समाचारं

५०० दिवसाभ्यन्तरे सूडानदेशः "क्षुधा" फसति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये ईशान-आफ्रिकादेशस्य सूडान्-देशे देशे प्रसृतं गृहयुद्धं आधिकारिकतया ५०० तमे दिवसे प्रविष्टम् । २०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के एतत् गृहयुद्धं प्रारब्धम् ।युद्धं कुर्वन्तः दलाः सूडान-सशस्त्रसेना, सूडान-द्रुत-सहायक-सेना च आसन् । राजधानी खारतूम-नगरे अयं युद्धः प्रारब्धः, ततः क्रमेण अन्येषु प्रदेशेषु अपि प्रसृतः ।
एतत् गृहयुद्धं सूडान-जनानाम् कृते गहनं दुःखं जनयति । अधुना एव संयुक्तराष्ट्रसङ्घेन उक्तं यत् सूडानस्य उत्तरडार्फुरक्षेत्रे दुर्भिक्षः अभवत्-२०१७ तः परं विश्वव्यापी प्रथमः पुष्टः दुर्भिक्षः । सम्पूर्णे सूडानदेशे दुर्भिक्षस्य संकटः निरन्तरं वर्धते । संयुक्तराष्ट्रसङ्घस्य अधिकारिणः अवदन् यत् देशे २५.६ मिलियनतः अधिकाः जनाः तीव्रक्षुधायाः जोखिमे सन्ति, ८५ लक्षं जनाः आपत्कालीनक्षुधायाः जोखिमे सन्ति।
तथापि युद्धम् अद्यापि प्रचलति । गतसप्ताहे सूडानसशस्त्रसङ्घर्षविषये युद्धविरामवार्तालापस्य नूतनः दौरः स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे समाप्तः, परन्तु युद्धविरामादिविषयेषु किमपि सम्झौतां न प्राप्तवान्। संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः एकः अधिकारी बीजिंग-न्यूज-पत्रिकायाः ​​संवाददात्रे अवदत् यत् यदि एतत् गृहयुद्धं निरन्तरं भवति तर्हि सूडानदेशे सहस्राणां जनानां जीवनं संकटग्रस्तं भविष्यति।
जुलैमासस्य २४ दिनाङ्के स्थानीयसमये पूर्वसूडानदेशे सूडानदेशे सशस्त्रसङ्घर्षः निरन्तरं भवति स्म, विस्थापिताः जनाः शरणार्थीशिबिरेषु निवसन्ति स्म । चित्र/IC फोटो
देशं व्याप्तं दुर्भिक्षम्
आफ्रिका-मध्यपूर्वयोः बृहत्तमः कृषि-उत्पादकः सूडान्-देशः चिरकालात् अस्य क्षेत्रस्य सम्भाव्यः रोटिकाटोपः इति दृश्यते, परन्तु अधुना देशे क्षुधाः व्याप्तः अस्ति
अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनाङ्के संयुक्तराष्ट्रसङ्घस्य खाद्यकार्यक्रमस्य "एकीकृतखाद्यसुरक्षाचरणवर्गीकरणम्" (IPC) परियोजनायाः दुर्भिक्षसमीक्षासमित्या (FRC) आधिकारिकतया पुष्टिः कृता यत् सूडानदेशस्य उत्तरदारफुर्नगरे ज़म्जामशरणार्थीशिबिरे दुर्भिक्षः अभवत्। एफआरसी-रिपोर्ट् दर्शयति यत्, अस्मिन् वर्षे जनवरी-मासात् प्राप्तानां आँकडानां आधारेण, ज़म्जम्-शरणार्थीशिबिरे तीव्र-कुपोषणं, मृत्युः च दुर्भिक्षं मन्यमानस्य IPC-सीमाम् अतिक्रान्तवती अस्ति
