समाचारं

१९८७ भारतविरुद्धं सजीव-अग्नि-सैन्य-अभ्यासः : सैनिकाः अभ्यासात् पूर्वं आत्महत्या-टिप्पण्यानि लिखितवन्तः, कदापि वास्तविकयुद्धे प्रवेशं कर्तुं सज्जाः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९८७ तमे वर्षे एप्रिलमासे चीन-भारतयोः सीमायां केजीएलाङ्ग-क्षेत्रे पीएलए-सीमारक्षासैनिकैः "८७·४" इति संकेतनाम्ना सैन्य-अभ्यासः कृतः । अस्मिन् लाइव-अग्नि-अभ्यासे जन-मुक्ति-सेना न केवलं युद्ध-पूर्वस्य सर्वाणि अनुकूल-प्रशिक्षणं, रसद-आपूर्तिः, सज्जतायाः अन्ये च पक्षाः सज्जीकृताः, अपितु केचन सज्जताः अपि सज्जीकृताः, येषां करणस्य आवश्यकता नास्ति | are also very comprehensive.

1. चीन-भारतयोः मध्ये १९८७ तमे वर्षे पुनः घर्षणं आरब्धम्, भारतस्य दुष्टाभिप्रायः अपि अचलत्

वयं क्रोधेन एतत् सैन्य-अभ्यासं कृतवन्तः यत् भारतं, "अल्पदृष्टि-देशः" अस्माकं सामर्थ्यं पश्यतु, कष्टानि अपि निवृत्ताः भवेयुः |

यत् वदन् अस्य विषयस्य गहनः उत्पत्तिः अस्ति। १९१४ तमे वर्षे एव यदा आङ्ग्लाः भारतस्य नियन्त्रणं कृतवन्तः तदा चीनदेशस्य दक्षिणतिब्बतीप्रदेशस्य योजनाः आसन् ।

आङ्ग्लानां एषा महत्त्वाकांक्षा पश्चात् भारतीयैः सफलतया उत्तराधिकाररूपेण प्राप्ता अतः चीनस्य जनगणराज्यस्य स्थापनायाः अनन्तरं भारतेन स्वस्य पालनं कृत्वा चीनस्य दक्षिणतिब्बतीक्षेत्रस्य भागं स्वस्य अस्थायी "केन्द्रीयक्षेत्राधिकारक्षेत्रे" परिणमितम् १९६२ तमे वर्षे "मल्लयुद्धं "तस्य अनन्तरं भारतस्य महत्त्वाकांक्षाः किञ्चित्कालं यावत् शान्ताः अभवन् । १९८६ तमे वर्षे भारतेन तस्य क्षेत्रस्य नामकरणं "अरुणाचलप्रदेशः" इति कृतम् ।

एकदा एषा वार्ता उजागरिता तदा चीनदेशः अन्तर्राष्ट्रीयसमुदाये बहुचर्चाविषयः अभवत् तस्य क्षेत्रं भारतेन केवलम् एकेन शब्देन अपहृतम् । चीनदेशः भारतं कथं पाठं पाठयति इति न वक्तव्यम्, तेषां व्यवहारः एव अतीव "शूरः" अस्ति, तेषां चिन्तनं च अन्येभ्यः वस्तुतः भिन्नम् अस्ति।

विशेषतः आर्थिकसुधारस्य उद्घाटनस्य च अनन्तरं अधिकाधिकशक्तिशालिनः चीनस्य सम्मुखीभवन् भारतं "अस्माकं शिरसि सवारीं कर्तुं" साहसं करोति।

तदनन्तरं चीनस्य विदेशमन्त्रालयेन कूटनीतिकमाध्यमेन भारते दबावः कृतः, परन्तु परपक्षः सर्वदा उदासीनतां दर्शयति स्म । भारतीयसेनायाः अवैधव्यवहारस्य सम्मुखे चीनदेशः अद्यापि मृदुनीतिं स्वीकुर्वितुं निश्चयं कृतवान्, परन्तु तेभ्यः एकं पदं अधः दातुं वयं अभिप्रायं कृतवन्तः, परन्तु भारतीयपक्षः तस्य किमपि प्रशंसाम् अकरोत् ।

