समाचारं

ऑनलाइन-खुदरा-विक्रयणं उपभोगे निरन्तरं वृद्धिं प्रवर्धयति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
रेन्शौ काउण्टी, मेइशान् सिटी, सिचुआन् प्रान्तः ई-वाणिज्य-उद्योगस्य स्थिरविकासं प्रवर्धितवान्, कृषि-पार्श्व-उत्पादानाम् विक्रय-मार्गाणां विस्तारं कृतवान्, तथा च ई-वाणिज्य-प्रतिभानां संवर्धनम् इत्यादीनां उपायानां माध्यमेन जनान् स्वस्य आयं वर्धयितुं धनिकं भवितुं च प्रेरितवान् अस्ति तथा च ई-वाणिज्यमञ्चानां निर्माणम्। चित्रे काउण्टी-नगरस्य हुआरूई-वाणिज्यव्यापकसेवास्थानकं दृश्यते, यत्र कर्मचारीः ऑनलाइन-विक्रयणार्थं द्राक्षाफलं क्रमयन्ति । Photo by Pan Shuai (जनदृष्टिः)
अगस्तमासस्य २२ दिनाङ्के वाणिज्यमन्त्रालयस्य ई-वाणिज्यविभागस्य प्रमुखेन अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं चीनदेशस्य ई-वाणिज्यस्य विकासः आरब्धः । समग्रतया जनवरीतः जुलाईपर्यन्तं ऑनलाइन-खुदरा-विक्रयणं निरन्तरं उपभोग-वृद्धिं प्रवर्धयति स्म, मञ्च-कम्पनीभिः प्रौद्योगिकी-व्यापार-प्रतिरूप-नवीनीकरणं च त्वरितम्, ई-वाणिज्येन औद्योगिक-डिजिटल-परिवर्तनं उन्नयनं च प्रवर्धितम्, ई-वाणिज्यक्षेत्रे अन्तर्राष्ट्रीयसहकार्येन च परस्परं लाभः, विजय-विजय-परिणामः च प्राप्तः .
ऑनलाइन उपभोगस्य कृते नूतना गतिः निरन्तरं सङ्गृह्यते। जनवरीतः जुलैमासपर्यन्तं राष्ट्रिय-अनलाईन-खुदरा-विक्रयः ८.३८ खरब-युआन्-पर्यन्तं अभवत्, यत् ९.५% वृद्धिः अभवत् । तेषु भौतिकवस्तूनाम् ऑनलाइन खुदराविक्रयः ७.०१ खरब युआन् अभवत्, यत् ८.७% वृद्धिः अभवत् । डिजिटल-उपभोगः, सेवा-उपभोगः, व्यापार-नीतयः, उपायाः च ऑनलाइन-उपभोगस्य कृते नूतनं गतिं निर्मितवन्तः व्यावसायिक-बृहत्-आँकडा-निरीक्षणस्य अनुसारं दर्पणरहित-कैमरा, स्मार्ट-होम्-प्रणाली, मोबाईल-फोन् च २२.५%, २०.९%, १५.५% च वर्धिता, उपभोगः च अभवत् प्रमुखमञ्चेषु संजालसेवानां २०.२% वृद्धिः अभवत्, येषु ऑनलाइनयात्रायाः, ऑनलाइनभोजनस्य च ५१.१%, २०.८% च वृद्धिः अभवत् ।
मञ्चप्रौद्योगिकी, आदर्शनवाचाराः च निरन्तरं उद्भवन्ति। प्रथमवारं चीनीयमञ्चकम्पनीभिः मेघप्रसारणं ओलम्पिकक्रीडायाः मुख्यप्रसारणपद्धतिः अभवत्, यत् ओलम्पिकक्रीडायाः डिजिटलरूपान्तरणस्य सहायकं भवति विडियो मञ्चः "क्रीडा + ई-वाणिज्य" व्यावसायिकप्रतिरूपस्य नवीनतां करोति, इवेण्ट् प्रसारणं, ब्राण्ड् सहकार्यं, मालविक्रयणं च एकीकृत्य । प्रमुखाः ई-वाणिज्य-मञ्चाः कृत्रिम-बुद्धि-सञ्चालन-उपकरणानाम् आरम्भं त्वरयन्ति ।