सिन्हुआ न्यूज एजेन्सी रायटर्-पत्रिकायाः ​​प्रतिवेदनस्य उद्धृत्य अवदत् यत् २००४ तमे वर्षे आईपीसी-परियोजनायाः आरम्भात् तृतीयवारं विश्वे कुत्रचित् दुर्भिक्षस्य पहिचानः कृतः एफआरसी-सङ्घटनेन प्रथमवारं २०११ तमे वर्षे दुर्भिक्षस्य घोषणा कृता, यदा सोमालियादेशे द्वन्द्वस्य, अनावृष्टेः, अपर्याप्तवृष्टेः च कारणेन प्रायः ५,००,००० जनाः दुर्भिक्षेण पीडिताः आसन् अद्यतनतमः समयः २०१७ तमे वर्षे आसीत् । तस्मिन् समये दक्षिणसूडानस्य यूनिटी स्टेट् इत्यस्य केषुचित् भागेषु वर्षत्रयस्य गृहयुद्धस्य अनन्तरं ८०,००० जनाः दुर्भिक्षस्य सामनां कुर्वन्ति स्म ।
सूडानदेशस्य मानवीयसंकटः एकवर्षात् अधिकं यावत् अधिकं भवति यतः द्वन्द्वः निरन्तरं वर्तते। विशेषतः उत्तरदारफुरस्य राजधानी एल फाशेर् इत्यस्य समीपे स्थिते ज़म्जम् शरणार्थीशिबिरे कतिपयेषु सप्ताहेषु त्रिलक्षतः प्रायः ५ लक्षं यावत् शरणार्थीनां संख्या वर्धिता अस्ति। एते शरणार्थिनः मुख्यतया सूडाने युद्धेन विस्थापिताः जनान् निर्दिशन्ति ।
एफआरसी-रिपोर्ट्-अनुसारम् अस्मिन् वर्षे जुलै-मासात् ज़म्जाम्-शरणार्थीशिबिरे दुर्भिक्षः अस्ति, न्यूनातिन्यूनं अक्टोबर्-मासपर्यन्तं च दुर्भिक्षः भवितुं शक्नोति। यद्यपि केवलं ज़मजाम-शरणार्थीशिबिरमेव आधिकारिकतया दुर्भिक्षं घोषितम् अस्ति तथापि प्रतिवेदने टिप्पणीकृतं यत् "सूडानस्य अन्ये बहवः भागाः दुर्भिक्षस्य जोखिमे एव तिष्ठन्ति" यावत् यावत् संघर्षः निरन्तरं भवति तथा च मानवीयसहायता सीमितं वर्तते।
सूडानविषये संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्थायाः प्रवक्ता अस्सदुल्लाह नस्रुल्लाहः बीजिंगन्यूजस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् ज़मजामशरणार्थीशिबिरे दुर्भिक्षः सूडानदेशे प्रचलति युद्धस्य दुःखदः प्रभावः अस्ति।
“सङ्घर्षस्य मध्ये जनाः अन्नस्य उत्पादनं कर्तुं असमर्थाः सन्ति उक्तवान् यत् यद्यपि सम्प्रति केवलं एकस्मिन् स्थाने दुर्भिक्षस्य पुष्टिः अस्ति तथापि आन्तरिकविस्थापितानां कृते बाध्यतां प्राप्तानां सूडानीजनानाम् कृते एतेन अपि स्पष्टतया ज्ञायते यत् देशे अन्नसंकटः तीव्रः भवति।
सूडानस्य दुर्भिक्षसंकटः निरन्तरं प्रसरति। सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अगस्तमासस्य १३ दिनाङ्के दक्षिणसूडानस्य स्थानीयसशस्त्रस्य सूडानजनमुक्तिआन्दोलनस्य (उत्तरब्यूरो) शिरुगुटेन स्वस्य नियन्त्रणे दक्षिणकोर्दोफान्, ब्लू नाइलराज्येषु च दुर्भिक्षस्य घोषणां कृत्वा वक्तव्यं प्रकाशितम्। वक्तव्ये उक्तं यत् एतयोः क्षेत्रयोः प्रायः ३० लक्षं जनाः निवसन्ति यत् सम्प्रति २०% तः अधिकाः परिवाराः अन्नस्य तीव्र-अभावस्य सामनां कुर्वन्ति तथा च ३०% अधिकाः बालकाः कुपोषिताः सन्ति, येन संयुक्तराष्ट्रसङ्घस्य दुर्भिक्षस्य परिभाषा प्राप्ता। अगस्तमासस्य २२ दिनाङ्के सूडानजनमुक्तिआन्दोलनस्य (उत्तरस्य) शिरुगुटेन अन्यत् वक्तव्यं प्रकाशितं यत् दक्षिणकोर्दोफान्-नगरे कुपोषणकारणात् १०९ जनाः मृताः इति
