समाचारं

चीनदेशे कोरियादेशस्य चिप्स् इत्यस्य महत् लाभः अभवत्!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चीन-आरओके अर्धचालककोषस्य परियोजनायाः हस्ताक्षरसमारोहः वुशीनगरे अभवत् । अस्मिन् समये स्थापिते चीन-कोरिया अर्धचालककोषस्य कुलपरिमाणं १ अरब युआन् अस्ति तथा च वुसी उच्चप्रौद्योगिकीक्षेत्रं, औद्योगिकसमूहः, जुन्हाई टिन उद्योगः च संयुक्तरूपेण वित्तपोषिताः सन्ति

तेषु "जुनहाई टिन उत्पादन" Wuxi Junhai Lianxin Investment Management Co., Ltd. द्वारा नियन्त्रितम् अस्ति, यत् Junlian Capital तथा SK China इत्येतयोः संयुक्तरूपेण Junhai Chuangxin (Beijing) Consulting Management Co., Ltd ५०% % इक्विटी । सार्वजनिकसूचनानुसारं जुनहाई चुआङ्गक्सिन् अर्धचालकक्षेत्रेषु तथा अपस्ट्रीम तथा डाउनस्ट्रीमक्षेत्रेषु निवेशं प्रति केन्द्रीकृता संस्था अस्ति, यया पूर्वं ब्लैक सेसम इंटेलिजेण्ट् टेक्नोलॉजी, मौक्सिन् टेक्नोलॉजी, शेङ्गमेई शङ्घाई, स्मार्टवे टेक्नोलॉजी इत्यादिषु कम्पनीषु निवेशः कृतः अस्ति

अस्मिन् समयेकोरियादेशस्य अर्धचालक-उद्योगशृङ्खलायां प्रमुखकम्पनीनां मार्गदर्शनाय विभिन्नाः पक्षाः मिलित्वा वुक्सी-नगरे औद्योगिकपरियोजनानां कार्यान्वयनम् अकुर्वन्, तथा कोरिया-वित्तपोषित-उद्यमानां निधिनिवेशस्य माध्यमेन वूशी-नगरे औद्योगीकरणं पूंजीकरणविकासं च प्राप्तुं सहायतां कुर्वन्ति ।

कोरियादेशस्य अर्धचालककम्पनयः गणरूपेण आगच्छन्ति

सम्प्रति नेक्स्टिन्, गिगालेन् च परियोजना वुक्सी उच्चप्रौद्योगिकीक्षेत्रे सफलतया निवसन्ति, ययोः द्वयोः अपि अर्धचालकसाधनकम्पनयः सन्ति ।

२०२३ तमस्य वर्षस्य अगस्तमासे नेक्स्टिन्-संस्थायाः कुलनिवेशः २०० मिलियन-अमेरिकीय-डॉलर्-इत्यनेन सह वुशी-नगरे निवसति स्म ।

गिगलेन मुख्यतया अर्धचालक एचिंग मशीन, एलईडी घटक एचिंग मशीन, नैनोइम्प्रिण्ट् लिथोग्राफी उपकरण इत्यादीनां उत्पादनं करोति । तेषु एलईडी एचिंग् उपकरणस्य प्रेषणं वैश्विकविपण्ये शीर्षस्थाने अस्ति । रिपोर्ट्-अनुसारं अस्मिन् वर्षे जुलै-मासे गिगालेन्-परियोजनायाः हस्ताक्षरं कृत्वा वुक्सी-नगरे अवतरितम्, एतत् एचिंग्-उपकरण-संयोजन-उत्पादन-रेखां, उपकरण-उत्पाद-सत्यापन-रेखां च निर्मास्यति

नेक्स्टिन्, गिगालेन् इत्येतयोः प्रमुखयोः परियोजनायोः अतिरिक्तं विगतकाले वुक्सीनगरे कोरियादेशस्य अर्धचालकपरियोजनानां आरम्भः कृतः अस्ति

दक्षिणकोरियादेशस्य टेक्सी क्रिप्टनकम्पन्योः मुख्यालयः अर्धचालकसाधनपरियोजना अपि वुशीनगरस्य जियांगयिन्-नगरे निवसितुं चयनं कृतवती परियोजनायां कुलनिवेशः २० कोटि अमेरिकीडॉलर्-रूप्यकाणि अस्ति । परियोजनायाः द्वितीयचरणस्य योजना अस्ति यत् चीन-कोरिया-कोर-उपत्यका औद्योगिक-उद्यानस्य निर्माणं करणीयम्, यत् विस्तृत-बैण्डगैप्-ऑटोमोटिव्-ग्रेड्-पावर-सेमी-कण्डक्टर-मॉड्यूल्-पैकेजिंग्-वेफर-अवधारणा-कारखानस्य निर्माणे निवेशं करिष्यति

