायाः सैनिकाः शीघ्रमेव युद्धविधाने प्रविष्टाः ।

तोपचालकः शीघ्रमेव तोपस्य गोलीकोणं समायोजितवान्, मशीनगनरः च शत्रुस्य घोरस्य आक्रमणस्य सम्मुखीभवितुं सज्जः भूत्वा बन्दुकस्य हस्तं संगृहीतवान् एकनिमेषात् न्यूनेन समये सम्पूर्णा स्थितिः पूर्णतया सजगता आसीत् ।

यद्यपि वियतनामसेना अतीव शीघ्रं प्रगतवती तथापिपरन्तु तेषां यत् अपेक्षितं नासीत् तत् आसीत् यत् जनमुक्तिसेना शीघ्रतरं प्रतिक्रियां ददाति स्म ।

यदा वियतनामीसेना गोलीकाण्डे प्रविष्टा तदा जनमुक्तिसेनायाः स्थानेषु अग्निशक्तिः सहसा बोर्डस्य पारं गोलीकाण्डं कृतवती ।

वियतनामीसेनायाः गमनमार्गे तोपगोलानि, गोलिकाश्च वर्षन्ति स्म, विस्फोटाः, बन्दुकस्य गोलिकाश्च कर्णमूर्च्छिताः आसन्, सम्पूर्णं युद्धक्षेत्रं तत्क्षणमेव ज्वालानां समुद्रे निमग्नम् अभवत्

यद्यपि वियतनामीसैनिकाः एतत् अग्निशक्तिजालं भङ्गयितुं निराशतया प्रयतन्ते स्म तथापि जनमुक्तिसेनायाः रक्षारेखा दुर्गमः आसीत्, अग्निशक्तिः च गहना सटीका च आसीत् यदा कदापि वियतनामीसेना नूतनप्रहारस्य आयोजनं कर्तुं प्रयतते स्म तदा तदा सा शक्तिशालिना अग्निशक्त्या दमिता भवति स्म

ठोसदुर्गेषु अवलम्ब्य अग्रेस्थानेषु स्थिताः जनमुक्तिसेनायाः अधिकारिणः सैनिकाः च वियतनामसेनायाः आक्रामकतरङ्गानाम् आक्रमणार्थं अग्निशक्तिं प्रयुञ्जते स्म, येन ते पुनः पुनः पश्चात्तापं कृत्वा स्वसङ्घटनानाम् पुनर्गठनं कर्तुं बाध्यन्ते स्म

यद्यपि एकदा वियतनामीसेना चीनसेनायाः स्थानस्य समीपं सफलतया गता तथापि जनमुक्तिसेनायाः शक्तिशालिनः रक्षात्मकाग्निशक्तेः सम्मुखे ते प्रभावीरूपेण अग्रे गन्तुं असमर्थाः इति ज्ञातवन्तः

जनमुक्तिसेनायाः अग्निशक्त्या अग्रे भेदनस्य प्रत्येकं प्रयासः अवरुद्धः आसीत्, तत्र कोऽपि पर्याप्तः प्रगतिः न कृता

अग्निशक्तेः दमनेन वियतनामीसैनिकाः केवलं पलायनार्थं भूभागस्य उपयोगं कर्तुं शक्नुवन्ति स्म, अधिकाधिकं क्षतिं परिहरितुं खात-सुरङ्गयोः आच्छादनं अपि अन्वेष्टुम् अर्हन्ति स्म

युद्धं जूनमासस्य २ दिनाङ्के प्रातः ७ वादनपर्यन्तं अभवत् ।त्रिदिनानि यावत् लाओशानयुद्धक्षेत्रे प्रत्येकं पर्वतशिखरं, प्रत्येकं स्थानं च तीव्रप्रतियोगितायाः केन्द्रं जातम्

वियतनामीसेना बहुप्रयत्नाः कृतवती, प्रायः सर्वाणि उपलब्धबलानि उपयुज्य, रात्रौ आक्रमणानि अपि च बहुप्रहारं च कृतवती, जनमुक्तिसेनायाः रक्षारेखां विदारयितुं आशां कुर्वन्

परन्तु अन्ते .ते केवलं उच्चभूमि २११ इत्यत्र १, २ च पदं कष्टेन एव गृहीतवन्तः, शेषस्थानानि अद्यापि जनमुक्तिसेनायाः हस्ते दृढतया आसन्

७०० तः अधिकाः सैनिकाः मारिताः

अस्मिन् युद्धे वियतनामसेनायाः महती हानिः अभवत् ।अस्मिन् युद्धे ७०० तः अधिकाः सैनिकाः मृताः ।