सूडान्देशे गृहयुद्धस्य प्रारम्भानन्तरं संयुक्तराष्ट्रसङ्घः अवदत् यत् सूडानदेशः अन्तिमेषु वर्षेषु विश्वस्य तीव्रतमानां मानवीयविपदानां मध्ये एकस्याः सामनां कुर्वन् अस्ति सम्प्रति सूडानदेशस्य ४५ मिलियनजनानाम् आर्धं भागं बाह्यसहायतायाः तत्कालीनावश्यकता वर्तते, १२ मिलियनतः अधिकाः जनाः बलात् विस्थापिताः, येषु प्रायः २० लक्षं शरणार्थिनः सन्ति ये समीपस्थेषु देशेषु-चाड्, मिस्र, दक्षिणसूडानदेशेषु प्रवहन्ति
अस्मिन् वर्षे मेमासे विश्वखाद्यकार्यक्रमस्य अधिकारिणः सूचितवन्तः यत् सूडानस्य दारफुर्-नगरे बहवः जनाः तृणं वा मूंगफली-शैलं वा खादितुम् बाध्यन्ते इति तीव्र-अन्न-अभावस्य कारणात् अधुना देशे २५.६ मिलियनं जनाः तीव्रक्षुधायाः जोखिमे सन्ति, ८५ लक्षं जनाः आपत्कालीनक्षुधायाः जोखिमे सन्ति, कुलम् १३ प्रदेशाः दुर्भिक्षे पतितुं जोखिमे सन्ति केचन खाद्यसुरक्षाविशेषज्ञाः चिन्तयन्ति यत् अस्मिन् वर्षे अन्ते यावत् सूडानदेशे २५ लक्षं जनाः क्षुधायाः कारणात् मृताः भवितुम् अर्हन्ति इति।
अन्तर्राष्ट्रीयसहायककर्मचारिणः बहुवारं दर्शितवन्तः यत् मानवीयसहायतायाः आपूर्तिः सूडानसशस्त्रसेनाभिः अवरुद्धा भवति अथवा द्रुतसमर्थनबलेन लुण्ठिता भवति। परन्तु युद्धरतपक्षद्वयं मानवीयसाहाय्यस्य बाधां नकारयति। साहाय्यस्य बाधायाः अतिरिक्तं सूडानदेशः जुलैमासे वर्षाऋतौ प्रवेशं कर्तुं आरब्धवान् यत् जलवायुपरिवर्तनस्य अग्रपङ्क्तौ स्थितं सूडानदेशं प्रचण्डवृष्ट्या जलप्रलयस्य च सामनां करिष्यति, येन एतादृशाः जोखिमाः अधिकं वर्धयिष्यन्ति यथा अन्नस्य असुरक्षा रोगः च।
नस्रल्लाहः अवदत् यत् द्वन्द्वस्य प्रारम्भात् आरभ्य संयुक्तराष्ट्रसङ्घस्य शरणार्थीसंस्था सूडानदेशे आन्तरिकविस्थापितानां जनानां कृते मानवीयसहायतां प्रदातुं कार्यं कुर्वती अस्ति तथा च सूडानदेशस्य शरणार्थीनां कृते ये समीपस्थेषु देशेषु पलायिताः सन्ति तेषां अन्नस्य, स्वच्छजलस्य, तत्काल आवश्यकता वर्तते। चिकित्सासेवा इत्यादि। “किन्तु यथा यथा संकटः निरन्तरं भवति तथा तथा आन्तरिकरूपेण विस्थापितानां सूडानीनां, समीपस्थदेशेषु पारं गच्छन्तीनां शरणार्थीनां च संख्या वर्धते, तथैव तेषां आवश्यकतानुसारं समर्थनं वर्धते।”.
