समाचारं

Microsoft इत्यनेन स्वीकृतं यत् अगस्तमासस्य अद्यतनस्य कारणेन द्वय-प्रणाली-बूट्-यन्त्राणि Linux-प्रवेशं कर्तुं असमर्थाः अभवन्, अस्थायी-समाधानं च घोषितवान्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् Microsoft इत्यनेन स्वीकृतं यत् अगस्तमासस्य Patch मंगलवासरे विमोचितस्य सञ्चितस्य अद्यतनस्य कारणेन Windows तथा Linux इत्येतयोः द्वय-बूट्-यन्त्राणि सामान्यतया Linux वितरणं प्रविष्टुं असमर्थाः अभवन् ।

समस्यायाः कारणम्

माइक्रोसॉफ्ट् इत्यनेन अगस्तमासस्य १३ दिनाङ्के KB5041585 इति संचयी अपडेट् प्रकाशितम् ।स्थापनानन्तरं विण्डोज ११ सिस्टम् उपयोक्तृणां संस्करणसङ्ख्या Build 22621.4037 इत्येव वर्धिता ।

IT Home तः टिप्पणी: एषा समस्या मुख्यतया Windows तथा Linux द्वय-बूट्-यन्त्राणि प्रभावितं करोति, येन उपयोक्तारः सामान्यतया Linux वितरणं प्रविष्टुं असमर्थाः भवन्ति, तथा च "Verifying shim SBAT data failed" इति त्रुटिः पॉप अप भविष्यति

माइक्रोसॉफ्ट-अधिकारिणः अवदन् यत् समस्या मुख्यतया कतिपयानां प्रणालीनां पहिचाने डिटेक्शन-तन्त्रस्य असफलतायाः कारणेन अभवत्, येन अद्यतनेन Secure Boot उन्नत-लक्ष्य-सेटिंग्स् गलत्-प्रणाल्यां गलत्-प्रयोगः कृतः, Linux-संस्थापनं च बाधितं भवति

अस्थायी समाधान

ये अगस्तमासस्य विण्डोज अपडेट् अद्यापि न नियोजितवन्तः तेषां कृते

उपयोक्ता रजिस्ट्री विकल्पान् योजयितुं निम्नलिखितम् आदेशं चालयति ।

reg add HKEY_LOCAL_MACHINESYSTEMवर्तमाननियंत्रणसेटनियंत्रणसुरक्षितबूटSBAT /v OptOut /d 1 /t REG_DWORD

ये अगस्तमासस्य विण्डोज अपडेट् नियोजितवन्तः तेषां कृते

ये उपयोक्तारः सम्प्रति नियोजिताः सन्ति, तेषां कृते स्वस्य Linux वितरणं चालयितुं असमर्थाः सन्ति, तेषां कृते Microsoft अस्थायी समाधानं प्रदाति:

1. सुरक्षितं बूट् निष्क्रियं कुर्वन्तु

2. SBAT अद्यतनं निष्कासयन्तु

Linux आरभ्यताम्

एकं टर्मिनल् उद्घाट्य निम्नलिखितम् आदेशं चालयन्तु ।

sudo mokutil --set-sbat-नीति विलोपनम्

यदि प्रार्थ्यते तर्हि मूलगुप्तशब्दं प्रविशन्तु ।

पुनः Linux आरभत।

3. SBAT निरस्तीकरणस्य स्थितिं सत्यापयन्तु

टर्मिनल् मध्ये निम्नलिखितम् आदेशं चालयन्तु ।

mokutil --सूची-स्बत-निवृत्तिः

4. सुरक्षितं बूट् पुनः आरभत

5. विण्डोज मध्ये SBAT इत्यस्य भविष्ये अद्यतनं निवारयन्तु:

विण्डोज-प्रणाल्यां बूट् कुर्वन्तु

प्रशासकरूपेण आदेशप्रोम्प्ट् उद्घाट्य चालयन्तु:

reg add HKEY_LOCAL_MACHINESYSTEMवर्तमाननियंत्रणसेटनियंत्रणसुरक्षितबूटSBAT /v OptOut /d 1 /t REG_DWORD