वुक्सी-नगरे कोरिया-देशस्य अर्धचालक-कम्पनीनां विन्यासं दृष्ट्वा अस्य इतिहासः २० वर्षाणाम् अधिकः अस्ति ।

२००४ तमे वर्षे अगस्तमासस्य आरम्भे एव दक्षिणकोरियादेशस्य हाइनिक्स सेमीकण्डक्टर् तथा यूरोपस्य एसटीमाइक्रोइलेक्ट्रॉनिक्स इत्यनेन संयुक्तरूपेण वुक्सी वीएलएसआई परियोजनायां २ अरब अमेरिकीडॉलर् निवेशः कृतः, येन तस्मिन् समये जियाङ्गसु प्रान्ते बृहत्तमा विदेशीयनिवेशपरियोजना अभवत् वुक्सीनगरे २० वर्षाणां विकासस्य अनन्तरं एसके हाइनिक्स सेमीकण्डक्टर् जियांग्सू प्रान्ते बृहत्तमा एकविदेशीयनिवेशपरियोजना अभवत् तथा च चीनदेशे एसके समूहस्य बृहत्तमा निवेशपरियोजना अभवत्

सम्प्रति एसके हाइनिक्सः स्वस्य मेमोरी चिप्स् कृते मुख्यविपण्यरूपेण मुख्यविनिर्माणकेन्द्ररूपेण चीनदेशस्य उपरि निर्भरः अस्ति, यत्र वुक्सी, चोङ्गकिङ्ग्, डालियान् च नगरेषु कारखानानि सन्ति ।

अस्मात् उपायानां विन्यासानां च श्रृङ्खलायाम् एतत् द्रष्टुं न कठिनं यत् कोरियादेशस्य अर्धचालक-उद्योगः चीनीय-विपण्यस्य विषये ध्यानं ददाति, महत् महत्त्वं च ददाति |.

यदा अमेरिका चीनदेशे स्वस्य प्रौद्योगिकीमहत्वाकांक्षां नियन्त्रयितुं स्वमित्रराष्ट्रेषु दबावं वर्धयति तदा अपि एसके समूहः दक्षिणकोरियादेशस्य चिप्कम्पनीनां चीनदेशे औद्योगिकीकरणे पूंजीकरणाय च सहायतां कर्तुं उद्दिश्य नूतने कोषे धनं पातयति।

एतत् अवगन्तुं शक्यते यत् : कोरियादेशस्य चिप्स् चीनदेशस्य आवश्यकता अस्ति ।

एतत् कथनं निराधारं नास्ति।

कोरियायाः अर्धचालकाः, चीनदेशं प्रति उन्मत्तनिर्यातः

प्रथमं दक्षिणकोरियादेशस्य अर्धचालकनिर्यातदत्तांशं पश्यामः ।

योन्हाप् न्यूज एजेन्सी, उद्योगव्यापार ऊर्जा मन्त्रालयस्य कोरियाव्यापारसङ्घस्य च आँकडानुसारं दक्षिणकोरियादेशस्य मुख्यभूमिचीनदेशं प्रति निर्यातः २०२४ तमस्य वर्षस्य जुलैमासे वर्षे वर्षे १४.९% वर्धितः, ११.४ अरब अमेरिकीडॉलर् यावत् अभवत्, यत्... अक्टोबर् २०२२ तः सर्वोच्चमूल्यम् ।

तेषु अर्धचालकउत्पादानाम् निर्यातवृद्धिः विशेषतया प्रमुखा अस्ति । चिप् निर्यातः वर्षे वर्षे ४९% वर्धितः, मेमोरी चिप् निर्यातः वर्षे वर्षे ८९% वर्धितः, ६.८ अब्ज अमेरिकीडॉलर् यावत् अभवत् । एते आँकडा: अर्धचालकक्षेत्रे दक्षिणकोरियादेशस्य सशक्तं प्रदर्शनं चीनीयमुख्यभूमिविपण्ये दक्षिणकोरियादेशस्य चिप्स् इत्यादीनां सूचनाप्रौद्योगिकीउत्पादानाम् वर्धमानमागधां च प्रतिबिम्बयन्ति।

अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं दक्षिणकोरियादेशस्य मुख्यभूमिचीनदेशं प्रति निर्यातः सञ्चितरूपेण ७४.८ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् अमेरिकादेशं प्रति निर्यातं (७४.५ अब्ज अमेरिकीडॉलर्) अतिक्रान्तवान्, येन...मुख्यभूमिचीनदेशः पुनः दक्षिणकोरियादेशस्य बृहत्तमः निर्यातस्थलः अभवत् ।