१० जुलै दिनाङ्के स्थानीयसमये पूर्वसूडानदेशस्य कस्सालाराज्ये सूडानदेशस्य सशस्त्रसङ्घर्षः निरन्तरं भवति स्म, विस्थापिताः जनाः शिबिरेषु शरणं प्राप्तवन्तः । चित्र/IC फोटो
परिणामरहितं शान्तिवार्ता
यथा यथा दुर्भिक्षस्य जोखिमः वर्धते तथा तथा अन्तर्राष्ट्रीयसमन्वयकाः स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे सूडानसशस्त्रसेनानां कृते युद्धविरामवार्तालापस्य नूतनं दौरं कृतवन्तः। जिनेवानगरे अगस्तमासस्य १४ दिनाङ्के स्थानीयसमये वार्ता आरब्धा । सूडानस्य द्रुतसमर्थनसेना प्रतिनिधिमण्डलं प्रेषितवती, परन्तु सूडानसशस्त्रसेना प्रतिनिधिं न प्रेषितवती ।
१० दिवसाभ्यधिकं वार्तालापं कृत्वा वार्तायां भागं गृह्णन्तः सर्वैः पक्षैः निर्मितेन "सूडानदेशे शान्तिप्रवर्धनार्थं नागरिकानां रक्षणार्थं च गठबन्धनेन" अगस्तमासस्य २३ दिनाङ्के संयुक्तविज्ञप्तिः जारीकृता सीसीटीवी न्यूज इत्यस्य अनुसारं विज्ञप्तौ उक्तं यत् अस्मिन् वार्तायां गठबन्धनेन सूडानस्य केषाञ्चन प्रमुखानां मानवीयगलियारानां पुनः उद्घाटनस्य सफलतापूर्वकं प्रचारः कृतः तथा च सूडानदेशे सशस्त्रसङ्घर्षस्य उभयपक्षेभ्यः नागरिकानां रक्षणं सुदृढं कर्तुं प्रतिबद्धताः प्राप्ताः। परन्तु युद्धविरामादिविषयेषु पक्षाः किमपि सम्झौतां न कृतवन्तः ।
चीनस्य समकालीन-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः मध्यपूर्व-संस्थायाः निदेशकः लियाओ-बैझी-इत्यनेन बीजिंग-न्यूज-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत्, जिनेवा-नगरे आयोजितायां वार्तायां सूडान-सशस्त्रसेनाः न उपस्थिताः, अतः वार्तायां भवितुं असम्भाव्यम् | आरम्भादेव सकारात्मकं परिणामं प्राप्नुवन्ति . सः दर्शितवान् यत् सूडान-सशस्त्रसेनाः वस्तुतः वार्तायां असन्तुष्टाः सन्ति, यत्र सूडान-सर्वकारस्य प्रतिनिधिमण्डलं वा सूडान-सशस्त्र-सेना-प्रतिनिधिमण्डलं वा संवादे भागं ग्रहीतव्यं वा इति विषये समन्वयकेन सह सम्झौतां न कृत्वा, जेद्दाह-नगरं त्यक्तुं निर्णयः च अस्ति agreement and move to Switzerland इति वार्तायां असन्तुष्टिः अस्ति तथा च संयुक्त अरब अमीरात् अस्य वार्तायां पर्यवेक्षकः भवति।
अत्र समाचाराः सन्ति यत् सूडानदेशस्य सशस्त्रसेनायाः मतं यत् संयुक्त अरब अमीरात् सूडानस्य द्रुतसमर्थनसेनायाः समर्थनं करोति, तस्मै शस्त्राणि च वितरति। परन्तु यूएई-देशः एतत् अङ्गीकुर्वति ।