भारतं अद्यापि १९६२ तमे वर्षे इव हठिनां वर्तते इति दृष्ट्वा केन्द्रीयसैन्यआयोगेन भारतस्य विस्तारयोजनायाः निवारणाय उपायानां आवश्यकतां कृत्वा निर्णयमाला कृता । अस्मिन् उपायश्रृङ्खले अस्माकं जनमुक्तिसेनायाः सामर्थ्यं प्रदर्शयन्तः निवारणकार्यक्रमाः अपि सन्ति ।

१९८६ तमे वर्षे सेप्टेम्बरमासे चीनदेशेन अमेरिकन "ब्लैक् हॉक्" इति हेलिकॉप्टर्-प्रवर्तनं कृत्वा तिब्बते जनमुक्तिसेनायाः वायुसेनास्थानकं स्थापितं । तस्मिन् एव काले "८७·४" इति सैन्यव्यायामस्य निर्माणं प्रारब्धम् ।

१९८७ तमे वर्षे मार्चमासे यदा विवादितक्षेत्रे जनमुक्तिसेनायाः भारतीयसेनायाश्च मध्ये द्वन्द्वः वर्धितः तदा द्वयोः पक्षयोः मध्ये लघुप्रमाणेन अग्निप्रदानं जातम् । तस्मिन् समये जनमुक्तिसेना भारतीयसेनायाः एकं कम्पनीं पलटनद्वयेन पराजयित्वा अग्निशामकक्षेत्रात् निवृत्तं कर्तुं बाध्यं कृतवती । एतस्य अग्निविनिमयस्य अनन्तरं जनमुक्तिसेना "८७·४" सैन्यव्यायामस्य सज्जतां वर्धितवती, चतुर्मासिकः बृहत्प्रमाणेन सैन्यअभ्यासः च शान्ततया आरब्धः

मद्यनिर्माणपदे जनमुक्तिसेना पर्याप्तं सज्जतां कृतवती । तस्मिन् समये आन्तरिक-आर्थिक-सुधारस्य आरम्भः भवितुं प्रवृत्तः आसीत्, आन्तरिक-अर्थव्यवस्थायाः महती विकासः अभवत्, अस्माकं सैन्यबलस्य यथासम्भवं सुधारं कर्तुं पर्याप्तं बलं पूर्वमेव आसीत्

अनेकसज्जासु जनमुक्तिसेना सर्वान् पक्षान् सज्जीकृतवती ये सज्जीक्रियन्ते, सर्वेऽपि पक्षाः सज्जीकृताः न भवेयुः।

2. रसदसामग्रीणां सज्जता व्यावहारिकप्रशिक्षणं च

सैनिकाः अश्वाः च न चलन्ति, किन्तु भोजनं तृणं च प्रथमं गच्छन्ति। "८७·४" अभियानात् पूर्वं जनमुक्तिसेना दीर्घकालीनपरिवहनकार्यं कृतवती । तस्मिन् समये जनमुक्तिसेनायाः सैनिकाः बहुभिः परिवहनवाहनैः सुसज्जिताः न आसन् इति कारणतः ते केवलं दैनिकं आपूर्तिकोटां पूरयितुं शक्नुवन्ति स्म । तस्मिन् समये वयं अल्पकाले एव तिब्बतसैन्यक्षेत्रे बहुसंख्याकाः सैनिकाः नियोजितवन्तः सैनिकानाम् नित्यं भोजनं, पेयं, वस्त्रम् इत्यादीनां परिवहनदलानां माध्यमेन आपूर्तिः करणीयः आसीत्