एषः आँकडा वैश्विक-अर्धचालक-आपूर्ति-शृङ्खलायां चीनस्य महत्त्वपूर्णां स्थितिं प्रतिबिम्बयति तथा च चीनीय-बाजारे दक्षिणकोरिया-देशस्य अर्धचालक-उद्योगस्य सशक्त-वृद्धि-गतिम् अपि प्रतिबिम्बयति यथा यथा अर्धचालक-उद्योगस्य उत्तम-गतिः निरन्तरं भवति तथा तथा दक्षिण-कोरिया-देशस्य मुख्यभूमि-चीन-देशं प्रति निर्यातस्य वृद्धि-गतिः भवितुं शक्नोति इति अपेक्षा अस्ति ।

दक्षिणकोरिया सीमाशुल्कस्य नवीनतमदत्तांशस्य अनुसारं अगस्तमासस्य प्रथमेषु २० दिनेषु दक्षिणकोरियादेशस्य अर्धचालकस्य प्रेषणं वर्षे वर्षे ४२.५% वर्धितम्, यत् दक्षिणकोरियादेशस्य कुलनिर्यातस्य २०.३% भागः अभवत्

तदतिरिक्तं दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकसाधननिर्यातस्य मूल्यं वर्धमानं वर्तते, वर्षस्य आरम्भे निर्यातदत्तांशः वर्षद्वयपूर्वस्य स्तरात् अतिक्रान्तवान् यदा अर्धचालकउद्योगः प्रफुल्लितः आसीत् चीनस्य सीमाशुल्कसामान्यप्रशासनस्य आँकडानुसारं दक्षिणकोरियादेशात् चीनदेशस्य अर्धचालकसाधनानाम् आयातानां राशिः अस्मिन् वर्षे जनवरीमासे १४९.६९ मिलियन अमेरिकीडॉलर्, फरवरीमासे १४८.९९ मिलियन अमेरिकीडॉलर् च आसीत् इदं २०२२ तमस्य वर्षस्य जनवरी-फरवरी-मासस्य समानकालस्य अपेक्षया अधिकम् अस्ति, यदा अर्धचालक-उद्योगः प्रफुल्लितः आसीत्, यत्र वर्षे वर्षे क्रमशः ७.८%, २०.२% च वृद्धिः अभवत्

केचन विश्लेषकाः अवदन् यत्,चीनस्य पारम्परिकः अर्धचालक-उद्योगःसद्यस्कविस्तारःकोरियादेशस्य उपकरणकम्पनीनां कृते सकारात्मकं कारकम्। यद्यपि कोरिया-उद्योगस्य प्रतिस्पर्धात्मकता अमेरिका, जापान, नेदरलैण्ड् इत्यादीनां प्रमुखानां अर्धचालक-उपकरण-शक्तीनां महत्त्वपूर्णतया पृष्ठतः अस्ति तथापि प्रतिस्पर्धा-परिदृश्यस्य विस्तारः पारम्परिक-उपकरणानाम् अन्तर्गतं भवति,कोरियादेशस्य उपकरणनिर्मातृभिः स्पष्टतराः अवसराः प्राप्ताः।

दक्षिणकोरियादेशस्य चिप् निर्माता चीनदेशे राजस्वं दुगुणं करोति

तदतिरिक्तं दक्षिणकोरियादेशस्य अर्धचालक-उद्योगाय चीनीय-विपण्यस्य महत्त्वं चीनदेशे दक्षिणकोरिया-चिप्-निर्मातृणां सैमसंग-एसके-हाइनिक्स्-इत्येतयोः विन्यास-प्रदर्शन-प्रवृत्तिभ्यः अपि द्रष्टुं शक्यते

विश्वस्य बृहत्तमः द्वितीयः बृहत्तमः च मेमोरी चिप् निर्मातारः सैमसंगः एसके हाइनिक्स च चीनदेशे चिप् उत्पादनसुविधानां निर्माणे अरबौ डॉलरं निवेशितवन्तौ समाचारानुसारं सैमसंग इलेक्ट्रॉनिक्सस्य NAND फ्लैश मेमोरी चिप्स् इत्यस्य प्रायः ४०% उत्पादनं तस्य Xi'an कारखाने भवति; . तदतिरिक्तं एसके हाइनिक्स् चोङ्गकिङ्ग्-नगरे पैकेजिंग्-कारखानम् अपि संचालयति, सैमसंग-संस्थायाः सुझौ-नगरे अर्धचालक-पृष्ठ-अन्त-पैकेजिंग्-परीक्षण-कारखानम् अपि निर्मितम् अस्ति