तेषां तोपस्य अपि प्रचण्डा प्रहारः अभवत्, २७ तोपखण्डाः नष्टाः, अग्निसमर्थनस्य क्षमता च प्रायः सर्वथा नष्टा अभवत् वियतनाम-सेनायाः प्रत्येकं तोप-सज्जीकरणं शीघ्रमेव जन-मुक्ति-सेनायाः स्थानं ज्ञास्यति, ततः समीचीनतया प्रहारः भविष्यति ।

जनमुक्तिसेना वियतनामीसेनायाः तोपस्थानानि एकैकशः नष्टुं उन्नततोपनिरीक्षणस्य अग्निनियन्त्रणप्रणालीनां च उपयोगं कृतवती, येन वियतनामसेनायाः तोपसमर्थनं व्यर्थं जातम्

तस्मिन् एव काले यद्यपि चीनीयजनमुक्तिसेनायाः अपि अस्मिन् युद्धे हानिः अभवत् तथापि तेषां रक्षारेखाः दुर्गमाः एव अभवन् । युद्धे कुलम् ७२ पीएलए-अधिकारिणः सैनिकाः च घातिताः अथवा मृताः, येषु १९ जनाः मृताः ।

तेषां बलिदानं लाओशानस्य महत्त्वपूर्णस्य सामरिकस्य उच्चभूमिस्य रक्षणं, चीनीयसेनायाः रक्षारेखायाः उल्लङ्घनं न भविष्यति इति सुनिश्चितं कर्तुं च आसीत् ।

जनमुक्तिसेनायाः सेनापतयः युद्धे उत्तमं कमाण्डकौशलं प्रदर्शितवन्तः, युद्धक्षेत्रस्य परिस्थितौ परिवर्तनानुसारं सैनिकनियोजनं शीघ्रं समायोजयितुं समर्थाः अभवन्, येन प्रत्येकस्य स्थानस्य रक्षणे प्रमुखाः लूपहोल् न सन्ति इति सुनिश्चितं कृतम्

वियतनाम-सेना मूलतः अस्मिन् युद्धे लाओशान्-रङ्गमण्डपे निष्क्रिय-स्थितिं विपर्ययितुं आशां कृतवती परन्तु तेषां सामरिक-समायोजनेन अपेक्षिता सफलता न प्राप्ता इति निष्पन्नम्

ले डुआन् समूहः चीनीयसेनायाः सामर्थ्यस्य दुर्विचारं कृतवान्, भू-तकनीकी-उत्खननेन चीनस्य भारी-अग्नि-शक्तिः प्रभावीरूपेण परिहर्तुं शक्यते इति विश्वासः आसीत् तथापि रक्षा-दुर्गेषु जन-मुक्ति-सेनायाः प्रबल-लाभानां, समृद्ध-युद्ध-अनुभवस्य च अवहेलना कृता

जनमुक्तिसेना न केवलं अग्रयुद्धक्षेत्रे स्वस्य अग्निशक्तिलाभं निर्वाहयति स्म, अपितु वियतनाम-आक्रमणानां एकैकं समाधानार्थं सुरङ्गरक्षारेखानां प्रभावीरूपेण उपयोगं कर्तुं समर्था अभवत्

स्पष्ट स्थिति

१९८५ तमे वर्षे नवम्बरमासे चीन-वियतनाम-सीमायाः निरन्तरं तनावस्य पृष्ठभूमितः वियतनाम-देशस्य नेता फाम् वैन् डोङ्ग् इत्यनेन अमेरिकन-सञ्चारकर्तुः साक्षात्कारः स्वीकृतः ।

साक्षात्कारे फाम् वैन् डोङ्ग् इत्यनेन उक्तं यत् वियतनामदेशः चीनदेशेन सह सम्बन्धं पुनः स्थापयितुं अवसरान् अन्वेष्टुं बहु परिश्रमं कुर्वन् अस्ति। परन्तु यद्यपि वियतनामदेशः द्वयोः देशयोः सम्बन्धसुधारस्य इच्छां बहुवारं प्रकटितवान् तथापि चीनदेशेन कदापि सम्बन्धसुधारस्य किमपि लक्षणं न दर्शितम् इति अपि सः उक्तवान्

अस्मिन् वक्तव्ये स्पष्टतया कूटनीतिकवाक्पटुतायाः किञ्चित् प्रमाणं भवति तथा च अन्तर्राष्ट्रीयसमुदायात् वियतनामदेशस्य विषये किञ्चित् सहानुभूतिम् समर्थनं च प्राप्तुं उद्दिष्टम् अस्ति।

फाम वैन डोङ्गस्य वक्तव्यं अन्तर्राष्ट्रीयमञ्चे किञ्चित् ध्यानं आकर्षितवान्, परन्तु वियतनामदेशेन आन्तरिकबाह्यकठिनतानां सम्मुखीभवति सति स्वस्य कृते निर्गमनमार्गं अन्वेष्टुं प्रयत्नः इति शीघ्रमेव गण्यते स्म

