समाचारं

मीडिया-अवधानम् : चीनदेशः बृहत्-विस्थापन-इन्धन-वाहनेषु शुल्कं वर्धयितुं चर्चां करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २५ दिनाङ्के समाचारः कृतः ।हाङ्गकाङ्ग-आर्थिकदैनिकजालस्थले अगस्तमासस्य २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशस्य वाणिज्यमन्त्रालयस्य वित्तविभागस्य प्रभारी व्यक्तिः मतं श्रुतुं सभायाः आतिथ्यं कृतवान् उद्योगस्य, विशेषज्ञाः विद्वांसः च बृहत्-विस्थापन-इन्धन-वाहनानां आयातं वर्धयितुं शुल्कस्य विषये टिप्पण्याः सुझावाः च। सभायां सम्बद्धानां उद्योगसङ्गठनानां, शोधसंस्थानां, वाहनकम्पनीनां च प्रतिनिधिः उपस्थिताः आसन्।
पूर्वं चीनदेशः बृहत्विस्थापनयुक्तानां पेट्रोलवाहनानां आयाते अस्थायीशुल्कं वर्धयितुं प्रासंगिकप्रक्रियाः अग्रे सारयति इति ज्ञातम्।
चीनयात्रीकारसङ्घस्य आँकडानुसारं यूरोपदेशात् चीनदेशं प्रति २.५ लीटरपर्यन्तं विस्थापनं कृत्वा यात्रिककारानाम् कुलवार्षिकनिर्यातमूल्यं १८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् चीनदेशेन यूरोपदेशं प्रति निर्यातितानां विद्युत्वाहनानां परिमाणात् अधिकम् अस्ति २०२३ तमे वर्षे । यदि चीनदेशः अस्थायीशुल्कदरं वर्धयति तर्हि बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादीनां जर्मनीदेशस्य कारकम्पनयः प्रथमं प्रभाविताः भविष्यन्ति।
प्रतिवेदनानुसारं अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य अन्तर्राष्ट्रीयव्यापारविशेषज्ञः कुई फैन् इत्यनेन उक्तं यत् उद्योगः चीनदेशं आह्वयति यत् सः बृहत्-विस्थापन-वाहनानां आयातशुल्कं २५% यावत् वर्धयतु इति विश्वव्यापारसंस्थायाः प्रति चीनस्य प्रतिबद्धतानां व्याप्तिः अस्ति तथा च विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं पूर्णतया अस्ति।
जर्मनीदेशस्य हैण्डेल्स्ब्लैट्-जालस्थले अगस्तमासस्य २३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनदेशः आयातशुल्कस्य सम्भाव्यं आरोपणस्य दृष्ट्या विदेशीयवाहननिर्मातृणां लक्ष्यं निरन्तरं कुर्वन् अस्ति
चीनस्य वाणिज्यमन्त्रालयेन घोषितं यत्, बृहत्-विस्थापन-इन्धन-वाहनानां आयात-शुल्कं वर्धयितुं तेषां मतं, सुझावं च श्रोतुं विशेषज्ञान्, उद्योग-सङ्गठनान्, उद्योग-प्रतिनिधिन् च सभां कर्तुं आमन्त्रितवान् |. चीनदेशस्य वाणिज्यमन्त्रालयेन उपस्थितानां विषये वा सभायाः परिणामस्य विषये अधिका सूचना न दत्ता।
समाचारानुसारं मेमासे एव यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः उक्तवान् यत् चीनसर्वकारः आयातितकारानाम् उपरि अतिरिक्तशुल्कं आरोपयितुं शक्नोति इति। तत्कालीन "अन्तःस्थानां" मते प्रभावितवाहनानां २५% शुल्कं भवितुं शक्नोति ।
यूरोपीयसङ्घ-चीन-वाणिज्यसङ्घः तस्मिन् समये अवदत् यत् सम्भाव्यस्य उपायस्य प्रभावः "यूरोपीय-अमेरिकन-कारनिर्मातृषु" भविष्यति । जर्मनीदेशस्य वाहननिर्मातारः अपि शुल्कस्य कारणेन महत्त्वपूर्णतया प्रभाविताः भविष्यन्ति। (संकलित/Nie Litao) २.
स्रोतः सन्दर्भ समाचारजालम्
प्रतिवेदन/प्रतिक्रिया