एआइ-विपण्यस्य विस्तारस्य कारणात् एच् बी एम इत्यस्य विस्फोटकवृद्ध्या डीआरएएम-विपण्यप्रतिरूपे परिवर्तनं प्रेरितम् अस्ति । तदतिरिक्तं सर्वर-उद्यम-सङ्गणकानां प्रतिस्थापनस्य माङ्गल्याः वर्धनेन सह एआइ-पीसी-एआइ-मोबाइल-फोन-प्रक्षेपणेन सह विक्रयवृद्धेः सुसमाचारः पूर्णतया प्रतिबिम्बितः अस्ति

गतसप्ताहे प्रकाशितस्य सैमसंगस्य प्रथमार्धस्य वित्तीयप्रतिवेदनस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे चीनदेशात् कम्पनीयाः राजस्वं वर्षे वर्षे ८२% वर्धितम्, ३२.३५ खरब वोन इत्येव प्राप्तम्। चीनीयविपण्ये सैमसंगस्य क्षेत्रीयराजस्वस्य प्रायः ३१% भागः अस्ति, यत् १०४.९ खरब वोन आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २८% वृद्धिः अभवत्

एसके हाइनिक्स इत्यनेन चीनीयविपण्ये विक्रयस्य उदयः अपि अभवत्, चीनीयग्राहकानाम् राजस्वं १२२% वर्धमानं ८.६ खरब वन् यावत् अभवत्, यत् प्रथमार्धे २८.८ खरब वोन इत्यस्य कुलराजस्वस्य ३०% भागः अभवत् गतसप्ताहे कम्पनीद्वारा दाखिलवित्तीयप्रतिवेदनानुसारं एसके हाइनिक्स एडवांस्ड मेमोरी चिप्स् (HBM) इत्यस्य प्रमुखः आपूर्तिकर्ता अस्ति।

SK Hynix इत्यस्य ९५% अधिकं राजस्वं मेमोरी चिप्स् इत्यस्मात् भवति । चिप्स् इत्यस्य अतिरिक्तं चीनदेशाय विक्रीयमाणानां सैमसंगस्य उत्पादानाम् अन्तर्गतं स्मार्टफोन्, गृहोपकरणं च अन्तर्भवति ।

दक्षिणकोरियादेशस्य अर्धचालकनिर्यातदत्तांशतः वा निगमप्रदर्शनप्रवृत्तिभ्यः वा, तत् वयं द्रष्टुं शक्नुमःवैश्विक अर्धचालकविपण्ये स्वभागं निर्वाहयितुम् कोरियादेशस्य कम्पनीनां कृते चीनीयविपण्यं महत्त्वपूर्णम् अस्ति।

चीनीयविपण्ये कोरियादेशस्य चिप्निर्मातृणां सफलता वैश्विकप्रौद्योगिकीउद्योगे गतिशीलपरिवर्तनं प्रतिबिम्बयति। दक्षिणकोरियादेशस्य सशक्ततांत्रिकशक्त्या, विपण्यरणनीत्या च स्मृतिचिप्सक्षेत्रे नेतृत्वस्थानं सुदृढं जातम् अस्ति । तस्मिन् एव काले चीनीयविपण्ये मेमोरीचिप्सस्य महती माङ्गलिका कोरियादेशस्य निर्मातृभ्यः अपि महतीं लाभं प्राप्तवती अस्ति ।

भविष्यं पश्यन् एआइ-तरङ्गस्य तीव्रविकासेन स्मार्टफोन-सङ्गणक-आदि-उत्पादानाम् निरन्तर-पुनरुत्थानेन स्मृति-चिप्स-मागधा अधिका भविष्यति इति अपेक्षा अस्ति उद्योगसङ्गठनानां भविष्यवाणी अस्ति यत् अस्मिन् वर्षे DRAM-राजस्वं ९८ अरब अमेरिकी-डॉलर् यावत् वर्धते, वर्षे वर्षे ८८% वृद्धिः भविष्यति;

अस्मिन् सन्दर्भे .दक्षिणकोरियादेशस्य चिप् निर्यातस्य गतिः अधिका तीव्रा भविष्यति इति अपेक्षा अस्ति।भविष्ये दक्षिणकोरियादेशस्य स्मृतिचिप् निर्यातः चीनीयविपण्यं प्रति २०० अरब युआन् अधिकं भवितुम् अर्हति । एतत् पूर्वानुमानं न केवलं दक्षिणकोरियादेशस्य चिप्-उद्योगस्य दृढं बलं प्रतिबिम्बयति, अपितु दर्शयति अपिवैश्विकचिप् उद्योगशृङ्खलायां चीनीयविपण्यस्य प्रमुखा भूमिका अस्ति ।

चीन-अमेरिका-देशयोः व्यापार-सङ्घर्षे दक्षिणकोरिया-देशः कथं पक्षं चिनोति ?