चीन-वियतनाम-सीमासङ्घर्षस्य सन्दर्भे वियतनामस्य आन्तरिकराजनैतिकस्थितिः अस्थिरः अस्ति, आर्थिककठिनताः तीव्राः अभवन्, ले डुआन्-समूहस्य आन्तरिकसङ्घर्षाः क्रमेण सार्वजनिकाः अभवन्

फाम वैन डोङ्गस्य भाषणं यद्यपि किञ्चित् उत्तरदायित्वं चीनदेशं प्रति स्थानान्तरयितुं प्रयतते तथापिपरन्तु अन्तर्राष्ट्रीयसमुदायः सामान्यतया मन्यते यत् सीमाविषयेषु वियतनामदेशस्य मनोवृत्तिः व्यवहारः च स्थितिं सुलभं कर्तुं कठिनं करोति ।

चीनदेशः अस्य सकारात्मकं प्रतिक्रियां न दत्तवान्, परन्तु सैन्यद्वारा स्पष्टां स्थितिं प्रकटितवान् यत् चीनदेशः वियतनाम-देशेन सह सैन्यसङ्घर्षं निरन्तरं कर्तुम् इच्छति, परन्तु यदि वियतनामीसेना चीनदेशे अन्यं तोपगोलं प्रहारयति तर्हि जनमुक्तिसेना दृढतया प्रतियुद्धं करिष्यति।

चीनस्य मनोवृत्तिः अतीव दृढः अस्ति ।अर्थात् वयं सक्रियरूपेण विग्रहान् न प्रेरयिष्यामः, परन्तु वयं कदापि कस्यापि प्रकारस्य उत्तेजनं न सहेम ।

अस्मिन् स्तरे यद्यपि चीन-वियतनाम-सीमायां द्वन्द्वः उपरिष्टात् शमनः अभवत् तथापि वास्तविकः तनावः पूर्णतया न निवृत्तः ।

लाओशान्-युद्धे वियतनाम-सेनायाः असफलतायाः कारणात् तेषां कृते प्रचण्डसैन्यदबावः अभवत्, अयं दबावः प्रत्यक्षतया ले डुआन्-समूहे प्रसारितः

युद्धस्य पराजयानन्तरं ले डुआन्-समूहस्य अन्तः क्रमेण असन्तुष्टिः प्रसृता, सत्तासङ्घर्षाः, आन्तरिकसङ्घर्षाः च अधिकाधिकाः अभवन् ।

बाह्यसैन्यसाहसिककार्यक्रमेण घरेलुसङ्घर्षान् विमुखीकर्तुं प्रयत्नस्य ले डुआन्-समूहस्य रणनीतिः अधिकाधिकं अप्रभाविणी अभवत् ।

तस्मिन् एव काले वियतनाम-देशस्य आन्तरिक-आर्थिक-स्थितिः निरन्तरं क्षीणा भवति । युद्धस्य दीर्घकालीन उपभोगः, अन्तर्राष्ट्रीयसाहाय्यस्य न्यूनीकरणेन सह वियतनामस्य अर्थव्यवस्था प्रायः पतनस्य कगारं प्रति आनयत् ।

देशे विदेशे च द्वयदबावानां सम्मुखे ले ड्यूआन् समूहः प्रभावीरूपेण प्रतिक्रियां दातुं असमर्थः अभवत् ।

फाम वैन डोङ्गस्य वक्तव्यं अधिकं प्रतीकात्मकं कूटनीतिकं इशारा इव अस्ति, यस्य उद्देश्यं वियतनाम-सर्वकारस्य कृते किञ्चित् श्वसनस्थानं प्राप्तुं भवति, परन्तु वस्तुतः चीन-वियतनाम-सीमा-सङ्घर्षे वियतनाम-देशस्य प्रतिकूल-स्थितेः परिवर्तनं कठिनम् अस्ति

१९८६ तमे वर्षे ले डुआन् इत्यस्य स्वास्थ्यं तीव्रगत्या क्षीणं भवितुं आरब्धम् ।

१० जुलै दिनाङ्के ले डुआन् अस्वस्थतायाः कारणात् स्वर्गं गतः ।

ले डुआन् इत्यनेन स्वजीवने या रणनीतिकसुधारयोजना प्रवर्तयितुं प्रयत्नः कृतः, सा तस्य मृत्योः अनन्तरं मृतजन्म इति अपि वक्तुं शक्यते ।

सन्दर्भ : [1] झांग गुओवेई लाओशान के आध्यात्मिक इतिहास के विश्लेषण [J] जर्नल ऑफ वेनशान विश्वविद्यालय, 2021, 34 (5): 30-34