तिब्बतस्य जलवायुः कठोरः अस्ति, विशेषतः चीन-भारतयोः सीमान्तक्षेत्रेषु जलवायुः तस्मादपि तीव्रः अस्ति सैनिकानाम् अग्रपङ्क्तौ आत्मनिर्भरतायाः प्रायः कोऽपि उपायः नास्ति । एतेन प्रथमं जनमुक्तिसेनायाः कार्याणि कृते समस्या उत्पद्यते ।

तस्मिन् समये अस्माकं देशस्य तिब्बतस्य विकासः अधुना इव उन्नतः नासीत्, परिवहनं च अद्यापि अतीव पश्चात्तापस्थितौ आसीत्, मार्गाणां विषये किमपि न वक्तव्यम्, तत्र शिष्टः कच्चामार्गः अपि नासीत् । तस्मिन् समये जनमुक्तिसेनायाः चेङ्गडुसैन्यक्षेत्रे तिब्बतसैन्यक्षेत्रे च विभिन्नस्थानकानां मध्ये आदानप्रदानं संचारं च मूलतः जनशक्तिः एव निर्भरं भवति स्म समूहात् समूहे ग्रेवलमार्गः अस्ति, ये सर्वे सैनिकाः गच्छन्ति । एतादृशे मार्गे जनानां, अश्वानाम् च गमनस्य समस्या नास्ति, परन्तु यानस्य गमनम् अतीव कठिनं भविष्यति ।

चीन-भारतसीमाक्षेत्रे उच्चा ऊर्ध्वता, कृशवायुः च अस्ति । उपयोगदृष्ट्या परिवहनार्थं कारस्य उपयोगः सर्वाधिकं समीचीनः । १९८७ तमे वर्षे पीएलए-सैन्यदलस्य अधिकांशः आन्तरिक-रेजिमेण्ट्-सीमा-कम्पनयः च मार्गैः सम्बद्धाः आसन् ।

कारयानेन परिवहनं सुलभं भविष्यति वा ? निश्चितरूपेण न ! अस्माकं काराः अत्यल्पाः सन्ति।

तस्मिन् समये जनमुक्तिसेनायाः शान्ननसैन्यविभागस्य रसदविभागस्य केवलम् एकः एव वाहनकम्पनी आसीत्, तथा च केवलं ४६ CA10B Jiefang ब्राण्ड् वाहनानि ९५ अश्वशक्तियुक्तानि ४ टनभारयुक्तानि, १ लिशानबस्, २ Jiefang ब्राण्ड् बसयानानि च सामान्यतया कार्यं कर्तुं शक्नुवन्ति स्म तत्सह एतेषां कारानाम् स्थितिः विशेषतया आदर्शा नास्ति, ते केवलं दैनन्दिनयानकार्यं एव निर्वाहयितुं शक्नुवन्ति ।

एतां स्थितिं ज्ञात्वा जनमुक्तिसेनायाः केन्द्रीयकमाण्डः अतीव लज्जितः अभवत् । व्यायामः शीघ्रमेव आरभ्यते, परन्तु अस्माकं "पादौ" "बद्धाः" सन्ति। सैन्यप्रदेशेभ्यः अग्रपङ्क्तियुद्धक्षेत्रेभ्यः गच्छन् सैनिकानाम् आपूर्तिः आवश्यकी इति न वक्तव्यम् यदि परिवहनसमस्यायाः समाधानं न भवति तर्हि सैनिकानाम् गोलिकाः कुतः आगमिष्यन्ति?

पक्षपातानां तौलनानन्तरं केन्द्रीयसैन्यआयोगेन विशेषतया १९८७ तमे वर्षे फरवरीमासे चेङ्गडुसैन्यक्षेत्रं प्रति नूतनानां कारानाम् एकं समूहं प्रेषितम् ।तस्मिन् समये एतानि सर्वाणि काराः रेलयानेन किङ्घाईक्षेत्रं प्रति परिवहनं कृतम् यदा रेलयानं स्टेशनं आगन्तुं प्रवृत्तम् आसीत् तदा अग्रपङ्क्तिसैनिकाः आदेशानुसारं तत् ग्रहीतुं गतवन्तः प्रत्येकं निमेषं इदानीं भारतीयसेनायाः शीघ्रं दूरं प्रेषयति इति गोली भवितुमर्हति!