अन्यदृष्ट्या चिपक्षेत्रे अमेरिकादेशस्य निरपेक्षं वचनं सर्वदा एव अस्ति । चीनस्य प्रौद्योगिकी-उद्योगस्य उदयं निवारयितुं चिप-प्रौद्योगिक्याः लाभं ग्रहीतुं च अमेरिका-देशेन चीनस्य अर्धचालक-उद्योगे व्यापकं नाकाबंदीं कृतम् अस्ति, येन अमेरिकन-चिप-कम्पनीभिः चीनीय-कम्पनीभ्यः अपि आपूर्तिः कटनीया, जापान-देशस्य चिप्-सम्बद्धानां कम्पनीनां कृते अपि, दक्षिणकोरिया, यूरोप इत्यादयः देशाः निरन्तरं प्रतिबन्धानां अधीनाः सन्ति ।

चीनस्य अर्धचालक-उद्योगस्य विकासे बाधां जनयितुं दक्षिणकोरियादेशः चीनदेशाय चिप्-निर्यात-प्रतिबन्धान् सुदृढं कर्तुं बहुवारं अमेरिका-देशेन आह्वानं कृतम् अस्ति

अस्मिन् वर्षे एप्रिलमासे ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् अमेरिका-देशः दक्षिणकोरियादेशं चीनदेशं प्रति उच्चस्तरीय-तर्क-स्मृति-चिप्स-निर्माणार्थं प्रयुक्तानां उन्नत-अर्धचालक-प्रौद्योगिक्याः, उपकरणानां च निर्यातं अधिकं प्रतिबन्धयितुं पृष्टवान् सम्भाव्यप्रतिबन्धेषु १४ नैनोमीटर्-अधिकं लॉजिक-चिप्स्, १८ नैनोमीटर्-अधिकं DRAM-स्मृतिः च अन्तर्भवति, यत् २०२२ तमे वर्षे अमेरिकी-वाणिज्यविभागेन प्रथमवारं घोषितस्य प्रतिबन्धानां श्रृङ्खलायाः सङ्गतम् अस्ति

दक्षिणकोरिया चिन्तितः अस्ति यत् चीनदेशः निर्यातनियन्त्रणेषु सम्भाव्यदण्डात्मकपरिहारं कर्तुं शक्नोति, दक्षिणकोरियादेशस्य केचन अर्धचालककम्पनयः अद्यापि चीनदेशे कार्यं कुर्वन्ति।

दक्षिणकोरिया अर्धचालकसम्बद्धसाधनानाम् इत्यादीनां संवेदनशीलानाम् उत्पादानाम् निर्यातनियन्त्रणानां समीक्षायै बहुराष्ट्रीयरूपरेखां स्थापयितुं विचारयति इति देशस्य व्यापारमन्त्री अवदत्। परन्तु यत्किमपि प्रतिबन्धं प्रवर्तयितुं मासाः यावत् समयः स्यात् ।

अतः पूर्वं दक्षिणकोरियादेशः बहुवारं अमेरिकादेशात् एतादृशानां आग्रहाणां सामनां कृतवान् आसीत् ।मन्दीकरण-रणनीतिं वा स्वार्थ-अनुकूलं विकल्पं वा स्वीकृतवान् ।

दक्षिणकोरियादेशस्य सैमसंग, एसके हाइनिक्स इत्यादीनां चिप् कम्पनीनां कृते अमेरिकादेशेन दबावः कृतः, ते चीनदेशाय एआइ चिप्स् आपूर्तिं न कर्तुं अनुरोधं कृतवन्तः। तत्र दक्षिणकोरियादेशः अपि उत्पादनप्रक्रियायां अमेरिकीप्रौद्योगिक्याः घटकानां च निर्यातं उपयोगं च प्रतिबन्धयितुं विधेयकं प्रवर्तयितुं प्रवृत्तः अस्ति, यत् दक्षिणकोरियादेशस्य चीनदेशाय आपूर्तिं पूर्णतया कटयितुं समकक्षम् अस्ति।

यद्यपि दबावेन दक्षिणकोरियादेशेन अमेरिकादेशस्य आदेशानां पालनम् कर्तव्यं भवति, परन्तु अर्धचालकाः दक्षिणकोरियादेशस्य स्तम्भ-उद्योगः इति विचार्य, चीनीयविपण्यं च विशेषतया महत्त्वपूर्णं, सम्पूर्णदेशस्य आर्थिक-प्रौद्योगिकी-औद्योगिक-विकासेन सह सम्बद्धम् इति विचार्य दक्षिणकोरियादेशः न करोति अत्याचारं कर्तुं साहसं कुर्वन्ति।

