समाचारं

यु चेङ्गडोङ्गः - हुवावे इदानीं कृते २,००,००० युआन् इत्यस्मात् न्यूनं कार-उत्पादं प्रक्षेपणं कर्तुं विचारं न करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २७ दिनाङ्के समाचारानुसारं कालस्य पत्रकारसम्मेलने Huawei Smart Car Solutions BU CEO Yu Chengdong इत्यनेन सार्वजनिकरूपेण उक्तं यत् Wenjie इत्यस्य नवप्रक्षेपणं M7 Pro मॉडलं सम्प्रति प्रत्येकं विक्रये धनहानिः भवति।
यु चेङ्गडोङ्ग् इत्यनेन पत्रकारसम्मेलने वाहनानां मूल्यस्य विषये विस्तरेण उक्तम्। सः प्रकटितवान् यत् वेन्जी इत्यस्य नूतनस्य M7 Pro इत्यस्य न्यूनतमसंस्करणस्य, यस्य विक्रयपूर्वमूल्यं २४९,८०० युआन् अस्ति, तस्य प्रत्येकं विक्रीतस्य यूनिटस्य कृते २०,००० युआन् अधिकं हानिः भविष्यति, प्रायः ३०,००० युआन् च हानिः भविष्यति। एतत् कथनं वर्तमानविपण्यमूल्यनिर्धारणस्य अन्तर्गतं मॉडलस्य लाभप्रदताचुनौत्यं प्रकाशयति।
वस्तुतः यु चेङ्गडोङ्ग इत्यनेन हुवावे इत्यस्य स्मार्टकारव्यापारस्य हानिः इति प्रथमवारं न उक्तम् । अस्मिन् वर्षे एप्रिलमासे सः एकं लेखं प्रकाशितवान् यत् यतः हुवावे इत्यनेन बुद्धिमान् वाहनचालनप्रौद्योगिक्याः अनुसन्धानं विकासं च बहु निवेशः कृतः, तस्मात् हुवावे इत्यस्य उच्चस्तरीयाः बुद्धिमान् चालनमाडलाः ३,००,००० युआन् इत्यस्मात् न्यूनाः मूल्यानि वस्तुतः हानिरूपेण विक्रीयन्ते।
अल्पलाभयुक्तानां कारानाम् विषये वदन् यू चेङ्गडोङ्ग् इत्यनेन स्पष्टं कृतं यत् हुवावे इत्ययं तावत्पर्यन्तं २,००,००० युआन् इत्यस्मात् न्यूनं कार-उत्पादं प्रक्षेपणं कर्तुं न विचारयिष्यति यतोहि सम्प्रति तस्य २,००,००० युआन्-तः न्यूनं व्ययस्य नियन्त्रणस्य क्षमता नास्ति
ज्ञातव्यं यत् यद्यपि Changan Deep Blue S07 इति प्रथमं मॉडलं यस्य मूल्यं 200,000 युआन् इत्यस्मात् न्यूनं भवति तथा च Huawei इत्यस्य बुद्धिमान् चालनप्रौद्योगिक्याः उपयोगः भवति तथापि Huawei इत्यस्य लेजर-आधारितस्य Intelligent driving system इत्यस्य अपेक्षया Qiankun Intelligent Driving (शुद्धदृश्यसमाधानस्य) उपयोगं करोति यु चेङ्गडोङ्ग इत्यनेन बोधितं यत् लिडार् समाधानम् आधारितं हुवावे इत्यस्य बुद्धिमान् चालनप्रणाली सम्प्रति न्यूनतया वर्तमानपदे एतादृशं न्यूनं व्ययम् प्राप्तुं असमर्था अस्ति
स्रोतः - वैश्विकसंजालः
प्रतिवेदन/प्रतिक्रिया