समाचारं

ब्रिटिशमाध्यमाः : भोजनार्थिनः अद्वितीयरुचिं तृप्तयितुं इटालियन-आइसक्रीम-दुकानं एआइ-जनितं आइसक्रीम-प्रक्षेपणं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] इटलीदेशस्य एकेन आइसक्रीम-दुकानेन अद्यैव कृत्रिमबुद्ध्या (AI) उत्पन्नं विश्वस्य प्रथमं आइसक्रीम-प्रक्षेपणं कृतम्, येन उपभोक्तृणां बहूनां संख्या आकृष्टा अभवत्
आँकडा मानचित्र (IC Photo) .
२५ तमे दिनाङ्के ब्रिटिश-"टाइम्स्"-रिपोर्ट्-अनुसारं अन्तिमेषु वर्षेषु विचित्र-आइसक्रीम-स्वादानाम् उन्मादः इटली-देशं व्याप्तवान्, भोजनार्थिनः च नूतनानां स्वादानाम् अभ्यासं कर्तुं उत्सुकाः सन्ति स्वादानाम् विस्तारार्थं इटालियन-आइसक्रीम-प्रमुखाः नूतनानां उत्पादानाम् परिचयस्य उपायान् अन्विषन्ति ।
इटलीदेशस्य प्रसिद्धस्य टेरा-आइसक्रीम-दुकानस्य स्वामिना साम्बो-इत्यनेन अपि कृत्रिम-बुद्धि-प्रवर्तनं कृत्वा २४-आइसक्रीम-निर्मातृणां जालपुटैः सह ८७-व्यञ्जनानि अन्तर्जाल-बुद्धिमान् गपशप-रोबोट् "ChatGPT" इत्यत्र अपलोड् कृता, अन्ते च एकं अद्वितीयं नुस्खं चयनितम्: लेपितम् balsamic rice कारमेलकृतकृष्णमरिचं श्वेतचॉकलेट आइसक्रीम च सह क्रैनबेरी जाम।
साम्बो प्रारम्भे आइसक्रीमस्वादविस्तारार्थं कृत्रिमबुद्धेः उपयोगे संशयितः आसीत्, सर्वदा "सृजनशीलता अधिकनिजी, अधिकमानवभागः" इति मन्यते स्म परन्तु उत्तमं विक्रयं दृष्ट्वा साङ्गबो इत्यस्य मतं यत् एषा प्रौद्योगिकी आइसक्रीम-दुकानानां सृजनशीलतां प्रेरयितुं अधिकं प्रतिस्पर्धां कर्तुं च साहाय्यं कर्तुं शक्नोति।
साम्पो इत्यस्य प्रयोगः अद्वितीयः नास्ति।इटलीदेशस्य आइसक्रीम-उद्योगः पेटू-उत्पादकानां नेतृत्वे पुनर्जागरणं कुर्वन् अस्ति, ये विचित्र-स्वादैः, उच्च-गुणवत्ता-युक्तैः ऋतु-सामग्रीभिः च ग्राहकानाम् आकर्षणं कुर्वन्ति रोमस्य सपिएन्जा विश्वविद्यालयस्य मानवशास्त्रस्य प्राध्यापकः अर्नेस्टो डी रेन्जो इत्यनेन उक्तं यत्, "उपभोक्तारः औद्योगिकीकरणेन वैश्वीकरणेन च चालितस्य मानकीकरणस्य एकरूपीकरणस्य च विरुद्धं विद्रोहं कुर्वन्ति" इति
अधुना साम्बो विशिष्टविपण्यक्षेत्रेषु प्रवेशार्थं "ChatGPT" इत्यस्य उपयोगं कर्तुं अपि योजनां करोति, यथा मध्यपूर्वशैल्या प्रेरितस्य गुलाबजलस्य अथवा इलायचीकफी इत्यादीनां आइसक्रीमस्य नूतनानां स्वादानाम् आरम्भः "मम स्वप्नः इटलीदेशस्य उत्तमगुणवत्तां... विश्वम्‌।" "। (वु जिन) ९.
प्रतिवेदन/प्रतिक्रिया