अतः दक्षिणकोरियादेशस्य चीन-अमेरिका-देशयोः प्रति दृष्टिकोणः सर्वदा किञ्चित् अस्पष्टः एव आसीत् चीनीयविपण्यं हास्यन्ति। किन्तु एकदा आपूर्ति-कटन-दमन-रणनीतिः स्वीकृता भवति तदा कोरिया-चिप्-उद्योगाय महती आर्थिकहानिः भविष्यति ।

अशांतस्थितेः मध्यं दक्षिणकोरियादेशः चीनदेशाय चिप्स्-आपूर्तिं प्रबलं गतिं धारयति ।यावत् स्पष्टानि विधेयकानि नीतयः च नास्ति तावत् दक्षिणकोरियादेशस्य चिप्-उद्योगः चीनदेशं प्रति अर्धचालकानाम् निर्यातस्य त्वरिततायै प्रत्येकं अवसरं गृह्णीयात्।

अमेरिकीसर्वकारेण उपर्युक्तानां उपायानां श्रृङ्खलानां प्रभावस्य विषये कोरिया-विज्ञान-प्रौद्योगिकी-संस्थायाः (KIET) इति चिन्तन-समूहस्य एकः शोधकः अवदत् यत् चीन-अमेरिका-व्यापारयुद्धस्य कारणेन कोरिया-कम्पनयः... चौराहे भवितुं परिवर्तनं भवति। "दक्षिणकोरिया-कम्पनीनां वैश्विक-स्मृति-चिप्-विपण्य-भागस्य ६०%-७०% भागः अस्ति । अर्धचालक-क्षेत्रे चीन-देशं प्रति निर्यातस्य तुल्यकालिकः अधिकः अनुपातः अस्ति । देशस्य/क्षेत्रस्य अनुसारं अन्त्य-उपयोक्तृणां दृष्ट्या चीन-देशस्य ३०%, अमेरिकादेशस्य ३०% भागः, यूरोपीयसङ्घस्य च २०% भागः अस्ति अतः अमेरिकादेशः कोरियादेशस्य उत्पादनक्रियाकलापयोः बाधां कर्तुं न शक्नोति ।”

परन्तु एतत् केवलं अल्पकालीनप्रभावस्य दृष्टिः एव, मध्यमतः दीर्घकालीनपर्यन्तं प्रभावाः अपि भवितुम् अर्हन्ति ।

नवम्बर २०२३ तमे वर्षे कोरिया-विदेश-आर्थिकनीति-संस्थायाः (KIEP) प्रकाशितेन "अमेरिका-देशस्य विस्तारित-अर्धचालक-निर्यात-नियन्त्रण-उपायानां प्रभावः प्रबुद्धता च" इति प्रतिवेदने उक्तं यत् यद्यपि उपर्युक्त-उपायानां दक्षिणकोरिया-अर्धचालकस्य उपरि प्रमुखः प्रभावः न भविष्यति कम्पनीनां उत्पादनक्रियाकलापाः चीनदेशे अल्पकालीनरूपेण, परन्तु अस्मिन् मापे ""बलस्य" अन्तर्गतं चीनस्य अर्धचालकनिर्माणसाधनानाम् एआइ च स्थानीयकरणस्य प्रगतिः कोरियादेशस्य कम्पनीभ्यः खतरान् जनयितुं शक्नोति ।कोरियासर्वकारस्य अर्धचालककम्पनीनां च कृते भविष्यस्य विकासप्रवृत्तिषु निकटतया ध्यानं दातुं आवश्यकम् इति प्रतिवेदने उक्तम्।

भविष्यत् इति बोधयितुं शक्यतेचीन-अमेरिका-व्यापारयुद्धस्य अन्तर्गतं चीनदेशं प्रति अर्धचालकानाम् निर्यातनियन्त्रणेन दक्षिणकोरियायाः अर्धचालकाः किञ्चित्पर्यन्तं नकारात्मकरूपेण प्रभाविताः भवितुम् अर्हन्ति

वस्तुतः २०२२ तमस्य वर्षस्य उत्तरार्धे दक्षिणकोरियादेशस्य अर्धचालकनिर्यातः एकदा नकारात्मकवृद्धौ पतितः, चीनदेशं प्रति निर्यातस्य अपि न्यूनता निरन्तरं भवति स्म एतत् न केवलं वैश्विक-आर्थिक-मन्दतायाः, अर्धचालक-विपण्ये अति-आपूर्ति-इत्यस्य, स्मृति-एकक-मूल्यानां पतनेन च कारणेन अस्ति, अपितु चीनस्य अर्धचालक-उद्योगस्य अमेरिका-देशस्य निरोधेन, दमनेन च प्रत्यक्षतया सम्बद्धम् अस्ति

