समाचारं

"जीवने प्रत्येकं बाधकं पारयितुं प्रयतस्व"।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टर निउ जिओमन शाओ कुन्यू
"वाङ्ग झान्तुआन् झोउ झेङ्गस्य मार्गदर्शकः प्रकाशः अस्ति, तस्य प्रकाशस्य किरणः अस्ति । चलचित्रं झेङ्ग झी इत्यस्य लघुकथा "ज़ियान् झान्" इत्यस्मात् रूपान्तरितम् अस्ति, यत् मातुलस्य भ्रातुः च गहनतरं बन्धनं ददाति: "शैतानः" मामा वाङ्ग झान्तुआन् यः समुद्रस्य विषये आकृष्टः अस्ति तथा च हकलाहटः आत्मकेन्द्रितः च भ्राता झोउ झेङ्गः नेत्रयोः परग्रहीः सन्ति अन्येषां, परन्तु ते परस्परं विश्वासपात्राः अभवन्। अधुना एव गे यू, वाङ्ग जुङ्काई च ग्लोबल टाइम्स् इति पत्रिकायाः ​​साक्षात्कारं कृत्वा चलच्चित्रे पात्राणां "हेजहोग्स्" च विषये स्वस्य अवगमनं साझां कृतवन्तौ ।
द्वे "मृदु" जनाः
ग्लोबल टाइम्स् : "द हेजहोग्" इत्यस्मिन् भागं ग्रहीतुं किं प्रेरितवान् ? तेषां स्वस्वभूमिकाः कथं अवगच्छन्ति ?
गे यू : अहं एकदा उक्तवान् यत् यथा यथा अहं वृद्धः भवति तथा तथा मम अभिनयवृत्तिः संकीर्णः भवति, परन्तु यदि मम एषः व्यवसायः (अभिनेता) यथार्थतया रोचते तर्हि अहं विशेषतया उपयुक्तां भूमिकां प्रतीक्षिष्यामि। अस्मिन् समये यदा अहं राज्ञः समूहेन सह मिलितवान् तदा अहं अनुभूतवान् यत् उपयुक्तं रोचकं च पात्रम् आगतं इति । वाङ्ग झान्तुआन् अतीव इमान्दारः, अतीव निष्ठावान्, पुस्तकेषु समुद्रस्य कृते आकांक्षी च अस्ति । परन्तु सः प्रहारं सहितुं न शक्नोति।
वांग जुङ्काई : झोउ झेङ्गः एकः पात्रः अस्ति यः मया पूर्वं कदापि न दृष्टः सः एकः हकलाहटः बालकः अस्ति तथा च पुरातनस्य झोउ परिवारस्य विशाले परिवारे या कथा घटिता सा मम कृते अतीव आकर्षकः भविष्यति किशोरावस्थायाः अनुभवं कृतवन्तः जनान् उत्तेजयन्ति प्रेक्षकाः प्रतिध्वनितुं शक्नुवन्ति। झोउ झेङ्गः वस्तुतः अतीव मृदुः अस्ति, सः स्वपरिवारं प्रेम्णा पश्यति, दयालुः अस्ति, आत्मसम्मानं च न्यूनं भवति, परन्तु तत्सह सः हठिः स्वतन्त्रः च अस्ति ।
ग्लोबल टाइम्स् : वाङ्ग झान्तुआन्, झोउ झेङ्ग् च किमर्थं निकटमित्रौ अभवताम् ?
गे त्वम् : एतत् सुलभम् अवगन्तुम्। यदा सः (झोउ झेङ्गः) प्राथमिकविद्यालये आसीत् तदा अहं (वाङ्ग झान्तुआन्) तं उद्धृतवान् तस्य मातापितरौ तस्य समीपे अतिकठोरौ आस्ताम्, अतः अहं तं क्रीडितुं, शतरंजं क्रीडितुं, कुक्कुटं खादितुम् च नीतवान् सः मम स्थाने शिथिलः प्रसन्नः च आसीत् .अतः वयं समीपं गतवन्तः।
वाङ्ग जुङ्काई : झोउ झेङ्गः प्रथमं वाङ्ग झान्तुआन् इत्यस्य प्रतिरोधकः आसीत् यदा तस्य सहपाठिनः "बृहत् स्मैक" इति वदन्ति स्म तदा ते तस्य उपहासं अपि कुर्वन्ति स्म यत् तस्य उन्मत्तः मामा अस्ति यः तं गृहम् आनयति स्म । परन्तु वाङ्ग झान्तुआन् झोउ झेङ्ग इत्यस्य असीमितसहिष्णुतां दत्तवान्, तस्मै कथाः कथितवान्, अपि च तस्मै "उड्डयनं कृतवान्" - यत्र वाङ्ग झान्तुआन् तस्मिन् प्याजं रोपितं कृत्वा छततः अधः उड्डीयत इति दृश्यं लघु झोउ झेङ्गस्य हृदये महत् आघातं जनयति स्म सः च तदनुसारं वाङ्ग झान्तुआन् भावनाः निर्मिताः भवन्ति।
अन्ततः झोउ झेङ्गः अवदत् यत् "अहं वाङ्गयुद्धसमूहः अस्मि" इति । वाङ्ग झान्तुआन् इत्यस्य प्रभावः झोउ झेङ्ग इत्यस्य उपरि शिक्षा न आसीत्, अपितु प्रोत्साहनं आध्यात्मिकसमर्थनं च आसीत्, यत् झोउ झेङ्ग इत्यस्य स्वजीवने समर्थनं कृतवान् । वाङ्ग झान्तुआन् झोउ झेङ्गस्य मार्गदर्शकः प्रकाशः अस्ति, तस्य प्रकाशस्य किरणः ।
ग्लोबल टाइम्स् : चलच्चित्रनिर्माणप्रक्रियायां काश्चन प्रभावशालिनः कथाः सन्ति ?