ई-वाणिज्यम् विभिन्नानां उद्योगानां डिजिटलरूपान्तरणं चालयति । कृषिउत्पादनस्य विक्रयस्य च डिजिटलीकरणं प्रवर्धयन्तु, तथा च "कृषेः प्रवर्धनार्थं व्यापारस्य डिजिटलीकरणं कुर्वन्तु" तथा च उच्चगुणवत्तायुक्तानां उत्पादानाम् चयनार्थं, संवर्धनार्थं च हुबेई, हुनान, निंग्क्सिया इत्यादिषु मध्य-पश्चिमेषु क्षेत्रेषु गभीरं गत्वा। व्यावसायिक-बृहत्-आँकडा-निरीक्षणस्य अनुसारं कृषि-उत्पादानाम् ऑनलाइन-खुदरा-विक्रयः जनवरी-मासतः जुलै-मासपर्यन्तं २०.१% वर्धितः । औद्योगिक उद्यमैः क्रयणस्य डिजिटलीकरणं प्रवर्तयितुं, प्रमुखोद्योगेषु ई-वाणिज्यमञ्चानां लेनदेनस्य परिमाणं ४.८% वर्धितम्। जीवनसेवा-उद्योगस्य डिजिटलीकरणस्य प्रवर्धनार्थं मुख्यमञ्चेषु गृहपालनस्य, धूपपात्रस्य, केशविन्यासस्य च विक्रयः ४६.४%, ४५%, ४३.६% च वर्धितः
सिल्क रोड् ई-वाणिज्यम् अन्तर्राष्ट्रीयसहकार्यं परस्परं लाभप्रदं विजय-विजयं च भवति। शङ्घाई-नगरस्य "सिल्क रोड् ई-वाणिज्य" सहकार-पायलट्-क्षेत्रे "नियमानां सह-आकारं, मार्केट्-साझेदारी, सह-निर्माण-क्षमता च" इति विषये नूतना प्रगतिः अभवत् विभिन्नदेशेभ्यः १५,००० तः अधिकाः उत्पादाः चीनीय उद्यम इलेक्ट्रॉनिक्सः प्रथमवारं अन्तर्राष्ट्रीयनौकायानकम्पनीभिः बिल आफ् लेडिंग् समाधानं स्वीकृतम् अस्ति। ताजा खाद्य ई-वाणिज्य मञ्चैः वियतनाम, थाईलैण्ड् इत्यादिषु भागीदारदेशेषु फलानां शाकानां च प्रत्यक्षक्रयणाधाराः स्थापिताः, ये चीनदेशं प्रति निर्यातितानां स्थानीयकृषिपदार्थानाम् एकः नूतनः मार्गः अभवत्, थाई ड्यूरियनस्य विक्रयणं च चीनीय-ई-वाणिज्य-मञ्चैः वियतनामी-काजूः ४८.६%, ४१.४% च वर्धितः ।
"अस्मिन् वर्षे आरम्भात् उपभोक्तृविपण्ये सामान्यतया स्थिरवृद्धिप्रवृत्तिः दर्शिता। पारम्परिकस्य उपभोगस्य निरन्तरं विस्तारः अभवत्, नूतनस्य उपभोगस्य तीव्रगत्या विकासः अभवत्, सेवा उपभोगस्य विस्तारः गुणवत्तायां च सुधारः अभवत्, येन आर्थिकपुनरुत्थानाय दृढं समर्थनं प्राप्तम् ." वाणिज्यमन्त्रालयस्य प्रवक्ता सः यादोङ्गः अवदत् यत् मुख्यं उपभोक्तृविपण्यं स्थिरवृद्धिगतिः, अनेकाः उपभोगप्रकाशनानि, पर्याप्तविपण्यजीवनशक्तिः च लक्षणं दर्शयति। अपेक्षा अस्ति यत् पुरातन उपभोक्तृवस्तूनाम् नूतनानां वस्तूनाम् प्रतिस्थापनस्य समर्थनं तथा सेवाउपभोगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम् इत्यादीनां नीतीनां उपायानां च त्वरितकार्यन्वयनेन सह विभिन्नाः उपभोगप्रवर्धकाः कार्याणि गहनतया निरन्तरं क्रियन्ते, तथा च समग्रं उपभोक्तृविपण्यं निरन्तरं पुनः उत्थापनं सुदृढं च भविष्यति। (अस्माकं संवाददाता वाङ्ग जुन्लिंग्)
"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठं ०३, अगस्त २४, २०२४)
प्रतिवेदन/प्रतिक्रिया