समाचारं

HW3 वाहनस्य स्वायत्तवाहनचालनस्य प्रतिज्ञां पूर्णं कर्तुं कठिनं भवितुम् अर्हति, टेस्ला 2016 तमे वर्षे सम्बद्धानि ब्लॉग्-पोस्ट्-विलोपनं करोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २५ दिनाङ्के ज्ञापितं यत् टेस्ला इत्यनेन २०१६ तमे वर्षे प्रतिज्ञा कृता यत् ततः परं विक्रीताः सर्वे वाहनाः स्वायत्तवाहनकार्यैः सुसज्जिताः भविष्यन्ति इति । परन्तु यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा टेस्ला इत्ययं लक्ष्यं प्राप्तुं महतीं आव्हानं प्राप्नोति इति पश्यति । अधुना, कम्पनी तस्मात् प्रतिबद्धतायाः निवृत्ता दृश्यते ।

टेस्ला २०१६ तमे वर्षे एकं ब्लॉग्-पोस्ट् विलोपितवान् यत् सर्वेषु वाहनेषु उन्नत-स्वचालन-विशेषताभिः सुसज्जितं करिष्यामि इति प्रतिज्ञां कृतवान् । परन्तु IT House इत्यनेन अवलोकितं यत् अद्यापि Internet Archive (Wayback Machine) इत्यस्य माध्यमेन ब्लोग् प्राप्तुं शक्यते ।

तस्य परिणामेण टेस्ला-संस्थायाः ३८० अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं धनवापसी-दायित्वस्य सामना कर्तुं शक्यते इति सूचितम् । परन्तु गहनविश्लेषणेन ज्ञायते यत् अस्य नीतिपरिवर्तनस्य कारणेन दायित्वं तावत् महत् न भवेत् ।

तृतीयपीढीयाः हार्डवेयर (HW3) इत्यनेन सुसज्जितानां वाहनानां अल्पसंख्या एव टेस्ला-संस्थायाः FSD-सॉफ्टवेयरस्य सदस्यतां प्राप्नोति, वस्तुतः टेस्ला-संस्थायाः सम्प्रति केवलं HW3-सम्बद्धं प्रायः ३ अरब-डॉलर्-रूप्यकाणां अर्जितं राजस्वं वर्तते अतः अस्य नीतिपरिवर्तनस्य टेस्ला-संस्थायाः समग्रवित्तीयस्वास्थ्यस्य उपरि महत्त्वपूर्णः प्रभावः न भवेत् ।

टेस्ला इत्यस्य कृते महत्तरं खतरा अस्ति यत् एच् डब्ल्यू ३-सज्जितानां वाहनानां केचन स्वामिनः स्वायत्तवाहनचालनकार्यं कार्यान्वितुं असमर्थतायाः कारणेन सम्भाव्यराजस्वस्य हानिः इति कारणेन टेस्ला इत्यस्य विरुद्धं मुकदमान् कर्तुं शक्नुवन्ति

तदतिरिक्तं न्यायालयः टेस्ला इत्यस्मै सर्वाणि HW3 वाहनानि HW4 हार्डवेयर् मध्ये उन्नयनं कर्तुं बाध्यं कर्तुं शक्नोति अन्ततः २०२२ तमे वर्षे न्यायालयेन टेस्ला इत्यस्य वाशिङ्गटन-राज्यस्य निवासी HW2 वाहनस्य उन्नयनं निःशुल्कं कृतम् यत्... .. सिल्ला २०१६ तमे वर्षे स्पष्टप्रतिबद्धतां कृतवती।