केन्द्रसर्वकारस्य पूर्णसमन्वयेन ११५ अश्वशक्तियुक्तानि २० नवीनाः जीफाङ्गब्राण्ड्-वाहनानि, ५ टनभारयुक्तानि, एकं एम्बुलेन्सं, द्वौ बीजिंग-ब्राण्ड्-कमाण्ड्-वाहनौ च सर्वाणि मार्गे स्थापितानि यानं प्राप्य सैनिकाः क्षणं यावत् अपि न स्थगितवन्तः, सामानस्य परिवहनार्थं साक्षात् स्वसमूहं प्रति वाहनं प्रेषितवन्तः तस्मिन् समये युद्धे भागं गृहीतवन्तः पीएलए-दिग्गजानां स्मृतीनां अनुसारं ते सम्पूर्णयात्रायां हिमजलं पिबन्ति स्म, संपीडितं शुष्कं भोजनं च खादन्ति स्म यत् ते सर्वाणि कार-वाहनानि गन्तुं पूर्वं सप्तदिनानि यावत् एवं धावितवन्तः सैन्यस्थानकं ।

बसयानस्य स्टेशनं प्राप्तस्य अनन्तरं सेनायाः रसदसमस्याः मूलतः समाधानं प्राप्तवन्तः । तदनन्तरं अनुकूलप्रशिक्षणम् अस्ति।

यतः तस्मिन् समये अस्माकं सेना सैन्य-अभ्यासेषु भागं ग्रहीतुं चीन-भारत-सीमाक्षेत्रे ये जनमुक्ति-सेना-सैनिकाः स्थानान्तरितवन्तः, तेषु बहवः दीर्घकालं यावत् उच्च-उच्च-क्षेत्रेषु निवसन्ति स्म, पक्षद्वयस्य विवादः च उच्चस्य एव आसीत् -altitude areas सैनिकानाम् युद्धप्रभावशीलतां अधिकतमं कर्तुं वास्तविकयुद्धप्रकारः प्रशिक्षणम् अनिवार्यम् अस्ति। शरीरं हाइपोक्सिक-वातावरणे अनुकूलतां प्राप्त्वा एव शारीरिक-असुविधां यथासम्भवं न्यूनीकर्तुं शक्नोति, क्रियायाः प्रभावशीलतां च सुनिश्चितं कर्तुं शक्नोति ।

तस्मिन् एव काले यदा भवन्तः अल्पकाले एव उच्च-उच्च-शीत-क्षेत्रे आगच्छन्ति तदा भवतः शस्त्राणि, उपकरणानि च समायोजयितुं आवश्यकाः भवन्ति, अन्यथा भवतः कार्यप्रदर्शने सहजतया प्रभावः भविष्यति

3. यत् सज्जीकरणकार्यं न कर्तव्यं तत् सर्वं कृतम् अस्ति।

अत्र केचन युद्धप्रशिक्षणपरियोजनाः अपि सन्ति, येषु एजेन्सीकार्यकर्तारः, रसदविभागाः, स्वास्थ्यकर्मचारिणः, पाककर्तारः, संरक्षकाः, आयुधमरम्मतदुकानानि, वाहनमरम्मतदुकानानि इत्यादीनि बहुविभागाः शस्त्राणि च समाविष्टानि सन्ति केवलं युद्धदृष्ट्या युद्धप्रशिक्षणस्य केचन पक्षाः तावत् महत्त्वपूर्णाः न सन्ति किन्तु भारतीयसेना पूर्वमेव द्वारे आगता अस्ति यदि वयं एताः सज्जताः कुर्मः तर्हि भारतीयसेनायाः कश्चन युद्धः अस्ति चेदपि कोलाहलः भविष्यति सैन्यसुधारानन्तरं प्रभावशीलता यद्यपि अस्माकं मध्ये अद्यापि महत् अन्तरं वर्तते तथापि अतिशयेन घबराहटस्य आवश्यकता नास्ति।

तस्मिन् समये अस्माकं जनमुक्तिसेना वियतनाम-सेनायाः विरुद्धं सैनिकाः यदा युद्धं कुर्वन्ति स्म तदा ताभ्यां समस्याभ्यः सक्रियरूपेण ज्ञात्वा किञ्चित् सुधारं कृतवती

युद्धे सैन्यनेतृत्वस्य अप्रभावी आज्ञायाः समस्यायाः प्रतिक्रियारूपेण वयं विचारयामः यत् सेनायाः तृणमूलस्तरस्य केचन सेनापतयः योद्धवः च वास्तविकयुद्धेषु भागं न गृहीतवन्तः, युद्धक्षेत्रे पर्याप्तं शीघ्रं प्रतिक्रियां न दत्तवन्तः, अतः वयं निश्चयं कृतवन्तः यत् सेनायाः सुदृढीकरणं कर्तुं कार्यकर्तानां प्रशिक्षणम्। पीएलए-कार्यकर्तृणां कृते युद्धनिष्पादनम्, युद्धक्षेत्रस्य सफाई इत्यादिषु पक्षेषु व्यापकप्रशिक्षणस्य माध्यमेन ते निश्चितं युद्धानुभवं प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले सेनायाः अन्तः सैन्य-अकादमीषु अध्ययनं कृतवन्तः कर्मचारिणः अध्यापनार्थं चयनिताः भवन्ति । अनेन योद्धुः बुद्धिः यथाशक्ति वर्धयितुं शक्यते ।

न केवलं, अस्य अभ्यासस्य सुचारुसमाप्तिः सुनिश्चित्य जनमुक्तिसेना युद्धकाले विविधविभागैः यत् कार्याणि सम्पन्नं कर्तव्यानि, युद्धकाले प्रत्येकस्य विभागस्य उत्तमसमन्वयस्य सहकार्यस्य च प्रशिक्षणमपि कृतवती , प्रत्येकं विभागः स्वस्य कार्यक्षमताम्, कार्याणि सम्पादयितुं विविधविभागैः सह समन्वयं कर्तुं क्षमता च करोति इति अर्थः । एवं एव सैनिकाः बृहत्प्रमाणेन एकीकृतकार्यक्रमं कर्तुं शक्नुवन्ति ।

एतत् एव न, अस्माकं जनमुक्तिसेनायाः कार्यकर्तारः युद्धकाले आधिकारिकदस्तावेजलेखनस्य, चित्रपठनस्य उपयोगं च, दिवारात्रौ च पिस्तौल-राइफलैः शूटिंग्-कौशलस्य प्रशिक्षणमपि प्राप्तवन्तः |. एतानि कौशल्यं भिन्न-भिन्न-स्थानानुसारं निर्धारयितुं आवश्यकम् अस्ति अवश्यं तत् शिक्षितुं न अनावश्यकं, परन्तु भारतसदृशस्य “दुर्बलकुक्कुटस्य” विरुद्धं एतावत् सावधानतायाः आवश्यकता नास्ति ।

तदतिरिक्तं जनमुक्तिसेनायाः वाहनसैनिकानाम् अपि वाहनचालनकौशलं सुदृढं कर्तुं प्रशिक्षणं प्राप्तुं आवश्यकता वर्तते यथा रक्तनिरोधः, पट्टिका, स्थिरीकरणं च इत्यादीनां तकनीकीप्रशिक्षणस्य आवश्यकता वर्तते; ; शारीरिकप्रशिक्षणम् अधिकं कठोरम् अस्ति सर्वेषां पीएलए-कर्मचारिणां प्रतिसोमवासरे, बुधवासरे, गुरुवासरे च प्रातःकाले अर्धघण्टापर्यन्तं धावनं, मंगलवासरे, शुक्रवासरे च प्रातःकाले पर्वतानाम् आरोहणं, रात्रौ भ्रमणं च करणीयम्।

