समाचारं

टेस्ला अमेरिके रेफरल् कार्यक्रमं पुनः आरभते: नूतनकारक्रयणे $१,००० छूटं प्राप्नुवन्तु, अनुशंसकाः च $५०० पुरस्कारं प्राप्नुवन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त २५ दिनाङ्के IT House इति वार्तानुसारं टेस्ला इत्यनेन घोषितं यत् सः अमेरिकादेशे स्वस्य कारस्वामिनुशंसनकार्यक्रमं पुनः प्रारब्धवान्, अधिकं पुरस्कारं च पुनः स्थापितवान्: अन्येषां अनुशंसया (IT House Note: सम्प्रति प्रायः ७१३१ युआन) छूट।

आईटी हाउस् इत्यनेन अवलोकितं यत् टेस्ला इत्यस्य अनुशंसकार्यक्रमः दशवर्षेभ्यः चालू-निष्क्रियः अस्ति, गतवर्षस्य एप्रिल-मासे च संक्षेपेण रद्दः अभवत् । अन्तिमेषु वर्षेषु टेस्ला इत्यनेन स्वस्य रेफरल-कार्यक्रमे भागं ग्रहीतुं प्रोत्साहनं महत्त्वपूर्णतया न्यूनीकृतम्, येन विपणन-रणनीत्यां तस्य महत्त्वं न्यूनं जातम् ।

अद्य टेस्ला इत्यनेन स्वस्य रेफरल् कार्यक्रमस्य पुनः आरम्भः कृतः, अतः अपि बृहत्तराणि पुरस्काराणि पुनः स्थापितानि सन्ति:

यदि कश्चन नूतनः टेस्ला-क्रेता Model S इति क्रीणाति तर्हि Model Tesla उत्पादाः, वाहनानि च।

पूर्वस्मिन् रेफरल् कार्यक्रमे बिन्दवः प्रदत्ताः येषां उपयोगः केवलं टेस्ला-मोबाइल-एप्-मध्ये उपलब्धानां उत्पादानाम् अल्प-चयनं क्रेतुं शक्यते स्म, परन्तु अधुना टेस्ला-स्वामिनः बिन्दवः अर्जयन्ति येषां उपयोगः नूतन-वाहनानां प्रति कर्तुं शक्यते, येन सम्भाव्यतया कार्यक्रमः अधिकं लोकप्रियः भवति