समाचारं

WPS इत्यस्य अनन्तरं DingTalk इत्यस्य दस्तावेजाः अपि पतिताः ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २१ दिनाङ्के केचन नेटिजनाः डिङ्गटॉक्-दस्तावेजाः दुर्घटिताः इति अवदन् । तदनन्तरं DingTalk इत्यस्य आधिकारिकलेखेन प्रतिक्रिया जारीकृता यत्: उपयोगस्य यातायातस्य आकस्मिकवृद्धेः कारणात् DingTalk दस्तावेजेषु 16:14 वादने केचन उपयोक्तृप्रवेशविकृतयः अभवन्, आपत्कालीनचिकित्सायाः अनन्तरं 16:19 वादने पूर्णतया पुनर्स्थापितम् भवतः अवगमनम्!

स्रोतः : सम्बद्धपक्षेषु सामाजिकलेखाः

अगस्तमासस्य २१ दिनाङ्के प्रातःकाले #WPScrumbled# इति विषयः उष्णसन्धानविषयः अभवत्, येन नेटिजनानाम् मध्ये उष्णविमर्शाः उत्पन्नाः । २१ दिनाङ्के अपराह्णे WPS आधिकारिकखातेन प्रतिक्रिया दत्ता यत् क्षतिपूर्तिरूपेण २२ अगस्तदिनाङ्के ०:०० वादनतः २४:०० वादनपर्यन्तं सर्वे उपयोक्तारः १५ दिवसीयसदस्यतां निःशुल्कं प्राप्तुं शक्नुवन्ति।

स्रोतः : सम्बद्धपक्षेषु सामाजिकलेखाः

अधुना एव WPS इत्यत्र सेवाविकृतयः अभवन् इति कथ्यते ।

तस्मिन् समये किङ्ग्सॉफ्ट् आफिस इत्यनेन मीडियाभ्यः प्रतिक्रिया दत्ता यत् दुर्घटनायाः कारणं क्लाउड् सेवायां असामान्यतायाः सह सम्बद्धं भवितुम् अर्हति इति ।

तदतिरिक्तं अस्मिन् वर्षे जुलै-मासस्य ८ दिनाङ्के प्रातःकाले "WPS crashed" इति अपि Weibo इत्यत्र उष्णः अन्वेषणविषयः अभवत्, येन नेटिजनानाम् मध्ये उष्णचर्चा आरब्धा । तदनन्तरं WPS ग्राहकसेवा क्षमायाचनां कृत्वा अवदत् यत्, "असामान्यसेवायाः कारणात् सर्वेषां कृते कष्टं जातम्। वयं सर्वैः निवेदितानां समस्यानां शीघ्रं अन्वेषणं कृत्वा निराकरणं कुर्मः, सेवा च सामान्यतां प्राप्तवती।

स्रोत: जिउपाई न्यूज व्यापक डिंगटॉक आधिकारिक खाता, डब्ल्यूपीएस आधिकारिक खाता, वित्तीय एसोसिएटेड प्रेस, आदि।

प्रतिवेदन/प्रतिक्रिया