कथ्यते यत् तस्मिन् समये जनमुक्तिसेनायाः अग्रपङ्क्तिसैनिकाः सर्वेभ्यः सैनिकेभ्यः शिरः मुण्डनं कर्तुं, आत्महत्यापत्रं लिखितुं, बन्दुकं, गोलाबारूदं च प्राप्तुं, प्रथमचिकित्सासामग्रीणां वितरणं च कृतवन्तः भारतीयसेनायाः कृते उपरि आगन्तुं, अपि च यथासम्भवं बलिदानं न्यूनीकर्तुं, अथवा सैनिकानाम् अनुमतिं दातुं चोटस्य अनन्तरं उद्धारं सुलभं कृत्वा जीवितस्य दरं सुधारयितुम् अस्माकं ध्यानं वर्तते।

किञ्चित्पर्यन्तं तदानीन्तनस्य पीएलए-सङ्घस्य केचन सज्जताः अनावश्यकाः आसन्, परन्तु सावधानता सर्वदा भवति । दशकशः सैन्यसुधारस्य पुनर्शस्त्रीकरणस्य च अनन्तरं १९८७ तमे वर्षे भारतीयसेना १९६२ तमे वर्षे कष्टेन एव एकत्रितस्य दुर्सुसज्जितस्य कृशवस्त्रधारिणां च सेनायाः अपेक्षया बहु भिन्ना आसीत् ।तेषु आपूर्तिविमानानाम्, युद्धहेलिकॉप्टराणां च बहुसंख्या आसीत्, येन आपूर्तिः, समर्थनं च भवति स्म भूमौ आक्रमणम् । अभ्यासस्य पराकाष्ठायां भारतीयसेना प्रत्यक्षतया जनमुक्तिसेनायाः पूर्वाक्रमणबलानाम् विरुद्धं युद्धं कर्तुं १२ विभागान्, अनेकाः स्थानीयस्वतन्त्राः ब्रिगेडाः च नियोजितवती अन्येषां अभिलेखानुसारं भारतीयसेना अपि तस्मिन् समये वायुसेनायाः ५ स्क्वाड्रनानां प्रयोगं कृतवती ।

अस्मात् दृष्ट्या जनमुक्तिसेनायाः एतानि सज्जतानि तावत् अनावश्यकानि न सन्ति । यद्यपि अस्माभिः सर्वं सज्जीकृतं, यत् किमपि सज्जीकर्तुं न अर्हति, तथापि ये सज्जाः सन्ति तेषां कृते अवसराः आरक्षिताः सन्ति इति वयं चीनीयजनाः सर्वदा मन्यामहे |. यावत् युद्धं न आरब्धं तावत् वयं सर्वदा सज्जतां कर्तुं शक्नुमः, यद्यपि वयं परिस्थितेः विषये पूर्णतया निश्चिन्ताः भवेम तथापि सज्जता करिष्यामः एतत् अस्माकं विनयशीलं विवेकपूर्णं, रूक्षं विस्तृतं च युद्धदर्शनम्।

अवश्यं एतानि कार्याणि खलु अस्माकं जनमुक्तिसेनायाः अभ्यासेषु महतीं साहाय्यं कृतवन्तः | मासत्रयस्य सज्जतायाः अनन्तरं जनमुक्तिसेनायाः विभिन्नानां यूनिट्-समूहानां शारीरिकसहनशक्तिः, युद्धकाले व्यापारः, रात्रौ मार्चिंग्-कौशलं च महत्त्वपूर्णतया सुधरितम् अस्ति