गे यू: वयं प्रतिरात्रं "गृहकार्यं कर्तुं" एकं कक्षं प्राप्नुमः तथा च वयं सर्वे मिलित्वा पात्राणां विषये आगामिकथायाः च विषये चर्चां कुर्मः। Xiaokai अतीव महत्त्वपूर्णानि अद्वितीयं च अन्वेषणं प्रस्तौति केचन विवरणानि सन्ति येषु अस्माभिः ध्यानं न दत्तम्, वयं च मिलित्वा समस्यायाः समाधानं करिष्यामः।
मम कृते गायनम् अत्यन्तं कठिनम् अस्ति यद्यपि चतुष्कोणे वाङ्ग झान्तुआन् इत्यस्य गायनस्य भिडियो बहु उत्तमः ध्वनितुं शक्नोति तथापि तत् यतोहि अहं तस्य अध्ययने बहुदिनानि व्यतीतवान्। मम अपेक्षया Xiao Kai कृते गायनं सुकरं भवितुमर्हति अहं काव्यस्य पाठनं सम्यक् कर्तुं शक्नोमि (हसति)। धावनं अपि कठिनम् आसीत्, आगत्य आगत्य, अन्ते वायुं श्वसन् आसीत् । तत्र अपि सः दृश्यः आसीत् यत्र मम कन्यायाः प्रेमी भ्रमणार्थम् आगतः, झोउ झेङ्गः कोणे कूजति स्म, अहं च तं मातुलस्य जामातुः “कटनम्” द्रष्टुं उपरि आकर्षितवान्
वाङ्ग जुङ्काई - यत्र सर्वे चर्चां कुर्वन्ति तत् कक्षं कदापि न बन्दं भवति यदा वयं कार्यं समाप्तवन्तः तदा प्रायः मामा (गे यू) अस्मान् पूर्वमेव तत्र प्रतीक्षते, येन मम बहु साहाय्यं भवति। तत्र बहवः स्मरणीयाः दृश्याः सन्ति, यथा पितृत्वेन वाङ्ग झान्तुआन् पङ्गुः इति कारणेन निगूढः अभवत्, सः स्वपुत्रीं लज्जां जनयितुं भीतः आसीत् विवाहं द्रष्टुं । अस्य दृश्यस्य पटकथा मूलतः केवलं "शुभविवाहः" इति उद्घोषयितुं प्रवृत्तः आसीत्, परन्तु मामा दृश्ये भावुकः अभवत्, विवाहस्य सिगरेटं धूमपानं कुर्वन् सहसा अश्रुपातं कृतवान् हृदयविदारकभावना उपस्थिताः सर्वे कर्मचारीः रोदितवन्तः।
ग्लोबल टाइम्स् : पात्रस्य हकलाहटस्य अवस्थां कथं ग्रहीतव्यम् ?
वाङ्ग जुङ्काई - यदा अहं जानामि यत् अहं हकलाहटबालकस्य भूमिकां कर्तुम् इच्छामि तदा आरभ्य अहं हकलाहटयुक्तानां रोगिणां विषये बहुधा वृत्तचित्रं पश्यन् आसम्। तत् दृष्ट्वा अहं निर्देशकेन सह साझां कृतवान् यत् केचन गम्भीराः रोगिणः वीथिकायां दिशां याचमानं कञ्चित् मिलित्वा न वक्तुं हस्तं च क्षोभयितुं च वरम्। वस्तुतः सः उच्चैः वक्तुं शक्नोति स्म, परन्तु हकलाहटस्य कारणात् सः वक्तुं न शक्नोति इति अभिनयं कृतवान्, आत्मानं निमील्य, अभिव्यक्तिं कर्तुं न इच्छति स्म
सर्वेषां भिन्ना व्याख्या भवति
ग्लोबल टाइम्स् : भवन्तः कथं चलच्चित्रस्य शीर्षकं, चलच्चित्रे बहुवारं दृश्यमानं "हेजहोग्" च कथं अवगच्छन्ति ?