एकतः चीनदेशस्य अर्धचालकानाम् विरुद्धं अमेरिकादेशेन कृताः प्रतिबन्धात्मकाः उपायाः उद्योगस्य कृते नकारात्मकाः अपेक्षाः प्रेरिताः सन्ति । सैमसंग, एसके हाइनिक्स इत्यादीनां कम्पनीनां चीनदेशे कारखानानां विस्तारस्य उन्नयनस्य च योजनाः न्यूनीकृताः, यस्याः दक्षिणकोरियादेशस्य घरेलु अर्धचालक-उद्योगे श्रृङ्खला-प्रतिक्रिया अभवत् यतो हि सैमसंगस्य हाइनिक्सस्य च चीनीयकारखानानां आपूर्तिः दक्षिणकोरियादेशस्य उपकरणनिर्मातृणां चीनदेशाय निर्यातस्य बृहत् भागः अस्ति, दक्षिणकोरियादेशस्य अर्धचालकदिग्गजानां विस्तारस्य मन्दतायाः कारणेन दक्षिणकोरियादेशस्य आपूर्तिकर्तारः कष्टे अभवन्

अपरपक्षे एआइ चिप्स् तथा अर्धचालकनिर्माणसाधनक्षेत्रेषु चीनदेशाय अमेरिकादेशस्य निर्यातप्रतिबन्धानां वर्धने चीनस्य अर्धचालकउद्योगेन स्वतन्त्रसंशोधनविकासस्य स्थानीयकरणस्य च गतिः त्वरिता अभवत् एतेन स्थानीयकरणस्य गतिः अपि त्वरिता अभवत् अपेक्षाकृतं पिछड़ाभिः तकनीकीक्षमताभिः सह दक्षिणकोरियाई उपकरणानां।

तस्मिन् समये दक्षिणकोरियादेशस्य चिप्-सङ्ग्रहः क्रमेण उच्छ्रितः इति सूचनाः आसन्, येन सम्पूर्णे उद्योगशृङ्खले गम्भीराः समस्याः उत्पन्नाः ।

केचन कोरियादेशस्य माध्यमाः दर्शितवन्तः यत्,वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे विभिन्नेषु देशेषु उद्योगानां विकासः अन्तर्राष्ट्रीय-विपण्यस्य समर्थनात् अविभाज्यः अस्ति ।दक्षिणकोरियासर्वकारेण चीन-अमेरिका-व्यापारयुद्धस्य अथवा आपूर्ति-माङ्ग-सङ्घर्षस्य निवारणे अधिकानि लचीलानि व्यावहारिकानि च नीतयः स्वीक्रियन्ते, न तु केवलं चीनीय-विपण्यं अवरुद्ध्य। एवं कृत्वा दक्षिणकोरियादेशस्य अर्धचालक-उद्योगस्य दुर्दशायाः समाधानं न केवलं कर्तुं असफलं भविष्यति, अपितु अधिका हानिः अपि भवितुम् अर्हति ।

दृश्यमानः, २.चीनदेशेन सह अमेरिकीव्यापारविषयेषु दक्षिणकोरियादेशस्य हितस्य गम्भीरक्षतिः अधिका भवति ।

परन्तु अमेरिकीप्रतिबन्धानां निरन्तरं वर्धनेन यद्यपि वैश्विक-आर्थिक-वातावरणस्य प्रभावेण अमेरिकी-हस्तक्षेपस्य च कारणेन चीन-दक्षिण-कोरिया-योः आर्थिक-व्यापार-सम्बन्धेषु उतार-चढावः अभवत् तथापि विपण्य-तर्कस्य सामान्यहितस्य च अद्यापि तापनार्थं प्रबलाः अन्तःजातीय-प्रेरक-शक्तयः सन्ति द्वयोः देशयोः आर्थिकव्यापारसम्बन्धः ।

कोरियादेशस्य कम्पनयः चीनीयविपण्यात् पलायितुं न शक्नुवन्ति, चीनदेशः अपि कोरियादेशस्य अर्धचालकानाम् पुनरागमनस्य सक्रियरूपेण स्वागतं करोति, द्वयोः पक्षयोः संयुक्तरूपेण विजय-विजय-सहकार्यस्य माध्यमेन उभयदेशेषु उदयमान-प्रौद्योगिकीनां विकासः भविष्यति |.

