समाचारं

विश्वे अस्य प्रकारस्य प्रथमः "उत्तरप्रकाशस्य अग्रगामी" इत्यनेन समुद्रपरीक्षणं सफलतया सम्पन्नम्!

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [विज्ञानं प्रौद्योगिकी च दैनिकं WeChat] इत्यस्मात् पुनरुत्पादितः अस्ति;
अगस्तमासस्य २२ दिनाङ्के विश्वस्य प्रथमं अपतटीयकार्बनग्रहणं भण्डारणं च पोतं "उत्तरप्रकाश अग्रणी" इत्यनेन डालियान् समुद्रीसुरक्षाप्रशासनस्य कानूनप्रवर्तनपोतस्य "हैक्सुन ०३०१" इत्यस्य अनुरक्षणेन प्रथमं समुद्रीपरीक्षणं सफलतया सम्पन्नम् आधिकारिकवितरणसमये एतत् जहाजं विश्वस्य प्रथमेषु जहाजेषु अन्यतमं भविष्यति यत् समुद्रीयकार्बनडाय-आक्साइडपरिवहनस्य कार्बनडाय-आक्साइड्-परिवहनस्य, कार्बन-ग्रहणस्य, भण्डारणस्य च व्यवसायस्य व्यावसायिकरूपेण सेवां करिष्यति
अस्य जहाजस्य कुलदीर्घता प्रायः १३० मीटर्, विस्तारः २१.२ मीटर्, संरचनात्मकः मसौदा च ८ मीटर् अस्ति परिवहनपोत। रोटर पाल तथा बबल ड्रैग रिडक्शन इति द्वयोः अभिनवप्रौद्योगिकीयोः प्रयोगेन, एतत् अत्यन्तं उन्नत ऊर्जा दक्षता डिजाइन सूचकाङ्कस्य (EEDI Phase III) आवश्यकतां पूरयति एतत् एकं अत्याधुनिकं उत्पादं यत् वैश्विकप्रौद्योगिकीक्रान्तिः हरितविकासप्रवृत्तेः अनुरूपं भवति, तथा स्थलीयकार्बनडाय-आक्साइड् उत्सर्जनस्य न्यूनीकरणाय सकारात्मकं उदाहरणं स्थापयिष्यति।
स्रोतः- विज्ञान-प्रौद्योगिकी-दैनिक-लेखे चित्राणि डालियान्-समुद्री-सुरक्षा-प्रशासनेन प्रदत्तानि सन्ति
संवाददाता झांग युन संवाददाता जिंग ज़िवेन
प्रतिवेदन/प्रतिक्रिया