गतवर्षस्य एप्रिलमासस्य १५ दिनाङ्के यदा एतत् द्वन्द्वचक्रं प्रारब्धम् तदा आरभ्य युद्धस्य प्रसारः निरन्तरं भवति । गतवर्षस्य मे-मासस्य आरम्भे सऊदी अरब-देशस्य अन्येषां च देशानाम् मध्यस्थतायाः कारणात् युद्धरताः पक्षाः सऊदी-नगरे जेद्दाह-नगरे वार्ताम् अकुर्वन्, अल्पकालीन-युद्धविरामस्य कार्यान्वयनार्थं, मानवीय-कार्यक्रमस्य व्यवस्थां कर्तुं च सहमताः भूत्वा सम्झौते हस्ताक्षरं कृतवन्तः परन्तु सम्झौतेः प्रभावीरूपेण कार्यान्वयनं न जातम्। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ततः परं पक्षद्वयेन अल्पकालीनयुद्धविरामस्य अनेकाः सम्झौताः कृताः, परन्तु तेषां प्रभावीरूपेण कार्यान्वयनं न जातम्।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य अन्ते अन्तर्राष्ट्रीयसमुदायस्य मानवअधिकारसङ्गठनानां च दबावेन सूडानसशस्त्रसेना, द्रुतसमर्थनसेना च संयुक्तराज्यसंस्थायाः सऊदी अरबस्य च नेतृत्वे शान्तिवार्ता पुनः आरब्धवन्तः परन्तु वार्तायां अस्थायी युद्धविरामं द्वयोः पक्षयोः अङ्गीकृतम् अस्ति । तस्मिन् वर्षे डिसेम्बरमासे पुनः युद्धविरामस्य प्रगतिः विना वार्तायां भग्नाः अभवन् । तदनन्तरं सऊदी अरबदेशः अन्ये च मध्यस्थाः जेद्दाह-नगरे द्वयोः पक्षयोः मध्ये वार्ता अनिश्चितकालं यावत् स्थगिताः भविष्यन्ति इति घोषितवन्तः ।
२०२४ तमस्य वर्षस्य मार्चमासस्य ८ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् रमजानकाले सूडानस्य युद्धपक्षेभ्यः शत्रुतां विरामयितुं प्रस्तावम् अङ्गीकृतवती । तदनन्तरं सूडानसशस्त्रसेनाः लीबिया-तुर्किए-योः मध्यस्थतायां द्रुतसमर्थनसेनाभिः सह अप्रत्यक्षवार्तालापं कर्तुं सहमताः अभवन् । परन्तु सूडान-सशस्त्रसेनाभिः रमजान-काले युद्धविरामस्य सहमतिः कर्तुं पूर्वं नागरिकक्षेत्रेभ्यः त्वरित-सहायक-सेनाभ्यः निवृत्तिः अपेक्षिता आसीत् अन्ते पक्षाः सम्झौतां कर्तुं असफलाः अभवन्
अस्मिन् वर्षे अगस्तमासपर्यन्तं स्विट्ज़र्ल्याण्ड्देशे अमेरिकादेशेन आतिथ्यं कृत्वा युद्धविरामवार्तालापस्य नूतनः दौरः आयोजितः, यत्र सऊदी अरबः स्विट्ज़र्ल्याण्ड् च आयोजकदेशाः, आफ्रिकासङ्घः, मिस्रदेशः, संयुक्त अरब अमीरात्, संयुक्तराष्ट्रसङ्घः च पर्यवेक्षकाः आसन् तत्र समाचाराः सन्ति यत् सूडानदेशस्य सशस्त्रसेना सभायां उपस्थितुं प्रतिनिधिं न प्रेषितवती, परन्तु समन्वयकेन सह दूरभाषसञ्चारं कृतवती। परन्तु युद्धविरामादिविषयेषु वार्तायां प्रगतिः न अभवत् ।