गे यू: क्षियाओकाई इत्यनेन पूर्वं हेजहोग्स् इत्यस्य अवगमनस्य उल्लेखः कृतः, यत् मया मन्यते यत् विशेषतया उत्तमम् अस्ति सः अवदत् यत् हेजहोग्स् वस्तुतः वाङ्ग झान्तुआन्, झोउ झेङ्ग् च निर्दिशन्ति। हेजहोगाः मृदुः भवन्ति, तेषां शरीरे कण्टकाः भवन्ति केवलं रक्षायाः रक्षणार्थं च । यदा चलच्चित्रस्य अन्ते हेजहोगः आविर्भूतः तदा वाङ्ग-समूहः तत् विमोचितवान् । प्रीमियर-समारोहे सर्वे अस्य दृश्यस्य चर्चां कृत्वा मम प्रदर्शनं "जादुई" इति अवदन् । वस्तुतः मया तावत् न चिन्तितम्, परन्तु सर्वेषां स्वकीया अवगमनं भवति ।
वाङ्ग जुङ्काई : वस्तुतः वाङ्ग झान्तुआन्, झोउ झेङ्ग च हेजहोग्स् इत्यनेन सह बहु सदृशौ स्तः, सर्वेषां समीपं न गन्तुं कण्टकैः आच्छादितौ स्तः। परन्तु ते चिरकालं यावत् परस्परं स्थित्वा परस्परं अवगच्छन्ति इति कारणतः ते परस्परं रक्षणं उद्धर्तुं शक्नुवन्ति ।
ग्लोबल टाइम्स् : मम मामा भ्राता च क्रमशः "शान्त उन्मादः" "प्रचण्ड उन्मादः" इति प्रतिरोधशैलीं किमर्थं प्रदर्शितवन्तौ ?
गे यू: भवतु नाम वयसः कारणात्, परन्तु अहं मन्ये यत् एतत् अधिकं व्यक्तित्वस्य कारणात् अस्ति, यद्यपि व्यक्तिः कियत् अपि मृदुः अस्ति, तथापि एतादृशाः समयाः भविष्यन्ति यदा ते प्रकोपं न सहन्ते, ते च अधिकं शक्तिशालिनः दृश्यन्ते।
वाङ्ग जुङ्काई - अहं मन्ये तयोः मध्ये सर्वाधिकं समानं वस्तु अस्ति यत् तौ हृदये प्रतिरोधं कर्तुम् इच्छन्ति। इदं केवलं यत् वाङ्ग-सेना-सङ्घः यदा ते युवावस्थायां समुद्रं गतवन्तः तदा उत्तेजिताः आसन्, गृहं प्रत्यागत्य ते "राक्षस-उन्मत्ताः" अभवन् । झोउ झेङ्गस्य पारिवारिकशिक्षा बाल्यकालात् एव तं बाध्यं करोति, सः दोषपूर्णः इति अनुभवति ।
न पुनः "अलम्बितम्"।
ग्लोबल टाइम्स् : झोउ झेङ्ग् इत्यस्य मातापितृभ्यः अन्तिमवचनं यत् सः “क्षन्तुं न शक्नोति” इति भवतः किं मतम्?
वाङ्ग जुङ्काई - एषः अपि चलच्चित्रस्य अतीव शक्तिशाली भागः अस्ति । झोउ झेङ्गः स्वमातापितरौ स्पष्टतया "अहं भवन्तं क्षन्तुं न शक्नोमि" इति वक्तुं समर्थः अभवत्, तेषां सह उत्तमं जीवनं जीवितुं च समर्थः अभवत् यद्यपि तस्य पिता "याङ्ग" इति "याङ्ग" इति उक्तवान् । सूर्यस्य, सः खण्डितवान् शेन्याङ्गस्य "याङ्गः" अस्ति। झोउ झेङ्गः प्रौढत्वेन स्वस्य वेदनानिवारणार्थं बहुकालं व्यतीतवान्, परन्तु मातापितृणां प्रति तस्य प्रेम न अन्तर्धानं जातम् ।
ग्लोबल टाइम्स् : अस्मिन् चलच्चित्रे "भवतः अहं च जीवने न अटन्तु" इति विषयः प्रसारितः अस्ति । किं त्वं कदापि स्वजीवने "अलग्नः" अभवः, तस्य निवारणं कथं कृतवान्?
वाङ्ग जुङ्काई - प्रतिदिनं प्रातः उत्थाय अटन्तं वस्तु अस्ति।
गे त्वं: सर्वे यदि त्वं निद्रां कर्तुं न शक्नोषि तर्हि स्वाभाविकतया जागरिष्यसि।
वाङ्ग जुङ्काई - सर्वे कदाचित् अटन्ति, अतः यथाशक्ति प्रयतस्व, भवेत् तत् मानसिकसमाधानं वा अन्यत् किमपि। अहं मन्ये जीवनं सर्वदा अटति, परन्तु प्रत्येकं बाधां पारयितुं अस्माभिः परिश्रमः करणीयः। ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया