समाचारं

यात्रीकारस्य बाह्यसंरक्षणस्य प्रथमः चीननेतृत्वेन अन्तर्राष्ट्रीयमानकः प्रकाशितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : यात्रीकारस्य बाह्यसंरक्षणस्य प्रथमः चीननेतृत्वेन अन्तर्राष्ट्रीयमानकः विमोचितः अस्ति

अस्माकं संवाददाता (रिपोर्टरः कोङ्ग डेचेन्) रिपोर्टरः अद्यैव मार्केट् रेगुलेशनस्य राज्यप्रशासनात् ज्ञातवान् यत् चीनेन संशोधितः अन्तर्राष्ट्रीयमानकः "सडकवाहनानि - यात्रीकारस्य बाह्यसंरक्षणम्" आधिकारिकतया विमोचितः मोटर वाहन निष्क्रिय सुरक्षा ISO अन्तर्राष्ट्रीय मानक।

सुरक्षा वाहनविकासे शाश्वतविषयः अस्ति तथा च अन्तर्राष्ट्रीयमानकीकरणसङ्गठनस्य महत्त्वपूर्णा शोधदिशा अस्ति । २०२१ तमस्य वर्षस्य दिसम्बरमासे वाहनसुरक्षाप्रौद्योगिक्याः औद्योगिकविकासस्य च लाभं संयोजयित्वा चीनदेशेन अन्तर्राष्ट्रीयमानकीकरणसङ्गठने मार्गवाहनतकनीकीसमित्याम् (ISO/TC22) यात्रीकारानाम् बाह्यसंरक्षणस्य संशोधनार्थं अन्तर्राष्ट्रीयमानकप्रस्तावः प्रस्तावितः (ISO 2958:1973) , and in 2022 परियोजना आधिकारिकतया १८ फरवरी दिनाङ्के आरब्धा । परियोजनायाः नेतृत्वं चीनीयविशेषज्ञाः कृतवन्तः परियोजनायाः कालखण्डे चीनीयविशेषज्ञाः ISO/TC22/WG18 वाहनबाह्यसंरक्षणकार्यसमूहस्य स्थापनां आरब्धवन्तः तथा च जर्मनी, फ्रान्स, मलेशिया इत्यादीनां देशानाम् विशेषज्ञाः शोधकार्य्ये भागं गृहीतवन्तः मानकस्य सूत्रीकरणम् ।

इदं ज्ञातं यत् ISO 2958:2024, वाहनानां बाह्यसंरक्षणपरीक्षणविधिषु सुधारस्य आधारेण, संकरविद्युत्वाहनानां शुद्धविद्युत्वाहनानां च चार्जिंगप्रणाल्याः विद्युत्प्रणाल्याः च तकनीकीआवश्यकताः अधिकं योजयति, तथा च कृते न्यूनगति-अखण्डतासमाधानं प्रस्तावयति बुद्धिमान् संवेदकाः प्रकाशघटकाः च इत्यादीनां वाहनानां निर्माणं भवति, अतः वाहनस्य न्यूनगति-टकराव-सुरक्षा-संरक्षणस्य कृते तकनीकी-आवश्यकतानां परीक्षण-विधिनां च सम्पूर्णः समुच्चयः भवति एषः मानकः कैमरे, रडार इत्यादिभिः नूतनघटकैः सुसज्जितैः विविधैः शक्तिरूपैः, तथैव विशेषघटककार्यैः च सुसज्जितानां यात्रिककारानाम् कृते प्रयोज्यः अस्ति, तथा च वैश्विकवाहनसुरक्षाप्रौद्योगिक्याः उन्नतिं उद्योगस्य द्रुतविकासाय च सहायकः भविष्यति (काङ्ग डेचेन्) ९.

(जनस्य दैनिकविदेशसंस्करणम्)

प्रतिवेदन/प्रतिक्रिया