वस्तुतः लिआओ बैझी इत्यस्य मतं यत् सूडानदेशस्य सशस्त्रसेनाः जेद्दाह-सम्झौतेः कार्यान्वयनस्य प्रचारं कर्तुं वरम् । सः दर्शितवान् यत् जेद्दाह-सम्झौतेः एकः प्रावधानः अस्ति यत् युद्धरताः पक्षाः कब्जितक्षेत्रेभ्यः निवृत्ताः भवेयुः, यत् स्पष्टतया वर्तमानसूडानसशस्त्रसेनानां हितेन सह अधिकं सङ्गतम् अस्ति। सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सूडानस्य “सार्वभौमपरिषद्” इत्यनेन अगस्तमासस्य १८ दिनाङ्के घोषितं यत् अमेरिकादेशेन सह मिस्रसर्वकारेण च सह संवादं कृत्वा सूडानसर्वकारः मिस्रदेशस्य राजधानी कैरोनगरं प्रति प्रतिनिधिमण्डलं प्रेषयिष्यति यत् “इजिप्ट्-देशस्य कार्यान्वयनस्य दृष्टिः” इति विषये चर्चां करिष्यति जेद्दाह सम्झौता” इति ।
परन्तु सूडानस्य समग्रस्थितिं दृष्ट्वा लिआओ बैझी इत्यस्य मतं यत् युद्धरतपक्षेभ्यः युद्धविरामं प्राप्तुं अद्यापि अतीव कठिनम् अस्ति। "युद्धविरामं प्राप्तुं उभयपक्षः वा युद्धं कर्तुं सर्वथा असमर्थः अस्ति, अथवा एकः पक्षः स्पष्टतया विजयं प्राप्तवान्। सम्प्रति एतयोः शर्तयोः द्वयोः अपि कोऽपि शर्तः न पूरिता। पक्षद्वयं अद्यापि टिट्-फॉर-टैट् अस्ति, त्यक्तुं च न इच्छति। लिआओ बैझी इत्यनेन उक्तं यत्, "तस्मिन् एव काले सूडानस्य स्थितिः परिवर्तते। एषा अधिकाधिकं जटिला भवति, येन युद्धविरामः अधिकाधिकं कठिनः भवति।"
२३ अगस्तदिनाङ्के स्थानीयसमये स्विट्ज़र्ल्याण्ड्देशस्य जेनेवानगरे सूडानसशस्त्रसङ्घर्षस्य युद्धविरामवार्तालापस्य नूतनः दौरः समाप्तः । अयं वार्ता-चक्रः युद्धविरामादिविषयेषु किमपि सम्झौतां न प्राप्तवान् । चित्र/IC फोटो
एकं अनन्तं गृहयुद्धम्
अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये जिनेवावार्तालापस्य समाप्तेः परदिने सूडानसशस्त्रसेनायाः मुख्यसेनापतिः बुर्हानः पोर्ट् सूडान्नगरे मीडियासमूहेभ्यः अवदत् यत् "वयं जिनेवानगरं न गमिष्यामः... वयं १०० जनानां कृते युद्धं करिष्यामः years." Burhan's tough attitude made सूडानदेशे शान्तिस्य सम्भावनायाः विषये बहिः जगत् अपि न्यूनतया आशावादी अस्ति।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनायाः द्रुत-सहायक-सेनायाः च मध्ये भयंकरः सशस्त्र-सङ्घर्षः अभवत्, यत्र कतिपयेषु दिनेषु शतशः जनाः मृताः सूडानस्य राजनैतिकस्थितिः दीर्घकालं यावत् अस्थिरः अस्ति, सशस्त्रसेनायाः मुख्यसेनापतिः अब्देल-फत्ताह-अल्-बुर्हानः, द्रुत-सहायक-सेनायाः प्रमुखः मोहम्मद-हम्दान-दगालो च इत्येतयोः मध्ये सत्तासङ्घर्षः अपि एतादृशः इति मन्यते be explosive.सशस्त्रसङ्घर्षस्य अस्य चक्रस्य प्रत्यक्षं कारणम्।
