समाचारं

अमेरिकी ओपनस्य नवीनतमः युद्धप्रतिवेदनः : चीनीसेनायाः ३ सदस्याः निर्मूलिताः! झेङ्ग किन्वेन् इत्यस्य आरम्भः उत्तमः अभवत्, शाङ्ग जुन्चेङ्ग् इत्यनेन प्रथमं दौडविजयं प्राप्तम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ अगस्तदिनाङ्के बीजिंगसमये यू.एस retired, and Shang Juncheng gained मुख्यक्रीडायां प्रथमः विजयः, क्रीडायाः संक्षिप्तं सारांशं पश्यामः ।

महिला एकल सप्तम बीजझेंग किनवेनकठिनतया त्रीणि सेट्-क्रीडां कृत्वा सा अमेरिकन-क्रीडकं अनिसिमोवा-इत्येतत् पलटितवती, तस्याः प्रथम-सर्वस्य सफलतायाः दरः क्रीडायाः आरम्भे न्यूनः आसीत्, गतिरोध-परिक्रमे तस्याः पुनरागमनस्य गुणवत्ता अपि अधिका नासीत् प्रथमे सेट् मध्ये सा ४-६ इति स्कोरेन हारितवती, सौभाग्येन सा राज्यं समायोजयित्वा, क्रमेण सर्व् भङ्गयित्वा, मनोबलं वर्धयितुं एसीई-कन्दुकं मारयित्वा च क्रमेण सुस्थः अभवत्, ६ इति दृढं पुनरागमनं च कृतवान् -४, ६-२ । यथा क्रीडायाः पूर्वं अपेक्षितं यत् प्रक्रिया कठिना भविष्यति, तथैव सौभाग्येन झेङ्ग किन्वेन् दबावं सहित्वा रक्षायां मानसिकतायां च महत्त्वपूर्णं सुधारं कृतवान् सः पुनः महत् परिणामं प्राप्तुं उत्सुकः अस्ति।

वाङ्ग यफन्विश्वे ९ स्थाने स्थितस्य साका इत्यस्य सम्मुखीकरणेन सः अतीव वीररूपेण आसीत्, प्रथमे सेट् मध्ये सः उत्तमं प्रतिस्पर्धात्मकं स्तरं निर्वाहितवान्, ततः परं तस्य प्रतिद्वन्द्वी चोटितः भूत्वा निवृत्तिम् अयच्छत् एवं वाङ्ग याफन् प्रथमः खिलाडी अभवत् यः अग्रिमपरिक्रमे अगच्छत् सः इदं लॉटरी इति चिन्तितवान्, परन्तु सः अप्रत्याशितरूपेण आश्चर्यचकितः अभवत् यथा ईश्वरः स्वस्य साहाय्यं कुर्वतां साहाय्यं करोति तथा उत्तमं प्रदर्शनं अनुग्रहं प्राप्स्यति।

बुयुन्चाओकेतक्वालिफाइंग्-परिक्रमस्य अन्तिम-परिक्रमे सः करत्सेव्-इत्येतत् विपर्यस्तं कृत्वा मुख्य-अङ्क-क्रीडायां प्रविष्टवान् .सः प्रथमे सेट्-मध्ये अत्यन्तं दृढतया क्रीडति स्म, सदैव च निकटतया अनुसरणं करोति स्म, तदनन्तरं तेषां प्रतिद्वन्द्वी अधिकाधिकं उत्साही अभवत्, अन्ते च ते क्रमशः त्रीणि सेट्-क्रीडां हारितवन्तः तथा निराकृताः आसन्।वार्ता सम्पन्नपञ्चसु क्रीडासु भयंकरं युद्धं कृत्वा सः २७ क्रमाङ्कस्य बुब्लिक्-इत्येतत् पराजय्य द्वितीय-परिक्रमे गतः .

युआन युएआन्द्रेवा इत्यनेन सह ०-२ इति स्कोरेन पराजितः सा स्वस्य अवस्थां समायोजयितुं मन्दं कृतवती, दुर्भाग्येन द्वितीयसेट् मध्ये टाईब्रेकरं हारितवती ।वांग ज़ीयुपैरी इत्यनेन सह ०-२ इति स्कोरेन पराजितः सन् क्रीडा अतीव गतिरोधी आसीत् ।