विशेषतः चीनस्य बृहत् एआइ मॉडल् इत्यस्य अनुसन्धानविकासे निवेशस्य निरन्तरं वृद्धिः भवति इति सन्दर्भे एच् बी एम तथा नैण्ड् फ्लैश मेमोरी चिप् इत्येतयोः माङ्गल्यस्य विस्तारः निश्चितः अस्ति अतः अविपण्यकारकाणां हस्तक्षेपं विहाय दक्षिणकोरियादेशस्य चीनदेशं प्रति स्मृतिचिप् निर्यातः अद्यापि आगामिषु कतिपयेषु मासेषु दृढवृद्धिगतिं धारयिष्यति इति अपेक्षा कर्तुं शक्यते।

परन्तु सतर्कः भवितुम् आवश्यकः ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् अगस्तमासस्य अन्ते चीनदेशाय एच् बी एम इत्यस्य आपूर्तिं प्रतिबन्धयितुं अमेरिकादेशः अतिरिक्तपरिहारस्य घोषणां करिष्यति, येषु "माइक्रोन्, एसके हाइनिक्स, सैमसंग इत्यादीनां उन्नतस्मृतिचिप्सः" आच्छादिताः भवितुम् अर्हन्ति इलेक्ट्रॉनिक्सस्य HBM2, HBM3, तथा HBM3E तथा तत्सम्बद्धाः निर्माणसाधनाः” इति।यदि एतत् प्रतिबन्धं कार्यान्वितं भवति तर्हि दक्षिणकोरियादेशस्य चीनदेशं प्रति अर्धचालकनिर्यातस्य अपरः भारी आघातः भविष्यति, येन चीन-दक्षिणकोरियाव्यापारस्य सम्भावनासु छाया भवति।

यद्यपि चीनस्य अर्धचालक-उद्योगस्य विरुद्धं अमेरिका-देशेन कार्यवाही कृता तथापि अन्तर्राष्ट्रीयसमुदायस्य, अनेकेषां अमेरिकन-कम्पनीनां च शिकायतां, असन्तुष्टिः च अभवत् अन्येषां मित्रराष्ट्रानां अतिरिक्तं इन्टेल्, क्वालकॉम्, एनवीडिया इत्यादीनां अमेरिकीकम्पनीनां चीनदेशे निर्यातनियन्त्रणस्य अधिकं कठोरीकरणस्य अपि बहुवारं विरोधः कृतः अस्ति

अन्ते लिखन्तु

व्यापारः राजनीतिः च एते जटिलाः प्रतीयमानाः क्षेत्राः वस्तुतः सर्वेऽपि हितस्य विषये एव सन्ति ।

विश्वस्य बृहत्तमेषु उपभोक्तृविपण्येषु अन्यतमः इति नाम्ना चीनदेशः अर्धचालक-उद्योगस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहति । विश्वस्य बृहत्तमस्य चिप् आयातकस्य सम्मुखे अमेरिकादेशः विक्रेतुं न इच्छति चेदपि चीनीयविपण्यस्य "बृहत् मेदः" इत्यत्र रुचिं विद्यमानाः जनाः सर्वदा सन्ति, यथा कोरियादेशस्य चिप् विपण्यम्

दक्षिणकोरियादेशस्य अर्धचालकचिपनिर्यातस्य तीव्रवृद्धिः दक्षिणकोरियादेशस्य अर्धचालकउद्योगे चीनीयविपण्यस्य महत्त्वं निर्भरतां च प्रतिबिम्बयति। अमेरिकीचिपप्रतिबन्धस्य प्रभावस्य अभावेऽपि दक्षिणकोरियासर्वकारः अर्धचालकदिग्गजाः च स्वरणनीतिं समायोजयित्वा स्वक्षमतां सुदृढं कृत्वा चीनदेशेन सह सक्रियरूपेण सहकार्यं कुर्वन्ति।

एतेन चीन-दक्षिणकोरिया-देशयोः अर्धचालक-उद्योगे सहकार्यस्य विकासस्य च महती सम्भावना वर्तते इति अपि ज्ञायते । कोरियादेशस्य चिप्-कम्पनयः चीनीय-विपण्यात् पलायितुं न शक्नुवन्ति, चीनदेशः अपि कोरिया-अर्धचालकानाम् पुनरागमनस्य सक्रियरूपेण स्वागतं करोति, संयुक्तरूपेण च विजय-विजय-सहकारेण उभयदेशेषु उदयमान-प्रौद्योगिकीनां विकासं प्रवर्धयति एतत् परस्परं लाभप्रदं सहकार्यं चीनीयविपण्ये कोरिया-चिप्सस्य स्थितिं अधिकं सुदृढां करिष्यति।

भविष्ये उदयमानप्रौद्योगिकीनां प्रचारेन विपण्यविस्तारेण च चीनदेशः दक्षिणकोरिया च सहकार्यं अधिकं सुदृढं कर्तुं शक्नुवन्ति तथा च परस्परं लाभं विजय-विजय-परिणामं च प्राप्तुं शक्नुवन्ति।