बुरहानः दगालो च २०१९ तमे वर्षे मिलित्वा सूडानदेशे प्रायः ३० वर्षाणि यावत् शासनं कृतवान् पूर्वराष्ट्रपतिः उमर अल-बशीर् इत्यस्य पतनम् अकरोत् । ततः परं सूडानस्य सैन्य-नागरिकनेतारः सूडानस्य राजनैतिक-संक्रमणस्य नेतृत्वं कर्तुं शक्ति-साझेदारी-सम्झौतां कृतवन्तः । २०२१ तमे वर्षे यदा लोकतन्त्रसमर्थकगुटेन सैन्यसेवातः नागरिकसर्वकारे संक्रमणस्य आग्रहः कृतः तदा सूडानसैन्येन सैन्यतख्तापलटं कृत्वा संक्रमणकालीनसर्वकारस्य प्रधानमन्त्री हम्दोक् इत्यादयः वरिष्ठाः सर्वकारीयाधिकारिणः च गृहीताः
सैन्य-अङ्करोत्कारेण सूडान्-देशे वर्षपर्यन्तं विरोधस्य तरङ्गः आरब्धः । अन्ते अन्तर्राष्ट्रीयसमुदायस्य दबावेन सूडानसैन्येन नागरिकसर्वकारस्य निर्माणार्थं वार्ता आरब्धा । २०२२ तमस्य वर्षस्य डिसेम्बर्-मासे सूडान-सैन्येन लोकतन्त्र-समर्थक-गुटेन च क्रमेण सूडान-देशस्य नागरिक-सर्वकारस्य पुनर्स्थापनार्थं, नागरिक-सर्वकारस्य नेतृत्वं कृत्वा वर्षद्वयेन अन्तः निर्वाचनं कर्तुं सूडान-देशस्य नेतृत्वं कर्तुं च ढाञ्चा-सम्झौते हस्ताक्षरं कृतम् २०२३ तमस्य वर्षस्य एप्रिलमासस्य आरम्भे अन्तिमराजनैतिकसम्झौते हस्ताक्षरं कर्तुं पक्षद्वयं प्रतिबद्धम् ।
परन्तु बुर्हान-दगालो-योः सैन्यसुधारस्य, राष्ट्रियविकासस्य दिशायाः च दृष्ट्या बहवः भेदाः आसन्, सैन्यस्य भविष्यस्य नेतृत्वाय अपि तयोः स्पर्धा आसीत् विवादेन राजनैतिकसम्झौते हस्ताक्षरे विलम्बः जातः, अन्ते सैन्यसङ्घर्षः अपि अभवत् । प्रारम्भे राजधानी खार्टूम-नगरं परितः केन्द्रीकृत्य ततः क्रमेण अन्येषु क्षेत्रेषु अपि अयं संघर्षः प्रसृतः । गतवर्षस्य जुलैमासे संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन चेतावनी दत्ता यत् सूडानदेशः "पूर्णपरिमाणे गृहयुद्धे" पतितुं प्रवृत्तः अस्ति ।
"सूडानदेशे गृहयुद्धं ५०० दिवसान् यावत् चलितम् अस्ति, अद्यापि तस्य प्रकोपस्य सम्भावना नास्ति" इति बीजिंग न्यूजस्य संवाददातारं लियाओ बैझी इत्यनेन उक्तं यत् अस्य गृहयुद्धस्य मूलविरोधः सूडानसशस्त्रसेनायाः द्रुतसमर्थनस्य च असहमतिः एव सैन्यबलानाम् भर्तीविषये बलानि, देशस्य भविष्यस्य विषये च ।
युद्धक्षेत्रे यद्यपि सूडानसशस्त्रसेनाः केषुचित् सन्दर्भेषु तुल्यकालिकरूपेण वंचितस्थाने भवितुं शक्नुवन्ति तथापि समग्रतया तस्य द्रुतसमर्थनबलस्य च समानरूपेण मेलनं भवति फलतः युद्धक्षेत्रे पक्षद्वयं अविभाज्यम् अस्ति, कोऽपि न शक्नोति अल्पकालं यावत् विजयं प्राप्नुवन्ति।
