समाचारं

२-१ ! यूएस ओपनस्य प्रथमदिनम् अराजकम् आसीत्, चीनदेशस्य ३ खिलाडयः निर्वाचिताः! झेङ्ग किन्वेन् इत्यस्य पुनरागमनम् एतावत् रोमाञ्चकारी अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के प्रातःकाले बीजिंगसमये २०२४ तमस्य वर्षस्य अमेरिकी-टेनिस्-ओपन-क्रीडायाः प्रथमः दौरः पूर्णतया आरब्धः युआन् युए सहजतया ई-आन्द्रीवा इत्यनेन सह ०-२, वाङ्ग ज़ियुः पारी इत्यनेन सह ०-२ इति स्कोरेन पराजितः, पुरुषाणां एकलस्पर्धायां शाङ्ग जुन्चेङ्ग् इत्यनेन बुब्लिक् इत्यनेन सह ३-२ इति स्कोरेन संकीर्णतया पराजितः, बुयुन्चाओकेट् इत्यनेन रुड् इत्यनेन सह ०-३ इति स्कोरेन पराजयः अभवत् । एतावता ३ जनानां पदोन्नतिः ३ जनाः च निर्मूलिताः, येन आनन्दस्य दुःखस्य च रात्रौ सृज्यते।

झेंग किनवेन वि एस अनिसिमोवा

७ क्रमाङ्कस्य बीजरूपेण प्रथमपरिक्रमे झेङ्ग किन्वेन् इत्यस्य प्रतिद्वन्द्वी अनिसिमोवा आसीत्, यः अस्मिन् मासे प्रारम्भे WTA1000 टोरोन्टो-स्थानके सबलेन्का-इत्येतत् पराजितवान्, अन्ततः उपविजेता अभवत्

प्रथमे सेट् मध्ये झेङ्ग किन्वेन् इत्यस्य स्थितिः दुर्बलः आसीत्, अनिसिमोवा त्रिवारं सर्व् भङ्गं कृत्वा ६-४ इति स्कोरेन विजयं प्राप्तवान् । द्वितीयसेट् मध्ये प्रवेशानन्तरं झेङ्ग किन्वेन् अन्ततः स्वस्य मेलरूपं प्राप्य ६-४ इति समानेन स्कोरेन विजयं प्राप्तवान्, कुलस्कोरः १-१ इति स्कोरेन बद्धः अभवत् । अन्तिमनिर्णायकसेट् मध्ये झेङ्ग किन्वेन् क्रमेण पराजितः भूत्वा पुनः २-६ इति स्कोरेन पराजितः अभवत् ।

युआन युए बनाम ई-आन्द्रीवा

झेङ्ग किन्वेन् द्वितीयपरिक्रमे प्रगतेः अनन्तरं तस्य प्रतिद्वन्द्वी ई-आन्द्रीवा भविष्यति, उत्तरार्धं चीनीयक्रीडकं युआन् युए इत्यस्य सामनां कृतवती तथा च समग्रतया सा प्रथमसेट् ६-३ इति स्कोरेन जित्वा द्वितीयसेट् मध्ये टाई-ब्रेक् जित्वा। २-० इति कुलस्कोरेण अग्रेसरन् युआन् युए इत्यनेन अपि लज्जाजनकं अभिलेखं निर्मितम् अस्मिन् वर्षे चतुर्णां ग्राण्डस्लैम्-प्रतियोगितानां प्रथम-परिक्रमायाः पराजयः अभवत् ।

वांग यफन वि सकारी

चीन गोल्डन् फ्लावर अपि द्वितीयपरिक्रमे अगच्छत्, तथैव वाङ्ग याफन् प्रथमसेट् ६-२ इति स्कोरेन जित्वा ९ क्रमाङ्कस्य सकरी चोटं प्राप्य अन्ततः निवृत्तिम् अयच्छत् एतेन प्रकारेण वाङ्ग याफन् पञ्चवारं ग्राण्डस्लैम् प्रतियोगितासु विजयं प्राप्तुं शक्नोति स्म .द्वितीयपरिक्रमे अग्रिमम् ।

वांग ज़ीयु वि.स

वाङ्ग ज़ियुः विश्वस्य ६० क्रमाङ्कस्य पैरी च मध्ये सा अद्यापि ६-७ (२), ६-७ (५) इति स्कोरेन प्रतिद्वन्द्विनं हारितवती प्रमोशन हेतु यफन।

अन्ययोः पुरुषयोः एकलक्रीडायोः शाङ्ग जुन्चेङ्ग्, बुयुन्चाओकेट् च एकत्र भागं गृहीतवन्तौ ।

प्रथमः उपस्थितः शाङ्ग जुन्चेङ्गः २७ क्रमाङ्कस्य बुब्लिक् इत्यस्य सामनां कृतवान् अन्ते शाङ्ग जुन्चेङ्गः कुलम् ३-२ इति स्कोरेन संकीर्णतया विजयं प्राप्तवान् US Open इति क्रीडायां प्रथमवारं ग्राण्डस्लैम् स्पर्धायां शीर्ष ३० मध्ये पराजयं कृत्वा .

पश्चात् क्रीडितः बुयुन्चाओकेट् ८ क्रमाङ्कस्य बीजस्य रुड् इत्यस्य सामनां कृतवान् । पूर्वस्मिन् क्वालिफाइंग्-परिक्रमे बुयुन्चोकेट्-इत्यनेन क्रमशः त्रीणि क्रीडाः जित्वा स्वस्य करियर-मध्ये प्रथमवारं ग्राण्ड-स्लैम्-क्रीडायाः मुख्य-अङ्के प्रवेशः कृतः, व्यक्तिगत-सफलतां सम्पन्नम् अधुना यूएस ओपन मुख्य-अङ्कस्य प्रथम-परिक्रमे बौयुन्चोकेर्ट् रुड्-इत्यस्य सम्मुखीभूय प्रथम-सेट् ६-७ (२), द्वितीय-सेट् पुनः २-६, तृतीय-सेट् अपि २-६ इति स्कोरेन हारितवान्, कुल-अङ्कः ० इति -3 विनाशकारी पराजयः।