गृहयुद्धं प्रायः सम्पूर्णे सूडानदेशे प्रसृतम् । विगत ५०० दिवसेषु द्वयोः पक्षयोः खारतूम-उत्तरदारफुर्-नगरयोः परितः बहुवारं भयंकरं युद्धं कृतम् अस्ति । सम्प्रति खारतूम-नगरस्य अधिकांशः भागः द्रुत-समर्थन-सेनाभिः नियन्त्रितः अस्ति, यदा तु सशस्त्र-सेना-नेतृत्वेन सर्वकारः गत-अगस्त-मासे देशस्य लाल-सागर-तटस्य पोर्ट्-सूडान्-नगरं गन्तुं बाध्यः अभवत् दारफुर्-क्षेत्रे उत्तर-डार्फुर-नगरं विहाय चत्वारि राज्यानि सूडान-देशस्य द्रुत-सहायक-सेनाभिः नियन्त्रितानि सन्ति, उत्तर-डार्फुर्-विषये संघर्षः च अद्यापि वर्तते
दारफुर्-प्रदेशे पञ्च राज्यानि सन्ति । अस्मिन् गृहयुद्धकाले अनेकाः मानवाधिकारनिरीक्षकसंस्थाः दर्शितवन्तः यत् दारफुर्-नगरे जातीय-अल्पसंख्याकानां विरुद्धं तीव्र-जातीय-शुद्धि-आक्रमणानि अभवन् सांख्यिकी दर्शयति यत् गतवर्षस्य एप्रिलमासस्य मध्यभागात् आरभ्य वर्षे दारफुर्-नगरे मिलिशिया-सङ्घटनैः ६८ ग्रामेषु अग्निः प्रज्वलितः ।
सूडानदेशस्य स्थितिः अधिकाधिकं जटिला भवति इति लिआओ बैझी इत्यनेन दर्शितम्। सूडाने अद्यापि युद्धं कुर्वन्तः सूडानसशस्त्रसेनाः, सूडान द्रुतसमर्थनसेनाः च अतिरिक्तं तस्य इतिहासात् अवशिष्टाः विद्रोहिणः, स्थानीयसैन्यसङ्गठनानि च क्रमेण सम्मिलिताः सन्ति तदतिरिक्तं गतमासेषु युद्धक्षेत्रे भाडेकाः आगताः इति सूचनाः सन्ति, यस्य अर्थः अस्ति यत् केचन विदेशीयसैनिकाः अपि हस्तक्षेपं कर्तुं आरभन्ते, येन स्थितिः अधिका जटिला भवति सूडानदेशे विभिन्नगुटयोः मध्ये विग्रहस्य समाधानं कठिनं भवति, कस्यचित् अपि अत्यधिकं लाभः नास्ति, येन द्वन्द्वस्य समाधानं कठिनं भवति इति लिआओ बैझी अवदत्।
वस्तुतः यथा यथा गाजा-देशे युद्धं निरन्तरं प्रचलति, मध्यपूर्वस्य स्थितिः च वर्धते तथा तथा सूडान-देशस्य गृहयुद्धस्य अन्तर्राष्ट्रीयसमुदायेन किञ्चित्पर्यन्तं अवहेलना कृता अस्ति परन्तु क्षीणमानस्य मानवीयसंकटस्य सम्मुखे लिआओ बैझी इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयसमुदायेन सूडानदेशे युद्धविरामस्य प्रवर्तनार्थं मध्यस्थताप्रयत्नाः वर्धयितव्याः यद्यपि अल्पकालीनरूपेण युद्धविरामः कठिनः भवति तथापि अधिकं मानवीयं भवति इति सुनिश्चितं कर्तव्यम् सहायता सूडानदेशं प्रविशति।
सूडानदेशस्य विश्वखाद्यकार्यक्रमस्य अधिकारी लेनी किन्ज्ले इत्यनेन अद्यैव मीडियासमूहेभ्यः उक्तं यत् उत्तरदारफुरदेशे दुर्भिक्षस्य अधिकं प्रसारं निवारयितुं एकमात्रः उपायः अस्ति यत् अन्तर्राष्ट्रीयसमुदायः "सूडानदेशे अधिकं ध्यानं दातव्यम्" इति वैरभावं तत्क्षणमेव भवति तथा च देशस्य अन्येषु भागेषु दुर्भिक्षस्य प्रसारं निवारयितुं खाद्यसहायता सूडानदेशे आगच्छति।"
बीजिंग न्यूजस्य संवाददाता ज़ी लियन्
सम्पादकः बाई शुआङ्गः प्रूफरीडरः लियू युए च
प्रतिवेदन/प्रतिक्रिया